पूजन विधि, ज्योतिष, स्तोत्र संग्रह, व्रत कथाएँ, मुहूर्त, पुजन सामाग्री आदि

कामकलाकाली अयुताक्षर मन्त्र

कामकलाकाली अयुताक्षर मन्त्र

महाकालसंहिता कामकलाकाली खण्ड के इस अन्तिम पटल १५ में छठी काली अर्थात् कामकलाकाली के अयुताक्षर मन्त्र का स्वरूप बतलाया गया है। इसके स्मरण मात्र से समस्त सिद्धियाँ प्राप्त हो जाती हैं । इस काली के अयुताक्षर मन्त्र का स्वरूप छह सौ पचीस श्लोकों में वर्णित है। अन्त में इसके माहात्म्य का वर्णन है। राम ने रावण का, नरसिंह ने हिरण्यकशिपु का, शिव ने त्रिपुरासुर का, परशुराम ने कार्त्तवीर्य का वध इसी मन्त्र के प्रभाव से किया था । कुबेर के धनाधीश, इन्द्र के स्वर्गाधीश होने के मूल में यही मन्त्र है । इस मन्त्र के प्रभाव से धनार्थी धन, विद्यार्थी विद्या, राज्यार्थी राज्य और पुत्रार्थी आदि पुत्र इत्यादि प्राप्त करते हैं। यह चिन्तामणि के समान समस्त कामनाओं की सिद्धि करता है । यह अति गुह्यतम है। इसका प्रकाशन योग्यतम पात्र के लिये ही करना चाहिये ।

कामकलाकाली अयुताक्षर मन्त्र

कामकलाकाली अयुताक्षर मन्त्र

Kaam kalaa kaali Ayutaakshar Mantra

कामकलाकाली प्राणायुताक्षर मन्त्र

कामकलाकाली प्राणायुताक्षरी मन्त्र

महाकालसंहिता कामकलाकाली खण्ड पटल १५ अयुताक्षरमन्त्र 

श्रीः महाकालसंहिता

कामकलाखण्ड:

(कामकलाकालीखण्ड :)

पञ्चदशतमः पटल:

महाकालसंहिता कामकलाकाली खण्ड पटल १५ - कामकलाकाल्याः प्राणायुताक्षरी मन्त्रः

ओं ऐं ह्रीं श्रीं ह्रीं क्लीं हूं छूीं स्त्रीं फ्रें क्रों क्षौं आं स्फों स्वाहा कामकलाकालि, ह्रीं क्रीं ह्रीं ह्रीं ह्रीं हूं हूं ह्रीं ह्रीं ह्रीं क्रीं क्रीं क्रीं ठः ठः दक्षिणकालिके, ऐं क्रीं ह्रीं हूं स्त्री फ्रे स्त्रीं ख भद्रकालि हूं हूं फट् फट् नमः स्वाहा भद्रकालि ओं ह्रीं ह्रीं हूं हूं भगवति श्मशानकालि नरकङ्कालमालाधारिणि ह्रीं क्रीं कुणपभोजिनि फ्रें फ्रें स्वाहा श्मशानकालि क्रीं हूं ह्रीं स्त्रीं श्रीं क्लीं फट् स्वाहा कालकालि, ओं फ्रें सिद्धिकरालि ह्रीं ह्रीं हूं स्त्रीं फ्रें नमः स्वाहा गुह्यकालि, ओं ओं हूं ह्रीं फ्रें छ्रीं स्त्रीं श्रीं क्रों नमो धनकाल्यै विकरालरूपिणि धनं देहि देहि दापय दापय क्षं क्षां क्षिं क्षीं क्षं क्षं क्षं क्षं क्ष्लं क्ष क्ष क्ष क्ष क्षः क्रों क्रोः आं ह्रीं ह्रीं हूं हूं नमो नमः फट् स्वाहा धनकालिके, ओं ऐं क्लीं ह्रीं हूं सिद्धिकाल्यै नमः सिद्धिकालि, ह्रीं चण्डाट्टहासनि जगद्ग्रसनकारिणि नरमुण्डमालिनि चण्डकालिके क्लीं श्रीं हूं फ्रें स्त्रीं छ्रीं फट् फट् स्वाहा चण्डकालिके नमः कमलवासिन्यै स्वाहालक्ष्मि ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्री महालक्ष्म्यै नमः महालक्ष्मि, ह्रीं नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा अन्नपूर्णे, ओं ह्रीं हूं उत्तिष्ठपुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा क्रोधदुर्गे भगवति शमय स्वाहा हूं ह्रीं ओं, वनदुर्गे ह्रीं स्फुर स्फुर प्रस्फुर प्रस्फुर घोरघोरतरतनुरूपे चट चट प्रचट प्रचट कह कह रम रम बन्ध बन्ध घातय घातय हूं फट् विजयाघोरे, ह्रीं पद्मावति स्वाहा पद्मावति, महिषमर्दिनि स्वाहा महिषमर्दिनि, ओं दुर्गे दुर्गे रक्षिणि स्वाहा जयदुर्गे, ओं ह्रीं दुं दुर्गायै स्वाहा, ऐं ह्रीं श्रीं ओं नमो भगवत मातङ्गेश्वरि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वग्रहवशङ्करि सर्वसत्त्ववशङ्कर सर्वजनमनोहरि सर्वमुखरञ्जिनि सर्वराजवशङ्करि सर्वलोकममुं मे वशमानय स्वाहा, राजमातङ्ग उच्छिष्टमातङ्गिनि हूं ह्रीं ओं क्लीं स्वाहा उच्छिष्टमातङ्गि, उच्छिष्टचाण्डालिनि सुमुखि देवि महापिशाचिनि ह्रीं ठः ठः ठः उच्छिष्टचाण्डालिनि, ओं ह्रीं बगलामुखि सर्वदुष्टानां मुखं वाचं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्रीं ओं स्वाहा बगले, ऐं श्रीं ह्रीं क्लीं धनलक्ष्मि ओं ह्रीं ऐं ह्रीं ओं सरस्वत्यै नमः सरस्वति, आ ह्रीं हूं भुवनेश्वरि, ओं ह्रीं श्रीं हूं क्लीं आं अश्वारूढायै फट् फट् स्वाहा अश्वारूढे, ओं ऐं ह्रीं नित्यक्लिन्ने मदद्रवे ऐं ह्रीं स्वाहा नित्यक्लिन्ने । स्त्रीं क्षमकलह्रहसयूं.... (बालाकूट)... (बगलाकूट )... ( त्वरिताकूट) जय भैरवि श्रीं ह्रीं ऐं ब्लूं ग्लौः अं आं इं राजदेवि राजलक्ष्मि ग्लं ग्लां ग्लिं ग्लीं ग्लुं ग्लूं ग्लं ग्लं ग्लू ग्लें ग्लैं ग्लों ग्लौं ग्ल: क्लीं श्रीं श्रीं ऐं ह्रीं क्लीं पौं राजराजेश्वरि ज्वल ज्वल शूलिनि दुष्टग्रहं ग्रस स्वाहा शूलिनि, ह्रीं महाचण्डयोगेश्वरि श्रीं श्रीं श्रीं फट् फट् फट् फट् फट् जय महाचण्ड- योगेश्वरि, श्रीं ह्रीं क्लीं प्लूं ऐं ह्रीं क्लीं पौं क्षीं क्लीं सिद्धिलक्ष्म्यै नमः क्लीं पौं ह्रीं ऐं राज्यसिद्धिलक्ष्मि ओं क्रः हूं आं क्रों स्त्रीं हूं क्षौं ह्रां फट्... ( त्वरिताकूट )... (नक्षत्र- कूट )... सकहलमक्षखवूं ... ( ग्रहकूट )... म्लकहक्षरस्त्री... (काम्यकूट)... यम्लवी... (पार्श्वकूट)... (कामकूट)... ग्लक्षकमहव्यऊं हहव्यकऊं मफ़लहलहखफूं म्लव्य्रवऊं.... (शङ्खकूट )... म्लक्षकसहहूं क्षम्लब्रसहस्हक्षक्लस्त्रीं रक्षलहमसहकब्रूं... (मत्स्यकूट ).... (त्रिशूलकूट)... झसखग्रमऊ हृक्ष्मली ह्रीं ह्रीं हूं क्लीं स्त्रीं ऐं क्रौं छ्री फ्रें क्रीं ग्लक्षक- महव्यऊ हूं अघोरे सिद्धिं मे देहि दापय स्वाहा अघोरे, ओं नमश्चामुण्डे करङ्किणि करङ्कमालाधारिणि किं किं विलम्बसे भगवति, शुष्काननि खं खं अन्त्रकरावनद्धे भो भो वल्ग वल्ग कृष्णभुजङ्गवेष्टिततनुलम्बकपाले हृष्ट हृष्ट हट्ट हट्ट पत पत पताकाहस्ते ज्वल ज्वल ज्वालामुखि अनलनखखट्वाङ्गधारिणि हाहा चट्ट चट्ट हूं हूं अट्टाट्टहासिनि उड्ड उड्ड वेतालमुख अकि अकि स्फुलिङ्गपिङ्गलाक्षि चल चल चालय चालय करङ्क- मालिनि नमोऽस्तु ते स्वाहा विश्वलक्ष्मि, ओं ह्रीं क्षीं द्रीं शीं क्रीं हूं फट् यन्त्रप्रमथिनि ख्फ्रें लीं श्रीं क्रीं ओं ह्रीं फ्रें चण्डयोगेश्वरि कालि फ्रें नमः चण्डयोगेश्वरि, ह्रीं हूं फट् महाचण्डभैरवि ह्रीं हूं फट् स्वाहा महाचण्डभैरवि, ऐं ह्रीं क्लीं फ्रें ऐं ह्रीं श्रीं त्रैलोक्य- विजयाय नमः स्वाहा त्रैलोक्यविजये, ऐं ह्रीं श्रीं क्लीं हौं जयलक्ष्मि युद्धे मे विजयं देहि हाँ आ क्रों फट् फट् फट् स्वाहा जय लक्ष्मि । ...( अतिचण्ड बीज )... महाप्रचण्ड- भैरवि हूं फ्रों ? (टकारयुक्त अतिचण्ड बीज) फ्रटं हम्लनी बफ्रटं ब्रकम्लब्लक्लऊं रफट महामन्त्रेश्वरि, ओं ह्रीं श्रीं क्लीं हौं हूं वज्रप्रस्तारिणि ठः ठः वज्रप्रस्तारिणि, ओं ह्रीं नमः परमभीषणे हूं हूं नरकङ्कालमालिनि फ्रें फ्रें कात्यायनि व्याघ्रचर्मावृतकटि क्रीं क्रीं श्मशानचारिणि नृत्त्य नृत्य गाय गाय हस हस हूं हङ्कारनादिनि क्रों क्रों शववाहिनि मां रक्ष रक्ष फट् फट् हूं हूं नमः स्वाहा कात्यायनि ऐं ह्रीं श्रीं पैं से फँ रैं स्हौः षां मीं धूं ह्रां (?) ह्रीं हूं ... ( योगिनीकूटौ)... हसखफ्रें... शिवशक्तिसमरसचण्डकापालेश्वरि हूँ नमश्चण्डकापालेश्वरि, ऐं क्रीं क्लीं पौं सखक्लक्ष्मभ्रयब्लीं क्लीं श्रीं श्रीं क्लीं श्रीं श्रीं महासुवर्णकूटेश्वरि कमलक्षसहब्लूं श्रीं ह्रीं ऐं नमः स्वाहा सुवर्णकूटेश्वरि ऐं ह्रीं श्रीं आं ग्ली ई आं अं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि ऐं ग्लू अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भनि नमः सर्वदुष्टे प्रदुष्टानां सर्ववाक्चित्तचक्षुः श्रोत्रमुखगतिजिह्वास्तम्भं कुरु कुरु शीघ्रं वशं कुरु कुरु ऐ क्रीं श्रीं ठः ठः ठः ठः ठः ओं ऐं हूं फट् ठः ठः ओं ग्लुं ह्रीं वार्तालि वाराहि ह्रीं ग्लुं वार्तालि वाराहि ओं चण्डवार्तालि ऐं ह्रीं श्रीं आं ग्लूं ई वार्तालि वार्तालि वाराहि वाराहि शत्रून् दह दह ग्रस ग्रस ई आं ग्लुं हुं फट् जय वार्तालि ऐं ह्रीं श्री (महाबीज) श्रृं स्हौः ओं ह्रीं हूं फ्रें राज्यप्रदे ख्फ्रें हसख उग्रचण्डे रणमर्दिनि हूं फ्रें छ्रीं स्त्रीं सदा रक्ष रक्ष त्वं रूपं मां रूपं च जूं सः मृत्त्युहरे नमः स्वाहा, अः उग्रचण्डे ऐं ( योगिनीकूट )... हसख हसखफ्री औं ह्रीं हसफ्रें हूं फ्रें उग्रचण्डे ( चण्डेश्वरमहाप्रेत- बीजे)... स्वाहा श्मशानोग्रचण्डे ऐं ऐं ऐं ऐं ऐं हसखफ्री (अमृतकूट)... खफ्रीं हसखफ्रीं रुद्रचण्डायै रह्रीं नमः स्वाहा रुद्रचण्डे । ऐं ऐं ऐं ऐं ऐं (फेत्कारी कूट वामनेत्रविभूषित) चण्डकूटे ख्फें ग्लक्षकमहग्री प्रचण्डायै नमः स्वाहा प्रचण्डे, ऐं ऐं ऐं ऐं ऐं हसख ह्रीं (सन्धिकूट)... चण्डनायिकायै नमः जूं नमः स्वाहा चण्डनायिके, ऐं ऐं ऐं ऐं ऐं हसख हसखफूं ( चण्डेश्वरकूट ईकारबिन्दुयुक्तमहाप्रेत बीज )... क्लीं नमः स्वाहा चण्डे महादेवि, ऐं ऐं ऐं ऐं ऐं हसखफ्री चण्डवत्यै क्ष्म्लूं नमः स्वाहा चण्डवति... ऐं ऐं ऐं ऐं ऐं हसख क्षम्लकस्हरयनूं... ख्की (अतिप्रेत) अतिचण्डायै नमः ग्लूं नमः स्वाहा अतिचण्डे, ऐं ऐं ऐं ऐं ऐं हसखफ्रें ( श्मशानकूट )... ख्फी (महाप्रेत) चण्डिकायै मैं नमः स्वाहा चण्डिके, ऐं ऐं ऐं ऐं ऐं हसखों, स्हफ्रीं क्लीं हूं... क्लह्रीं कात्यायन्यै खकें कामदायिन्यै हूं नमः स्वाहा ज्वालाकात्यायनि ऐं ऐं ऐं ऐं ऐं क्लीं हूं श्रीं श्रीं महिषमर्दिनि श्रीं ऐं ऐं ऐं ऐं ऐं उन्मत्तमहिषमर्दिनि ऐं ऐं ऐं ऐं ऐं (नक्षत्रकूट शङ्खकूट) महामहेश्वरि तुम्बुरेश्वरि स्वाहा तुम्बुरेश्वरि, ओं ह्रीं क्लीं हूं ग्लूं आं ऐं हूं स्हौः फ्रें चैतन्यभैरवि फ्रें फ्रें स्हौः क्रों आं ऐं ग्लूं हूं क्लीं ह्रीं ओं फट् ठः ठः चैतन्यभैरवि, ऐं ऐं ऐं ऐं ऐं मुण्डमधुमत्यै शक्तिभूतिन्यै ह्रीं ह्रीं ह्रीं फट् मधुमति । वद वद वाग्वादिनि हाँ क्लिन्नक्लेदिनि महाक्षोभं कुरु स्हौः वाग्वादिनि, भैरवि ह्रीं फ्रें ख्फ्रें क्लीं पूर्णेश्वरि सर्वकामान् पूरय ओं फट् स्वाहा पूर्णेश्वरि, ऐं ऐं ऐं ऐं ऐं रक्तरक्ते महारक्तचामुण्डेश्वरि अवतर अवतर स्वाहा रक्तचामुण्डेश्वरि माहेशि, ओं ह्रीं श्रीं त्रिपुरावागीश्वर्यै नमः त्रिपुरावागीश्वरि, हसें (मारकूट )... ( महाप्रेत बीज)... कालभैरवि (निशाकूट कूर्चकूट तुङ्गप्रतुङ्गकूट)... चण्डवारुणि, ओं अघोरे हा हा घोरे घोरघोरतरे हूं सर्वशर्वशर्वे हें नमस्ते रुद्ररूपे हः हः ओं घोरे, ह्रीं श्रीं क्रों क्लूं ऐं क्रौं छ्रीं फ्रें क्रीं ख्फ्रें हूं अघोरे सिद्धिं मे देहि दापय स्वाहा क्षं अघोरे, ओं ह्रीं फ्रें हूं महादिग्वीरे (महादिगम्वरि) ऐं श्रीं क्लीं आं मुक्तकेशि चण्डाट्टहासिनि छ्रीं स्त्रीं क्रीं ग्लौं मुण्डमालिनि ओं स्वाहा दिगम्बरि । ओं ऐं ह्रीं कामकलाकालेश्वरि सर्वमुखस्तम्भिनि सर्वजनमनोहरि सर्वजन- वशङ्कर सर्वदुष्टनिमर्दिनि सर्वस्त्रीपुरुषाकर्षिणि छिन्धि शृङ्खलां त्रोटय त्रोटय सर्वशत्रून् जम्भय जम्भय द्विषान् निर्दलय निर्दलय सर्वान् स्तम्भय स्तम्भय मोहनास्त्रेण द्वेषिणः उच्चाटय उच्चाटय सर्ववश्यं कुरु कुरु स्वाहा देहि देहि सर्वं कालरात्र्यै कामिन्यै गणेश्वर्य्यं नमः कालरात्रि, ओं ऐं आं ईं णं ईं ऐह्येहि भगवति किरातेश्वरि विपिनकुसुमा- वर्तसिनिकर्णे भुजगनिर्मोककञ्चुकिनि ह्रीं ह्रीं हं हं कह कह ज्वल ज्वल प्रज्वल प्रज्वल सर्वसिद्धिं दद दद देहि देहि दापय दापय सर्वशत्रून् दह दह बन्ध बन्ध पठ पट (पच पच) मथ मथ विध्वंसय विध्वंसय हूं हूं हूं फट् नमः स्वाहा किरातेश्वरि, ऐं ऐं ऐं ऐं ऐं वज्रकुब्जिके हसखफ्रीं प्राणेशि त्रैलोक्याकर्षिणि ह्रीं क्लीं अङ्गद्राविणि स्मराङ्गने अन महाक्षोभकारिणि ऐं क्लीं ग्लौ: ग्लं ग्लां ग्लिं ग्लीं ग्लुं ग्लूं ग्लूं ग्लं ग्ललं ग्लें ग्लैं ग्लों ग्लौं ग्ल: ग्लौ: ग्लौ वज्रकुब्जिके, नमो भगवति घोरे महेश्वरि हसखफ्री देवि श्रीकुब्जिके रहीं स्त्रीं स्यूं ङञणनम अघोरामुखि छां छीं छू किलि किलि विच्चे पादुकां पूजयामि नमः समयकुब्जिके, ओं ऐं ह्रीं क्लीं फ्रें हसफ्री हसखफ्रें क्षहम्लव्यों भगवति विच्चे घोरे हसखफ्रें ऐं श्रीं कुब्जिके, रहीं रहूं स्हौं ङञणनम अघोरामुखि छां छीं छू किलि किलि विच्चे स्त्रीं हूं स्हौः पादुकां पूजयामि नमः स्वाहा, मोक्षकुब्जिके नमो भगवति सिद्धे महेशानि हसां हसीं हसफूं कुब्जिके रहां रहीं रहूं खगे ऐं अघोरे अघोरामुखि किलि किलि विच्चे पादुकां पूजयामि नमः भोगकुब्जिके, ऐं ह्रीं श्रीं हसखफ्रें श्यों श्यों? भगवत्यम्ब (प्राभातिककूट सकारादियुक्त प्राभातिककूट ).... कुब्जिकायै हसकलक्री यां ग्लौं ठौं... ऐं क्रू डञणनम अघोरामुखि छां छीं छू किलि किलि विच्चे प्रों थीं हसख श्रीं ह्रीं ऐं जयकुब्जिके ऐं ह्रीं श्रीं सहसखफ्री स्हौ भगवत्यम्ब (प्राभातिकूट सकारादियुक्तप्राभातिककूट ईकारयुक्त) कुब्जिके (बालाकूट ).... (ईकारयुक्तबालाकूट ).... (बालाकूट ऊकारयुक्त) ङजणनम अघोरामुखि छां छीं किलि किलि विच्चे फट् स्वाहा हूं फट् स्वाहा नमः ऐं ऐं ऐं सिद्धिकुब्जिके, ऐं ह्रीं श्रीं हसखफ्री स्हौः म्लक्षकसहहूं सम्लक्षकसहहूं स्रहफी?... (षष्ठस्वरविहीनं तु कला- बीजेन भूषितम् । एतद्बीजं सभाभाष्य) कुब्जिके ह्रीं ह्रीं आगच्छ आगच्छ आवेशय आवेशय वेधय वेधय ह्रीं ह्रीं सम्लक्षकसहहूं म्लक्षकसहहूं नमः स्वाहा आवेशकुब्जिके ( महेन्द्रकूट )... हसख (पित्सकूट)... (मार्जारमणिऋषिसारङ्गकूटानि ) ऐं ऐं ऐं ऐं ऐं कालि कालि महाकालि मांसशोणितभोजिनि ह्रां ह्रीं हूं रक्तकृष्णमुखि देवि मा मां पश्यन्तु शत्रवः श्रीं हृदयशिवदूति श्री पादुकां पूजयामि ह्रां हृदयाय नमः हृदय शिवदूति, ऐ ऐ ऐं ऐं ऐं नमो भगवति दुष्टचाण्डालिनि रुधिरमांसभक्षिणि कपाल- खट्वाङ्गधारिणि हन हन दह दह पच पच मम शत्रून् यस ग्रस मारय मारय हूं हूं हूं फट् स्वाहा शिवदूति श्रीपादुकां पूजयामि ह्रीं शिरसे स्वाहा शिरः शिवदूति, ऐं ऐं ऐं ऐं ऐं हसखफ्रां हसखीं हसख महापिङ्गलजटाभारे विकटरसनाकराले सर्वसिद्धिं देहि देहि दापय दापय शिखाशिवदूति श्री पादुकां पूजयामि हूं शिखायै वषट् शिखा- शिवदूति, ऐं ऐं ऐं ऐं ऐं महाश्मशानवासिनि घोरागृहासिनि विकटतुङ्गकोकामुखि ह्रीं क्लीं श्रीं महापातालतुलितोदरि भूतवेतालसहचारिणि अनघे कवचशिवदूति श्रीपादुकां पूजयामि कवचाय हूं कवचशिवदूति, ऐं ऐं ऐं ऐं ऐं लेलिहानरसनाभयानके विस्रस्तचिकुरभारभासुरे चामुण्डाभैरवीडाकिनीगणपरिवृते फ्रें कें हूं आगच्छ आगच्छ सान्निध्यं कल्पय कल्पय त्रैलोक्यडामरे महापिशाचिनि नेत्रशिवदूति श्रीपादुकां पूजयामि नेत्रत्रयाय वौषट् नेत्रशिवदूति । ऐं ऐं ऐं ऐं ऐं गुह्यातिगुह्यकुब्जिके हूं हूं हूं फट् मम सर्वोपद्रवान् मन्त्रतन्त्रई (ति) यन्त्रचूर्णप्रयोगादिकान् परकृतान् करिष्यन्ति तान् सर्वान् हन हन मथ मथ मर्दय मर्दय दंष्ट्राकरालि में हूं फट् गुह्यातिगुह्यकुब्जिके अस्त्रशिवदूति श्रीपादुकां पूजयामि अस्त्राय फट् अस्त्र शिवदूति, ऐं ऐं ऐं ऐं ऐं हूं हूं हूं हूं हुङ्कारघोरनादविद्राविद्राविजगत्त्रये ह्रीं ह्रीं ह्रीं प्रसारितायुतभुजे महावेगप्रधाविते क्लीं क्ली क्लीं पदविन्यासत्रासितसकलपाताले श्रीं श्रीं श्रीं व्यापक शिवदूति जितेन्द्रिये परमशिव- पर्यङ्कशायिनि छ्रीं छूीं छ्रीं गलद्रुधिरमुण्डमालाधारिणि घोरघोरतररूपिणि फ्रें फ्रें फ्रें ज्वालामालि पिङ्गजटाजूटे अचिन्त्यमहिमबलप्रभावे स्त्रीं स्त्रीं स्त्रीं दैत्यदानवनिकृन्तनि सकलसुरासुरकार्यसाधिके ओं ओं ओं फट् नमः स्वाहा व्यापकशिवदूति, ओं ह्रीं श्रीं क्लीं ऐं क्रों ह्रीं आं हूं टं गं सं ( महापुरुष) हौं ग्लूं को हसख फ्रों कूं छ्री फ्रें क्लौं ब्लौं क्लूं स्हौः स्फ्रें ख़ै जूं ब्रीं कालसङ्कर्षिणि हूं हूं स्वाहा कालसङ्कर्षिणि, ऐं ह्रीं श्रीं क्ली हसख हूं हूं कुक्कुटि क्रीं आं क्रों फ्रें फ्रों फट् फट् स्वाहा कुक्कुटि, ओं ह्रीं क्लीं स्त्रीं फ्रें भ्रमराम्बिके शत्रुमर्दिनि आं क्रों हौं हूं छ्रीं फट् फट् नमः स्वाहा ओं भ्रमराम्बिके, फ्रों धनदे ह्रीं सां सी सूं सङ्कटादेवि सङ्कटेभ्यो मां तारय तारय श्री क्ली हौं हूं आं फट् स्वाहा सङ्कटादेवि, ओं क्रों हौं भोगवति ओं ह्रीं यं रं लं वं शं षं सं हं क्षं षं सं हं क्षं षः सः हः क्षः हूं नमो भगवति महार्णवेश्वरि त्रैलोक्यग्रसनशीले आं ईं ऊं फट् स्वाहा महार्णवेश्वरि आं क्षीं पीं चूं भगवति (झं) (प्रभातकूट)... म्लक्षक सहहूं चण्डझङ्कारकापालिनि जयकङ्केश्वरि ठः ठः जयकङ्केश्वरि, ओं ह्रीं आं शवरेश्वर्यै नमः शवरेश्वरि । ओं ऐं आं ह्रीं श्रीं क्लीं हूं फ्रें ख्फ्रें हसख पिङ्गले पिङ्गले महापिङ्गले क्रीं हूं फ्रें छ्रीं स्हौः क्रीं क्रों फ्रें स्त्रीं श्रीं फ्रों... ब्लौं ब्रीं ठः ठः सिद्धिलक्ष्मि ओं ऐं ह्रीं क्लीं भगवति महामोहिनि ब्रह्मविष्णुशिवादिसकलसुरासुरमोहिनि सकलं जनं मोहय मोहय वशीकुरू वशीकुरू कामाङ्गद्राविण कामाङ्कशे स्त्रीं स्त्रीं स्त्रीं क्लीं श्रीं ह्रीं ऐं ओं महामोहिनि, ऐं क्लीं यं क्षत्री हं हां हिं हीं हुं हुं हुं हलं हैं हैं हों हौं हः ह्रीं हसकहलह्रीं सकलह्रीं त्रिपुरसुन्दरि हूं नमो मूकाम्बिकायै वादिनों मूकय मूकय आं क्लीं ह्रीं रहें रहः सौः स्वाहा मूकाम्बिके, ह्रीं क्रौं हूं फट् एकजटे ह्रीं क्रौं हूं नीलसरस्वति ओं ह्रीं क्रों वीं फट् उग्रतारे ओं श्रीं ह्रीं ऐं वज्रवैरोचनीये वीं वीं फट् ठः ठः छिन्नमस्ते ओं नमो भगवत्यै पीताम्बरायै ह्रीं ह्रीं सुमुखि वगले विश्वं मे वशं कुरु कुरु ठः ठः छिन्नमस्ते ओं नमो भगवत्यै पीताम्बरायै ह्रीं ह्रीं सुमुखि वगले विश्वं मे वशं कुरु कुरु ठः ठः वश्यवगले हूं रक्ष त्रिकण्टकि ओं क्रीं क्लीं श्री क्रः आं स्त्री हूं जयदुर्गे रक्ष रक्ष स्वाहा सङ्ग्रामजयदुर्गे ह्रीं क्लीं हूं विजयप्रदे ओं ऐं हौं ग्लू क्रौं ब्रीं फट् ब्रह्माणि, ओं हौं ग्लूं आं ह्रीं श्रीं वीं माहेश्वरि व्रीं ब्लौं क्लौं फ्रें क्लूं क्रीं फ्रों जूं ग्लूं स्हौः हूं हूं फट् फट् स्वाहा माहेश्वरि, ह्रीं ऐं क्लीं औँ कौमारि मयूरवाहिनि शक्तिहस्ते हूं फ्रें स्त्रीं फट् फट् स्वाहा कौमारि । ओं नमो नारायण्यै जगतस्थितिकारिण्यै क्लीं क्लीं क्लीं श्रीं श्रीं श्रीं आं जूं ठः ठः वैष्णवि । ओं नमो भगवत्यै वराहरूपिण्यै चतुर्दशभुवनाधिपायै भूपतित्वं मे देहि दापय स्वाहा वाराहि, ओं आं क्रों हूं जूं ह्रीं क्लीं स्त्रीं क्षं क्षौ फ्रों जूं फ्रें जिह्वासटाघोररूपे दंष्ट्राकराले नारसिंहि हौं हौं हौं हूं हूं हूं फट् फट् स्वाहा नारसिंहि, ओं क्लीं श्रीं हूं इन्द्राणि ह्रीं ह्रीं जय जय क्षौं क्षौं फट् फट् स्वाहा इन्द्राणि, ओं क्रों क्रीं फ्रें फ्रों छ्री खौ णीं हसखफ्रें ब्लौं जूं क्लूं ह्रीं व्रीं क्षं क्रौं चामुण्डे ज्वल ज्वल हिलि हिलि किलि किलि मम शत्रून् त्रासय त्रासय मारय मारय हन हन पच पच भक्षय भक्षय क्रीं क्रीं ह्रीं ह्रीं हूं हूं फट् फट् ठः ठः चामुण्डे ओं नमः कामेश्वरि कामाङ्कशे कामप्रदायिके भगवति नीलपताके भगान्तिके महेश्वरि क्लूं नमोऽस्तु ते परमगुह्येवीं वीं वीं हूं हूं हूं मदने मदनान्तदेहे त्रैलोक्यमावेशय हूं फट् स्वाहा नीलपताके, क्रीं क्रीं हूं हूं हूं हूं क्रों क्रों क्रों श्रीं श्रीं ह्रीं ह्रीं ह्रीं फ्रें स्त्रीं चण्डघण्टे शत्रून् स्तम्भय स्तम्भय मारय मारय हूं फट् स्वाहा चण्डघण्टे । २९६ पद्यार्थ: द्विरुक्ति भजत इति विचारणीयम् ।...

ओं ह्रीं श्रीं हूं क्रों क्रीं स्त्रीं क्लीं स्हजहलक्षम्लवनऊ (उमाकूट )... लक्षमहजर- क्रव्यऊं हस्लक्षकमहब्रू म्लकहक्षरस्त्रे चण्डेश्वरि खौं छीं फ्रें क्रौं हूं हूं फट् फट् स्वाहा चण्डेश्वरि, ओं ऐं आं ह्रीं हूं क्रों क्षौं क्रीं क्रौं फ्रें अनङ्गमाले स्त्रियमाकर्षयाकर्षय त्रुट त्रुट छेदय छेदय हूं हूं फट् फट् स्वाहा अनङ्गमाले, ओं ऐं ह्रीं श्रीं क्लीं क्रीं आं क्रों फ्रो हूं क्षं हसखफ्रें फ्रें हरसिद्धे सर्वसिद्धिं कुरु कुरु देहि देहि दापय दापय हूं हूं हूं फट् फट् स्वाहा हरसिद्धे, ओं क्रों क्रौं हसख हूं छ्रीं फेत्कारि दद दद देहि देहि दापय दापय स्वाहा फेत्कारि ऐं श्रीं आं हौं हूं स्फों स्हौः फ्रें छ्रीं स्त्रीं ह्रीं श्रीं श्रीं श्रीं क्रां ओं लवणेश्वरि क्रः छ्रीं हूं स्त्रीं फ्रें नाकुलि ओं ऐं आं हूं ह्रीं श्रीं हूं क्लीं जूं मृत्त्यूहारिणि ऐं ह्रीं हूं नमो भगवति रुद्रवाराहि रुद्रतुण्डप्रहारे क्रं क्रं क्रां क्रां सर्वोत्पातान् प्रशमय प्रशमय क्लीं छ्री स्त्री फ्रें नमः स्वाहा वज्रवाराहि, ओं ह्रीं क्षौ क्रों हं हं हं हयग्रीवेश्वरि चतुर्वेदमयि फ्रें छ्रीं स्त्रीं हूं सर्वविद्यानां मय्यधिष्ठानं कुरु कुरु स्वाहा हयग्रीवेश्वरि, ओं ऐं आं ह्रीं स्हः परमहंसेश्वरि कैवल्यं साधय स्वाहा परमहंसेश्वरि, ओं ह्रीं श्रीं श्रीं श्रीं क्लीं क्लीं निर्विकारस्थचिदानन्दघनरूपायै मोक्षलक्ष्म्यै अमितानन्तशक्तितत्त्वायै क्लीं क्लीं श्रीं श्रीं श्रीं ह्रीं ओं मोक्षलक्ष्मि ओं क्रीं नमो ब्रह्मवादिन्यै क्रीं ओं नमः स्वाहा, ह्रीं क्लीं हूं फ्रें शातकर्णि महाघोररूपिणि ओं श्रीं छूीं स्त्रीं फट् फट् स्वाहा शातकर्णि, ओं ओं ज्वल ज्वल प्रज्वल प्रज्वल महेश्वरि सर्वमुखरूपे जातवेदसि ब्रह्मास्त्रेण नाशय सचराचरं जगत् स्वाहा जातवेदसि, ओं आं ऐं क्रों क्रीं श्रीं क्लीं हूं फ्रें महानीले प्रलयाटोप- घोरनादघुघुरे आत्मानमुपशमय जूं सः स्वाहा महानीले, ओं क्लीं क्रां क्लीं ब्रह्मविद्ये जगद्ग्रसनशीले महाविद्ये ह्रीं हूं ह्रीं विष्णुमाये क्षोभय क्षोभय क्लीं क्रों आं स्हीं शिवे सर्वास्त्राणि यस ग्रस हूं फट् ओं स्हीं बगलामुखि सर्वशत्रून् स्तम्भय स्तम्भय ब्रह्मशिरसे ब्रह्मास्त्राय हूं क्लीं रहीं ओं नमः स्वाहा विष्णुमाये, ओं ह्रीं फ्रें ख्फ्रें श्रीं क्लीं हूं छूीं स्त्री गुह्येश्वरि महागुह्यविद्यासम्प्रदायबोधिके आं क्रों ग्लूं फट् कृष्णलोहिततनूदरि हीं फट् नमः ठः ठः गुह्येश्वरि, ओं नमो श्वेतपुण्डरीकासनायै प्रतिसमयविजयप्रदायै भगवत्यै अपराजितायै क्रः श्रीं क्लीं फट् स्वाहा ओं अपराजिते, ओं ह्रीं हं हां महाविद्ये मोहय विश्वकर्मकम् ऐं श्रीं क्लीं त्रैलोक्यमावेशय हूं फट् फट् महाविद्ये, ऐं स्हौः खकें डलखल हक्षखमव्यूं एह्येहि भगवति वाभ्रवि महाप्रलयताण्डवकारिणि गगनग्रासिनि श्री हूं छ्रीं स्त्रीं फ्रें शत्रून् हन हन सर्वैश्वर्यं दद दद महोत्पातान् विध्वंसय विध्वंसय सर्वरोगान् नाशय नाशय ओं श्रीं क्लीं हौं आं महाकृत्याभिचारग्रहदोषान् निवारय निवारय मथ मथ क्रों जूं ग्लूं हसखफ्री ख्फ्रें स्वाहा वाभ्रवि, ओं ह्रीं श्रीं हूं भगवति महाडामरि डमरुहस्ते नीलपीतमुखि जीवब्रह्मगलनिष्पेषिणि, छ्रीं स्त्री श्री हूं भगवति महाडामरि डमरुहस्ते नीलपीतमुखि जीवब्रह्मगलनिष्पेषिणि, छ्रीं स्त्रीं फ्रें फ्रें महाश्मशानरङ्गचर्चरी गायिके तुरु तुरु मर्द मर्द मर्दय मर्दय हसखों स्वाहा डामरि, ओं ह्रीं फ्रें वेतालमुखि चर्चिके हूं छूीं स्त्री ज्वालामालि विस्फुलिङ्गरमणि महाकापालिनि कात्यायनि श्रीं क्लीं ख्फ्रें कह कह धम धम ग्रास ग्रस आं क्रो हौं नरमांसरूधिर- परिपूरितकपाले ग्लूं क्लौं ब्लूं णी णी णीं फट् फट् स्वाहा चर्चिके, ह्रीं ह्रीं महामङ्गले महामङ्गलदायिनि अभये भयहारिणि स्वाहा अभये, ओं ऐं ॐ हौं स्हौः उत्तानपादे एकवीरे हस हस गाय गाय नृत्य नृत्य रक्ष रक्ष क्षं फ्रों जूं ह्रीं क्लूं पाशघण्टामुण्ड- खट्वाङ्गधारिणि फट् फट् नमः ठः ठः एकवीरे, ओं ह्रीं हूं ऐं श्रीं क्लीं आं क्रों हौं भगवति महाघोरकरालिनि तामसि महाप्रलयताण्डविनि चर्चरीकरतालिके जय जय जननि जम्भ जम्भ महाकालि कालनाशिनी भ्रामरि भ्रामरि डमरुभ्रामिणि ऐं क्लीं स्फों छ्रीं स्त्री फ्रें ख्फें हस हस फट् नमः स्वाहा तामसि भ्रामरि भ्रामरि डमरुभ्रामिण ऐं क्लीं स्फों छीं स्त्रीं फ्रें ख्फ्रें हसखफ्रीं हसखकें फट् नमः स्वाहा तामसि, ओं ऐं समरविजयदायिनि मत्तमातङ्गयायिनि श्रीं आं क्रः भगवति जयन्ति समरे जयं देहि देहि मम शत्रून् विध्वंसय विध्वंसय विद्रावय विद्रावय भञ्ज भञ्ज मर्दय मर्दय तुरु तुरु श्री क्लीं स्त्रीं नमः स्वाहा जयन्ति ओं श्रीं आं क्रों क्लीं हूं क्षं हैं एकानंशे डमरुडामरि नीलाम्बरे नीलविभूषणे नीलनागासने सकलसुरासुरान् वशे कुरु कुरु जन्यिके कन्यिके सिद्धदे वृद्धिदे छ्रीं स्त्रीं हूं क्लीं फ्रें हौं फट् स्वाहा एकानंशे, ऐं ब्रह्मवादिन्यै ब्रह्मरूपिण्यै हूं ठः ठः ब्रह्मरूपिणि ओं ह्रीं श्रीं क्लीं णीं भगवति नीललोहितेश्वरि त्रिभुवनं रञ्जय रञ्जय सकलसुरासुरान् आकर्षयाकर्षय नमः स्वाहा नीललोहितेश्वरि, ऐं श्रीं त्रिकालवेदिन्यै स्वाहा त्रिकालवेदिनि, ओं श्रीं ह्रीं क्लीं स्त्रीं फ्रें हूं फट् ब्रह्मवेतालराक्षसि क्रीं क्षं फ्रों विष्णुशवावतंसिके छ्रीं स्हौः ग्लूं महारुद्रकुणपारूढे ऐं आं हौं फट् फट् फट् नमः स्वाहा कोरङ्गिः, ओं ऐं श्रीं ह्रीं क्लीं हौं हूं आं छूीं स्त्रीं हूं फ्रें क्रीं क्लौं स्वाहा रक्तदन्ति, कः क्लीं णी फ्रें ख्फ्रें हसखफ्री हसख्खकें क्षरहीं जरक्री रह्रीं रश्रीं फट् स्वाहा भूतभैरवि, ऐं श्रीं आं ईं नमः षडाम्नायपरिपालिन्यै शोषिष्यै द्राविण्यै नामक्यै भ्रामक्यै जूं ब्लूं सौः कुलकोटिन्यै (कुल कोटिट्न्यै) काकासनायै फ्रें फट् ठः ठः कुलकुटिट्नि, ओं क्लीं ग्लूं ह्रीं स्त्रीं हूं फ्रें छ्री फ्रों कामाख्यायै फट् स्वाहा कामाख्ये, ऐं आं हौं स्हौः क्रों जूं चतुरशीतिकोटिमूर्तये विश्वरूपायै ब्रह्माण्डजठरायै ओं स्वाहा विश्वरूपे, आंईं ऊं ऐ औं क्षेमङ्क ठः ठः क्षेमङ्करि, ऐं ओं ह्रीं क्लीं निगमागमबोधिते सद्यो धनप्रदे (?) भगवति कुलेश्वरि हूं फट् ठः ठः कुलेश्वरि, ऐं क्लीं जगदुन्मादिन्यै कामाङ्कुशायै विश्वविद्राविण्यै स्त्रीपुरुषमोहिन्यै ह्रीं हूं स्त्रीं स्वाहा कामाङ्कुशे, ओं नमः सर्वधर्मध्वजायै सकलसमयाचारबोधितायै हूं आवेशिन्यै फट् स्वाहा आवेशिनि, ओं ह्रीं श्रीं क्लीं छूीं स्त्रीं ख्फें हूं फट् करालिनि मायूरिशिखिपिच्छकाहस्ते सद्यो धनं खकें क्लौं पां स्त्री ऋक्षकर्णि जालन्धर मा मां द्विषन्तु शत्रवः नन्दयन्तु भूपतयो भयं मोचय हूं फट् स्वाहा मायूरि, ओं ऐं ग्लूं क्रों इन्द्राक्षि हूं हूं हूं फट् फट् फट् स्वाहा इन्द्राक्षि, क्रीं क्रीं क्रू क्रां ह्रीं फ्रों घोणकि घोणकिमुखि तुभ्यं नमः स्वाहा घोणकि, ऐं ह्रीं श्रीं हूं क्लीं फ्रें छूी फ्रें हसख भीमादेवि भीमनादे भीमकरालि क्षं हसखफ्री फ्रों श्रीं सिद्धेश्वरि सहकहीं सहकहलही सकलहकह्रीं महाघोरघोरतरे भगवति भयहारिणि मां द्विषतो निर्मूलय निर्मूलय विद्रावय विद्रावय उत्सादय उत्सादय महाराज्यलक्ष्मी वितरय वितरय देहि देहि दापय दापय ख्फ्रें हसख्फ्री ग्लूं स्हौः हौं हूं क्षौं ब्लीं हौं जय जय राक्षसक्षयकारिणि ओं हीं हूं ठः ठः ठः फट् फट् फट् नमः स्वाहा भीमादेवि, ओं ऐं श्रीं ह्रीं हूं फ्रें ख हसखफ्रीं हसख्फ्रें फ्रें प्रविश संसारं महामाये फ्रें फट् ब्रह्मशिरोनिकृन्तनि विष्णुतनुनिर्दलिनि जे जम्भिके स्तें स्तम्भिके छिन्दि छिन्दि भिन्दि भिन्दि दह दह मथ मथ पच पच पञ्चशवारूढे पञ्चागमप्रिये ग्लूं ब्लीं खौं श्रीं क्लीं फ्रें पञ्चपाशुपतास्त्र- धारिणि हूं हूं हूं फट् फट् स्वाहा ब्रह्मनिकृन्तनि ओं नमः परशिवविपरीताचारकारिणि ह्रीं श्रीं क्लीं छ्रीं स्त्रीं महाघोरविकरालिनि खण्डार्धशिरोधारिणि भगवत्युग्रे फ्रें ख्फ्रें हसफ्री हसखफ्रें... (प्राभातिककूट) म्लक्षकसहहूं हूं फट् स्वाहा, ह्रीं हूं अर्धमस्तके क्रीं ओं हूं फ्रें स्त्री फ्रों चण्डखेचरि ज्वल ज्वल प्रज्वल प्रज्वल निर्मासदेहे ठः ठः चण्डखेचरि, ओं नमः प्रचण्डघोरदावानलवासिन्यै ह्रीं ह्रं समयविद्याकुलतत्त्वधारिण्यै महामांसरुधिरप्रियायै छ्री स्त्रीं क्लीं धूमावत्यै सर्वज्ञतासिद्धिदायै फ्रें फट् स्वाहा धूमावति । ऐं ह्रीं आं ह्रां सौ- क्लीं महाभोगिराज भूषणे सृष्टिस्थितिप्रलयकारिणि हूं हुङ्कारनादभूरिकालनाशिनि तारिणि भगवति हाटकेश्वरि ग्लूं ब्लीं श्रूं मैं श्रीं ऐं फ्रों फ्रें फ्रें मम शत्रून् मारय मारय बन्धय बन्धय मर्दय मर्दय पातय पातय महेश्वरि धनधान्यायुरारोग्यैश्वर्यं देहि देहि दापय दापय ठ्रीं श्रीं श्रीं प्रीं हौं आं क्रों ऐं ओं नमः स्वाहा हाटकेश्वरि, ओं आं ऐं ह्रीं श्रीं शक्तिसौपणि कमलासने उच्चाटय उच्चाटय विद्वेषय विद्वेषय हूं फट् स्वाहा शक्ति- सौपर्णि, ओं ऐं ह्रीं श्रीं क्लीं हूं छूीं स्त्रीं फ्रें ख्फ्रें हसफ्री हसखों श्लां रक्षी जरक्री रहीं भगवति महामारि जगदुन्मूलिनि कल्पान्तकारिणि शिरोनिविष्टवामचरणे दिगम्बर समयकुलचक्रचूडालये मां रक्ष रक्ष त्राहि त्राहि पालय पालय प्रज्वलदावानलज्वाला- जटालजटिले हं हं हं नमः स्वाहा महामारि, ओं ऐं रक्ताम्बरे रक्तस्रगनुलेपने महामांस- रक्तप्रिये महाकान्तारे मां त्राहि त्राहि (श्री ?) स्त्रीं क्लीं ह्रीं हूं फ्रें फट् स्वाहा मङ्गल- चण्डि ह्रीं फट् नमश्चण्डोग्रकालिनि परमशिवशक्तिसामरस्यनिर्वाणदायिनि नरकङ्काल- धारिणि ब्रह्मविष्णुकुणपवाहिनि ऐं ओं फ्रें प्रत्यक्षं परोक्षं मां द्विषन्ति ये तानपि हन हन नाशय नाशय कूष्माण्डडाकिनीस्कन्दवेतालभयं नुद नुद कोकामुखि स्वाहा, ओं ह्रीं क्लीं फ्रें हूं ओं ह्रीं हूं श्मशानशिखाचारिण्यै भगवत्यै ज्वालाकाल्यै छ्रीं स्त्री फ्रें क्रीं फ्रों फट् नमः स्वाहा ज्वालाकालि, ऐं श्रीं क्लीं आं क्रों क्रीं... (अतिचण्ड) छ्रीं स्त्रीं घोर- नादकालि सिद्धिं मे देहि सर्वविघ्नमुपशमय सिद्धिकरालि सिद्धिविकरालि हूं हूं फट् स्वाहा घोरनादकालि, ह्रीं हूं फ्रें ख्फ्रें छूीं उग्रकाल्यै खेचरीसिद्धिदायिन्यै परापरकुलचक्र- नायिकायै ग्लूं क्रौं स्त्री क्षौं क्लीं त्रिशूलझङ्कारिण्यै नमः स्वाहा उग्रकालि हौं स्हौः सौः क्रीं ह्रीं फ्रें फ्रों हूं फट् वेतालकालि, श्रीं ह्रीं ऐं क्लीं क्रीं भगवति संहारकालि ब्रह्माण्डं पिष पिष चूर्णय चूर्णय मां रक्ष रक्ष जूं क्लौं हूं हूं हूं फट् फट् नमः स्वाहा संहारकालि, ओं ऐं ह्रीं श्रीं क्लीं महाघोरविकटरूपायै ज्वलदनलवदनायै सर्वज्ञता- सिद्धिदायै क्रीं फ्रैं हूं नमः फट् स्वाहा रौद्रकालि, फ्रें चण्डाट्टहासिनि ख्फ्रें ब्रह्माण्ड- मर्दिनि हसफ्री ब्रह्मविष्णुशिवभक्षिणि हसख मृत्युमृत्त्यदायिनि... (नक्षत्रकूट) भक्त- सिद्धिविधायिनि म्लक्षकसहहूं भगवति कृतान्तकालि हूं फट् रक्षक्रीं ऊं नमः फट् स्वाहा कृतान्तकालि, ओं ऐं श्रीं क्लीं फ्रें क्रीं छ्रीं स्त्रीं हूं भीमकालि क्रीं क्रीं क्षं क्रौं ह्रीं प्रेतशिवपर्यङ्कशायिनि महाभैरवविनादिनि पशुपाशं मोचय मोचय स्त्रीं फ्रें खौं फ्रों चण्डकालि हूं फट् फट् चण्डकालि, सौः ब्ली ठौं प्रीं ईं धनकालि धनप्रदे धनं मे देहि दापय क्रीं फ्रें हूं विषधरवज्रिणि क्लीं श्रीं नमः स्वाहा धनकालि, ओं स्फों.... (सुदीर्घकूटः) ब्लौं क्लौं घोरकालि विश्वं वशीकुरु वशीकुरु सर्वं (कार्यं ?) साधय साधय करालि विकराल छ्रीं स्त्री फ्रें प्रेतारूढे प्रेतावतंसे ह्रीं श्रीं क्लीं राजानं मोहय मोहय हूं फट् नमः घोरकालि, ऐं ह्रीं श्रीं क्लूं छूीं स्त्रीं फ्रें क्रीं फट् ठः ठः सन्त्रासकालि, क्रीं क्रीं ह्रीं ह्रीं हूं हूं लेलिहानरसनाकराले रोरूयमानसजीवशिवानक्षत्रमाले छ्रीं स्त्रीं फ्रें प्रेतकालि भगवति भयानके मम भयमपनय स्वाहा प्रेतकालि, ओं ऐं ह्रीं हूं क्यूं भ्रू खाँ क्रः फ्रें प्रलयकाल प्रलयकारिणि नवकोटिकुलाकुलचक्रेश्वरि श्रीं श्रीं ब्लूं म्लैं ही परमशिवतत्त्वसमयप्रकाशिनि क्रः फट् स्वाहा प्रलयकालि आं क्रीं क्लीं श्रीं ऐं विभूतिकालि सम्पदं मे वितर वितर सौभ्या भव वृद्धिदा भव सिद्धिदा भव जय जय जीव जीव अं भ्रां इंठीं उं श्रीं एं प्री ठः ठः फट् फट् फट् नमः स्वाहा ओं ओं ओं विभूतिकालि । ओं क्रों ह्रीं क्लीं छीं फ्रें स्त्रीं श्रीं ऐं जयकालि परमचण्डे महासूक्ष्मविद्यासमयप्रकाशिनि क्षौ प्लुं वफलुं नमः स्वाहा जयकालि, ऐं श्रीं ओं फ्रां फ्रीं फ्रू फ्रें फ्रैं फ्रों फ्रीं भोगकालि हसख हसखफैँ फट् फट् फट् स्वाहा भोगकालि, हूं कल्पान्तकालि भगवति भीमरावे खफहूं भौं फूँ मूं बं मेघमाले महामारीश्वरि विद्युत्कटाक्षे अरूपे बहुरूपे विरूपे ज्वलितमुखि चण्डेश्वरि रह्रीं हभ्रीं स्वाहा नमः कल्पान्तकालि, ओं छ्रीं जीं ब्लीं डामरमुखि वज्रशरीरे हूं सन्तानकालि फट् ठः ठः मन्थानकालि (सन्तानकालि), ओं ह्रीं हूं रलहक्षसमहफछ्री कहलश्रीं ह्रक्षकमहसव्यऊं क्षम्लकस्हरयनुं क्षहलीं दुर्जयकालि हट्टायुधधारिणि वज्रशरीरे रश्रीं रहीं क्षहली कालविध्वंसिनि कुलचक्रराजेश्वरि स्त्रां स्त्रीं स्तूं स्तुं स् स् स्त्रों स्त्रौं स्त्रः फट् फट् फट् स्वाहा, दुर्जयकालि, ऐं आं ईं ऊं ह्रीं श्रीं क्लीं हूं घोराचाररौद्रे महाघोरवाडवाग्निं ग्रस यस महाबले महाचण्डयोगेश्वरि नमः ठः ठः कालकालि, ऐं क्रैं तूं (महारुद्रान्तमस्तकः पयोबीजं 'वं' ? ) वज्रकालि महाबले क्षौः क्षौं सद्यो महाप्रपञ्चरूपे रौषिकानलं पत पत फेरुमुखि योगिनीडाकिनीखेचरीभूचरी सु (ख) रूपिणि चक्रसुन्दरि महाकालि कापालि रीणीं (थ्री) रक्षां कह कह त्वां प्रपद्ये तुभ्यं नमः स्वाहा वजकालि, ओं ऐं ह्रीं श्रीं क्लीं सिद्धियोनि महाराविणि परम गुह्यातिगुह्यमङ्गले विद्याकालि ब्लां हफ्री फ्रीं श्रीं स्क्री (स्की) (चान्तस्थः कान्त एव च ) रहूं जूं प्रीं छ्रीं धीवरीस्वरूपिणि शवरी पीवरी चर्चिके भक्षिके रक्षिके हैं जां ठः ठः ठः फट् फट् फट् विद्याकालि, ओं आं ई ऐं श्रीं श्रीं श्रीं सूं मैं म्लौं खूं छू ट्रं श्रीं यं यां यिं यीं युं यूं यूं यूं यलं यें यै यो यौं यः भौं स्वाहा शक्तिकालि, ओं हसखों नमश्चण्डातिचण्डे मायाकालि कालवञ्चनि महाङ्कुशे (नन्दन- कूटं ).. पातालनागवाहिनि गगनग्रासिनि ब्रह्माण्डनिष्पेषिणि हं हं हं नमो नमो नमः हूं हूं हूं ओं ह्रीं हूं क्रैंख्फ्रें महाचण्डवज्रिणि भ्रमरि भ्रामरि महाशक्तिचक्रकर्तरीकुलार्णव चारिणी फि फां फें फूं फौ समय विद्यागोपिनि (किरीटीकूट)... म्लब्यमी सहलमहजूं महाकालि समयलाभं कुरु कुरु विद्यां प्रकाशय प्रकाशय क्रां ह्रीं क्रौं ह्रीं क्रं क्रः फट् स्वाहा महाकालि, ऐं परापररहस्यसाधिके कुलकालि फें छ्रीं स्त्रीं ह्रीं हूं क्लीं ग्लूं हफी मक्षौ फट् फट् फट् कुलकालि, ओं ह्रीं क्लीं हूं फ्रें परापरपरमरहस्यकालिकुल- क्रमपरम्पराप्रचारिणि भगवति नादकालि करालरूपिणि डलखलहक्षमखयूँ (?) फ्रें फ्रें हसी हसख मम शत्रून् मर्दय मर्दय चूर्णय चूर्णय पातय पातय नाशय नाशय भक्षय भक्षय सखक्लक्ष्मभ्रयब्लीं ज्लकहलक्षत्रमथ्री सहलक्षव्रठक्षी ( शृङ्खलाकूट).... ( दण्डकूट)... नवकोटिकुलाकुलचक्रेश्वरि सकलगुह्यानन्ततत्त्वधारिणि कूं चूं दूं तूं पूं मां कृपय कृपय ह्रीं हूं फ्रें छ्रीं स्त्रीं फट् स्वाहा नादकालि ओं फ्रें चतुरशीतिकोटि- ब्रह्माण्डसृष्टिकारिणि प्रज्वलज्वलनलोचने वज्रसमदंष्ट्रायुधे दुर्निरीक्ष्याकारे भगवति मुण्डकालि कह कह तुरु तुरु दम दम चट चट प्रचट प्रचट (हरिहराख्यं तत्कूटं ).... ( कूटं कूटाख्यमेव च )... (पत्रकूटं )... सर्वसिद्धिं देहि देहि सर्वैश्वर्यं दापय दापय विद्युदुज्ज्वलजटे विकटसटे महाविकटकटे ह्रीं क्लीं हूं छ्रीं स्त्रीं फ्रें नमः ठः ठः मुण्डकालि, ओं ऐं आं श्रीं क्लीं ह्रीं क्षं ब्लीं स्हफ्यूँ औं क्वीं धूमकालि सर्वमेव मे वशं कुरु कुरु पाहि पाहि जम्भिके करालिके पूतिके घोणिके खं खं खं फट् नमः धूमकालि, ऐं क्रों फ्रें छ्रीं क्लीं आज्ञाकालि ममाज्ञां राजानः शिरसा धारयन्तु हूं फट् स्वाहा आज्ञाकालि, ओं ह्रीं क्रीं ह्रीं हूँ तिग्मकालि तिग्मरूपे तिग्मातितिग्मे भ्रमं मोचय स्वं प्रकाशय स्वाहा तिग्मकालि, ओं ऐं ह्रीं ह्रीं स्त्री फ्रें श्रीं क्लीं हूं महाकालि लेलिहानरसनाभयानके घोरतरदशनचर्वितब्रह्माण्डे चण्डयोगीश्वरीशक्तितत्त्वसहिते गां जां डां दां रां प्रचण्डचण्डिनि (सद्योधने ? ) महामारीसहायिनि भगवति भयानके चामुण्डा- योगिनीडाकिनीशाकिनीभैरवी मातृगणमध्यगे जय जय कह कह हस हस हस प्रहस जम्भ जम्भ तुरु तुरु धाव धाव श्मशानवासिनि शववाहिनि नरमांसभोजिनि कङ्काल- मालिनि फ्रें फ्रें फ्रें तुभ्यं नमो नमः स्वाहा महारात्रिकालि, हसखझें भगवति सङ्ग्राम- कालि सङ्ग्रामे जयं देहि देहि मां द्विषतो मम वशे कुरु कुरु पां पीं पूं पैं पौं ज्वल ज्वल प्रज्वल प्रज्वल विद्युत् केशि पातालनयनि ब्रह्माण्डोदरि महोत्पातं प्रशमय प्रशमय ह्रीं हूं छ्रीं स्त्री फ्रें नमः ठः ठः सङ्ग्रामकालि, ऐं फ्रें छ्रीं हूं क्षौ नक्षत्रनरमुण्डमाला- लङ्कृतायै चतुर्दशभुवनसेवितपादपद्मायै भगवत्यै शवकालिकायै यूं रूं लूं वूं जूं धूं सूं हूं क्षं दुष्टग्रहनाशिन्यै शुभफलदायिन्यै रुद्रासनायै रहीं रयक्षी हं हं हं खं खं खं हूं हूं हूं डं डं डं फट् फट् फट् नमः ठः ठः शवकालि, ऐं ह्रीं क्रीं क्रीं क्रू के क्र क्रों क्रौं (पूर्व सन्ध्यक्षरैर्हीनं नाद हीनं तथा प्रिये ? ) क्षां क्षी क्ष क्ष क्ष क्ष वमदग्निमुखि फेरूकोटिपरिवृते विस्रस्तजटाभारे भगवति नग्नकालि रक्ष रक्ष पाहि पाहि परमशिव- पर्यङ्कनिवासिनि ग्रीं श्रीं जीं झीं ड्रीं ह्रीं द्रीं श्रीं ब्रीं श्रीं विकरालमूर्तिकतामुपहृत्य दर्शय हूं नमः स्वाहा नग्नकालि आं क्रों ऐं स्हों (सर्गहीनं प्रेतबीजं ब्रस्थनादकलान्वितम् ? ) श्रृं डूं ल्यूं नै रूधिरकालिकायै निपीतबालनररुधिरायै त्वगस्थिचर्मावशिष्टायै महाश्मशान- धावनप्रचलितपिङ्गजटाभारायै खौं थ्री चौ फ्रौं खौं ममाभीष्टसिद्धिं देहि देहि वितर वितर हूं डाकिनि राकिनि शाकिनि काकिनि लाकिनि हाकिनि सद्योधनानि नररुधिरं पिब पिब महामांतं खाद खाद ऐं ओं श्रीं ह्रीं क्लीं हूं फ्रें छीं स्त्रीं फट् ठः ठः रुधिरकालि क्री करङ्कधारिणि कङ्कालकालि प्रसीद प्रसीद विद्यामावाहयामि तवाज्ञया समागत्य मयि चिरं तिष्ठतु ठः ठः कङ्कालकालि, ओं ऐं श्रीं आं ऊं ह्रीं क्लीं हूं फ्रें... (आतिचामुण्डा ) क्ली भगवति भयङ्करकालि त्रैलोक्यदुर्निरीक्ष्यरूपे नवकोटिभैरवीचामुण्डाशतकोटिपरिवृते मम द्विषतो हन हन मथ मथ पच पच विद्रावय विद्रावय पातय पातय निःशेषय निःशेषय रह्रीं ह्रां ह्रीं हूं हैं हैं ह्रीं ह्रौं नमः फट् भयङ्करकालि, ओं ह्रीं श्रीं क्लीं ध्रीं स्त्री फ्रें (ऋ ? )... (भस्मली) (पाशहीनं भस्मबीजं षष्ठस्वरविभूषितम् )...दूं (तदेव वाग्भवयुतं ? )... टें रं रां रिं रीं रुं रूं रलं रलं रें रैं रों रौं रं रः फं शं क्षरहीं प्ररक्षी रक्षी स्वाहा फेरुकालि, ऐं हुं प्रण्डाक्षिवितते विकटकालि फां फी फूं रहें रहैं स्की: स्कीः त्रुट त्रुट नमः ठः ठः विकटकालि क्रं हूं आये माये ताये प्रचण्डचण्डे रक्षिणि भक्षिणि दक्षिणि ठः ठः करालकालि, ओं फ्रें सर्वाभयप्रदे सर्वसम्पत्प्रदे चटिनि वटिनि कटिनि स्फुर स्फुर प्रस्फुर प्रस्फुर ग्रां ग्रीं यूं ग्रौं ग्रः नमः स्वाहा, फ्रें ख्फ्रें ओं ऐं आं क्रों क्रीं श्रीं ह्रीं क्लीं हूं छूीं स्त्रीं फ्रें वीं क्रं श्रं क्रौं घोरघोरतरकालि ब्रह्माण्डवर्हिणि निर्गतमस्तके जटाविधूननचकिततपोलोके ज्वालामालिनि सम्मोहिनि संहारिणि सन्तारिणि क्लां क्लीं क्लूं बलिं गृह्ण गृह्ण खादय खादय भक्ष भक्ष सिद्धिं देहि देहि मम शत्रून् नाशय नाशय मथ मथ विद्रावय विद्रावय मारय मारय स्तम्भय स्तम्भय जम्भय जम्भय स्फोटय स्फोटय विध्वंसय विध्वंसय उच्चाटयोच्चाटय हर हर तुरु तुरु दम दम मर्द मर्द भस्मीकुरु भस्मीकुरु सर्वभूतभयङ्करि सर्वशत्रुक्षयङ्करि फ्रें ख्फ्रें हसफ्री हसखों सर्वजनसर्वेन्द्रियहारिणि त्रिभुवनमारिणि संसारतारिणि स्फ्रें स्फौं ज्रौं क्षौ म्लैं क्लीं ब्ली श्री प्रसीद भगवति नमः स्वाहा, ह्रीं हूं क्लीं छ्रीं घोरघोरतकालि ह्रीं फ्रें क्रों ग्लूं छीं स्त्रीं हूं स्फों ख्फ्रें हसीं हसखों के स्हौः फट् स्वाहा कामकलाकालि ख्फ्रें रहीं रज्री रक्री रक्षी रछ्री यहसखफ्री फट् कामकलाकालि ... (परा) हूं फट् फ्रें कामकलाकालिकायै नमः स्वाहा कामकलाकालि क्रों स्फों फ्रें ख्फ्रें हूं कामकलाकालि क्लीं क्रीं हूं क्रों स्फों कामकलाकालि स्प्रों क्रों हूं क्रीं क्लीं स्वाहा कामकलाकालि सर्वशक्तिमयशरीरे सर्वमन्त्रमयविग्रहे महासौम्यमहाघोररूपधारिणि भगवति कामकलाकालि क्रः श्रीं क्लीं ऐं आं क्रों हूं छीं स्त्रीं फ्रें फ्रें क्रैं स्क्रौं रक्षी वं रहीं क्षहम्लव्यऊँ म्लक्षकसहहूं हस्लहसकहीं सहज लक्षम्लवनऊँ सग्लक्षमहरहूं हूं हूं हूं फट् फट् नमः स्वाहा-

कामकलाकाली अयुताक्षर मन्त्र फलश्रुति

 [ कामकलाकाल्याः अयुताक्षरमन्त्रस्य फलश्रुतिः]

देव्याः कामकलाकाल्याः सर्वसिद्धिप्रदायिका ।। ६२७ ॥

अस्याः स्मरणमात्रेण नासाध्यं भुवि विद्यते ।

रावणं हतवान् देवि सञ्जप्य राघवः पुरा ।। ६२८ ॥

हिरण्यकशिपुं दैत्यं जघान परमेश्वरः ।

एवं सञ्जप्य देवेशि त्रिपुरं हतवान् हरः ॥ ६२९ ॥

कार्त्तवीर्य्यार्जुनो नाम राजा बाहुसहस्त्रभृत् ।

त्रैलोक्यविजयी वीरो मनोरस्यप्रसादतः ॥ ६३० ॥

मनोरस्य प्रसादेन कुबेरोऽभूद्धनाधिपः ।

मनोरस्य प्रसादेन अमरेशः शचीपतिः ॥ ६३१ ॥

मनोरस्य प्रभावश्च बहु किं कथ्यते त्वयि ।

कीर्त्त्यर्थी कीर्त्तिं लभते धनार्थी लभते धनम् ॥ ६३२ ॥

राज्यार्थी राज्यं लभते यशोऽर्थी लभते यशः ।

विद्यार्थी लभते विद्यां मुक्त्यर्थी मुक्तिमाप्नुयात् ॥ ६३३ ॥

पुत्रार्थी लभते पुत्रं दारार्थी दारमाप्नुयात् ।

षष्ठकालीं च सम्पूज्य सञ्जप्य मनुमुत्तमम् ॥ ६३४ ॥

यद्यद्वाञ्छति यल्लोकस्तत्तदाप्नोति सत्वरम् ।

यथा चिन्तामणिर्देवि यथा कल्पद्रुमस्तरुः ॥ ६३५ ॥

यथा रत्नाकरः सिन्धुः सुरभिश्च यथा धेनुः ।

तथाशुफलदो देवि मन्त्रोऽयुताक्षरः सदा ॥ ६३६ ॥

अयुताक्षरमन्त्र के जप का फल - हे देवि ! यह मैंने तुमको कामकलाकाली का सर्वसिद्धिप्रदायक प्राणायुताक्षर मन्त्र बतलाया । इसके स्मरणमात्र से इस पृथिवी पर कुछ भी असाध्य नहीं है। हे देवि! प्राचीनकाल में राघव रामचन्द्र ने इसका जप कर रावण का वध किया था। परमेश्वर ने हिरण्यकशिपु दैत्य को मारा था। हे देवेशि ! इसी प्रकार जप कर भगवान् शङ्कर ने त्रिपुर का नाश किया था। सहस्रबाहुधारण करने वाले वीर कार्त्तवीर्यार्जुन नामक राजा इस मन्त्र के प्रभाव से त्रैलोक्यविजयी हुए थे। इसी मन्त्र के प्रभाव से कुबेर धन के स्वामी बने । शचीपति इन्द्र इसके प्रभाव से देवताओं के ईश हुए। इस मन्त्र का बहुत प्रभाव बतलाया गया है । तुमसे क्या कहा जाय । कीर्ति चाहने वाला कीर्ति, धन चाहने वाला धन, यशोऽर्थी यश, विद्यार्थी विद्या, मुक्त्यर्थी मुक्ति, पुत्रार्थी पुत्र और दारार्थी दारा प्राप्त करता है। षष्ठकाली अर्थात् कामकलाकाली की पूजा और इस उत्तम मन्त्र का जप कर मनुष्य जो-जो चाहता है वह शीघ्र ही प्राप्त करता है। हे देवि! जिस प्रकार चिन्तामणि (दिव्यमणि अथवा मन्त्र), कल्पद्रुम वृक्ष, रत्नाकर सिन्धु तथा सुरभि गाय है, उसी प्रकार यह अयुताक्षर मन्त्र सदा शीघ्र फल देने वाला है । ६२७-६३६ ।।

देव्याः कामकलाकाल्याः सर्व निगदितं तव।

नित्यार्चनं जपं चैव स्तोत्रं कवचमेव च ।। ६३७ ॥

सहस्त्रनामस्तोत्रं च तस्य गद्यमनुत्तमम् ।

पूजाकाले न्यासादिकं सर्वं निगदितं त्वयि ॥ ६३८ ॥

तव स्नेहेन देवेशि सर्वमेतत्प्रकाशितम् ।

अतिगुह्यतमं देवि न प्रकाश्यं कदाचन ॥ ६३९ ॥

मा प्रकाशय देवेशि शपथे तिष्ठ सर्वदा ।

अधुना किं श्रवणेच्छा ते तन्मे कथय पार्वति ॥ ६४० ॥

मैंने कामकलाकाली के विषय में सब कुछ तुम्हें बतला दिया । नित्यपूजा जप स्तोत्र कवच सहस्रनाम स्तोत्र उसका गद्य पूजाकाल में न्यास आदि सब तुम्हें बतला दिया गया । हे देवेशि ! तुम्हारे प्रेम के कारण यह सब प्रकाशित किया गया । हे देवि ! यह अतिगुह्य है। इसका कभी भी प्रकाशन नहीं करना चाहिये । हे देवि ! इसका कभी भी प्रकाशन मत करना, सर्वदा शपथ में रहना हे पार्वति ! अब क्या सुनने की इच्छा है वह मुझे बताओ ।। ६३७-६४० ॥

॥ इत्यादिनाथविरचितायां पञ्चशतसाहस्त्र्यां महाकालसंहितायां श्रीकामकलाकाल्याः प्राणायुताक्षरीमन्त्रोद्धारो नाम पञ्चदशतमः पटलः । समाप्तश्चायं कामकलाकाल्याः सपर्य्यापर्य्यायः ॥ १५ ॥

॥ इस प्रकार श्रीमद् आदिनाथविरचित पचास हजार श्लोकों वाली महाकाल- संहिता के कामकलाकाली खण्ड के प्राणायुताक्षरीमन्त्रोद्धार नामक पञ्चदश पटल की आचार्य राधेश्यामचतुर्वेदीकृत 'ज्ञानवती' हिन्दी व्याख्या सम्पूर्ण हुई ॥ १५ ॥

॥कामकलाकाली खण्ड समाप्त॥

Post a Comment

Previous Post Next Post