कामकलाकाली खण्ड पन्द्रहवाँ पटल
महाकालसंहिता कामकलाकाली खण्ड के इस
अन्तिम पन्द्रहवाँ पटल के तीसरे भाग श्लोक ४०३-६२७ में छठी काली अर्थात्
कामकलाकाली के अयुताक्षर मन्त्र का स्वरूप बतलाया गया है। इसके स्मरण मात्र से
समस्त सिद्धियाँ प्राप्त हो जाती हैं । इस काली के अयुताक्षर मन्त्र का स्वरूप छह
सौ पचीस श्लोकों में वर्णित है। अन्त में इसके माहात्म्य का वर्णन है। राम ने रावण
का,
नरसिंह ने हिरण्यकशिपु का, शिव ने त्रिपुरासुर
का, परशुराम ने कार्त्तवीर्य का वध इसी मन्त्र के प्रभाव से
किया था । कुबेर के धनाधीश, इन्द्र के स्वर्गाधीश होने के
मूल में यही मन्त्र है । इस मन्त्र के प्रभाव से धनार्थी धन, विद्यार्थी विद्या, राज्यार्थी राज्य और पुत्रार्थी
आदि पुत्र इत्यादि प्राप्त करते हैं। यह चिन्तामणि के समान समस्त कामनाओं की
सिद्धि करता है । यह अति गुह्यतम है। इसका प्रकाशन योग्यतम पात्र के लिये ही करना
चाहिये ।
महाकालसंहिता कामकलाकाली खण्ड पटल १५
Mahakaal samhita kaam kalaa kaali khanda patal
15
महाकालसंहिता कामकलाकालीखण्ड: पञ्चदशतमः पटल:
महाकालसंहिता कामकलाखण्ड पञ्चदश पटल
महाकालसंहिता कामकलाकालीखण्ड पन्द्रहवाँ पटल
श्रीः महाकालसंहिता
कामकलाखण्ड:
(कामकलाकालीखण्ड :)
पञ्चदशतमः पटल:
महाकालसंहिता कामकलाकाली खण्ड
पटल १५- कामकलाकाल्या अयुताक्षरमन्त्रनिर्देशः
...वाक्त्रपापद्माक्रोधकामाश्च
शाकिनी ।
योगिनी शाकिनी चैव फेत्कारी
तदनन्तरम् ॥ ४०३ ॥
भीमादेवि भीमनादे भीमकरालि ततः परम्
।
महाप्रलयचण्डलक्ष्मीः सिद्धेश्वरि
ततः परम् ॥ ४०४ ॥
जीवहीनं पराकूटं बृहत्कूटमतः परम् ।
रथन्तरं ततः कूटं महाघोरेति संवदेत्
॥ ४०५ ॥
घोरतरे भगवति भयहारिणि तत्परम् ।
मां द्विषतो विभाष्यैव निर्मूलययुगं
वदेत् ॥ ४०६ ॥
विद्रावययुगं चोक्त्वा उत्सादययुगं
ततः ।
ततो महाराज्यलक्ष्मीं वितरयद्वयं
हरेत् ॥ ४०७ ॥
देहियुग्मं दापययुगं डाकिनी
प्रलयस्तथा ।
अमृतप्रेतप्रासादा... (वदेच्चैव)
ततः परम् ॥ ४०८ ॥
क्रोधक्षेत्रपदत्राश्च प्रासादस्तत
एव च ।
जययुग्मं राक्षसक्षयकारिणि वदेत्ततः
॥ ४०९ ॥
तारत्रपा क्रोधास्तदा त्रिठान्तं
त्र्यस्त्रमेव च ।
हृच्छिरसी तदनु भीमादेवी तथापरम् ॥
४१० ॥
वाक् त्रपा पद्मा क्रोध काम शाकिनी
योगिनी शाकिनी फेत्कारी बीजों के बाद 'भीमादेवि
भीमनादे भीमकरालि' कहने के बाद महाप्रलय चण्ड लक्ष्मी बीज,
फिर 'सिद्धेश्वरि' उसके
बाद जीवहीनपराकूट वृहत्कूट तत्पश्चात् रथन्तरकूट फिर 'महाघोरघोरतरे
भगवति भयहारिणि मां द्विषतो' कहकर 'निर्मूलय
विद्रावय उत्सादय' को दो-दो बार फिर 'महाराज्यलक्ष्मी'
कहे। फिर 'वितरय देहि दापय' को दो-दो बार कहने के पश्चात् डाकिनी प्रलय अमृत प्रेत प्रासाद ( कहना
चाहिये)... उसके बाद क्रोध क्षेत्रपदत्र प्रासाद के बाद दो बार 'जय' फिर 'राक्षसक्षयकारिणि'
कहना चाहिये । फिर तार त्रपा क्रोध तीन ठ तीन अस्त्र हृदय शिर बीज
फिर 'भीमादेवि कहे। (मन्त्र इस प्रकार है - ऐं ह्रीं श्रीं हूं क्लीं फ्रें छ्रीं फ्रें हसखफ्रें
भीमादेवि भीमनादे भीमकरालि क्षं हसखफ्री फ्रों श्री सिद्धेश्वरि सहकह्नीं
सहकहलह्रीं सकलहकह्रीं महाघोरघोरतरे भगवति भयहारिणि मां द्विषतो निर्मूलय निर्मूलय
विद्रावय विद्रावय उत्सादय उत्सादय महाराज्यलक्ष्मी वितरय वितरय देहि देहि दापय
दापय खफ्रें हसफ्रीं ग्लूं स्हौः हौं हूं क्षौं ब्ली हौं जय जय राक्षसक्षयकारिणि
ओं ह्रीं हूं ठः ठः ठः फट् फट् फट् नमः स्वाहा भीमादेवि ) ॥ ४०३-४१० ॥
तारवाणीरमामायाक्रोधशाकिन्य एव च ।
डाकिनी प्रलयश्चैव फेत्कारी फेंकारं
तथा ॥ ४११ ॥
प्रविश संसारं तदनु महामाये ततः
परम् ।
फें फडिति समाभाष्य
ब्रह्मशिरोनिकृन्तनि ॥ ४९२ ॥
विष्णुतनुनिर्दलिनि जे जम्भिके ततः
परम् ।
स्तं स्तम्भिके छिन्दियुगं भिन्दि
दह युगं युगम् ॥ ४१३ ॥
मथयुग्मं पचयुग्मं पञ्चशवारूढे ततः
।
पञ्चागमप्रिये ततोऽमृतं दत्रं च
खेचरी ॥ ४१४ ॥
रमा कामस्तथा संवित्
पञ्चपाशुपतेत्यपि ।
अस्त्रधारिणि सम्प्रोच्य
क्रोधत्रितयमेव च ॥ ४१५ ॥
अस्त्रद्वयं वह्निजाया ब्रह्मनिकृन्तनि
ततः ।
तार वाणी रमा माया क्रोध शाकिनी
डाकिनी प्रलय फेत्कारी फेकार के बाद 'प्रविश
संसारं महामाये' 'फें फट् ब्रह्मशिरोनिकृन्तनि
विष्णुतनुनिर्दलिनि जे जम्भिके स्तें स्तम्भिके' के बाद 'छिन्धि भिन्धि दह मथ पच' को दो-दो बार कहे । फिर 'पञ्चशवारूढे पञ्चागमप्रिये कहने के बाद अमृत दस्र खेचरी रमा काम संवित् के
पश्चात् 'पञ्चपाशुपत अस्त्रधारिणि' कहकर
तीन क्रोध अस्त्र वह्निजाया के पश्चात् 'ब्रह्म- निकृन्तनि'
कहे । ( मन्त्र इस प्रकार है-ओं ऐं
श्रीं ह्रीं हूं फ्रें ख्फ्रें हसखफ्री हसकें फें प्रविश संसारं महामाये फें फट्
ब्रह्मशिरोनिकृन्तनि विष्णुतनुनिर्दलिनि जे जम्भिके स्तें स्तम्भिके छिन्धि छिन्धि
भिन्धि भिन्धि दह दह मथ मथ पच पच पञ्चशवारूढे पञ्चागमप्रिये ग्लूं ब्ली खौं श्रीं
क्लीं फें पञ्चपाशुपतास्त्रधारिणि हूं हूं हूं फट् स्वाहा ब्रह्मनिकृन्तनि )
॥४११-४१६॥
वाक्यांशवेदशिरसस्ततो हृदयमेव च ॥
४१६ ॥
परशिवविपरीताचारकारिणि ततः परम् ।
हीरमाकामयोगिनीकामिन्यस्तत एव हि ॥
४१७ ॥
महाघोरविकरालिनि
खण्डार्द्धशिरोधारिणि ।
ततोऽपि भगवत्युग्रे शाकिनी डाकिनी
तदा ॥ ४१८ ॥
प्रलयफेत्कार्यौ च कूटं प्राभातिकं
ततः ।
वाराहिकं ततः कूटं क्रोधास्त्रे
वह्निवल्लभा ॥ ४१९ ॥
भुवनेशी ततः क्रोधमर्द्धमस्तके ततः
परम् ।
काली तारश्च क्रोधं च शाकिनी कामिनी
तदा ॥ ४२० ॥
चण्डबीजं ततश्चण्डखेचरि
ज्वलयुग्मकम् ।
प्रज्वलद्वितयं चैव निम्मसदेहे नमः
॥ ४२१ ॥
वाक्यांश वेद शिरस हृदय के बाद 'परशिवविपरीताचारकारिणि' के पश्चात् ह्रीं रमा काम
योगिनी कामिनी के अनन्तर 'महाघोरविकरालिनि
खण्डार्धशिरोधारिणि भगवति उग्रे' को कहने के पश्चात् शाकिनी
डाकिनी प्रलय फेत्कारीकूट फिर प्राभातिक कूट वाराहीकूट क्रोध अस्त्र वह्निजाया
भुवनेशी क्रोध को कहे । फिर 'अर्धमस्तके' कहने के बाद काली तार क्रोध शाकिनी कामिनी चण्ड बीजों को कहे। उसके बाद 'चण्डखेचरि' कहने के पश्चात् 'ज्वल
प्रज्वल' को दो-दो बार फिर 'निर्मासदेहे
नमः' कहे। फिर दो 'ठ' और 'चण्डखेचरि' कहे (मन्त्र - ओं नमः परशिवविपरीताचारकारिणि ह्रीं श्रीं क्लीं छूीं
स्त्रीं महाघोरविकरालिनि खण्डार्धशिरो- धारिणि भगवत्युग्रे फ्रें खकें हसफी
हसखों... (प्राभातिककूट)... म्लक्षकसहहूं हूं फट् स्वाहा । ह्रीं हूं अर्धमस्तके
क्रीं ओं हूं फ्रें स्त्री फ्रों चण्डखेचरि ज्वल ज्वल प्रज्वल प्रज्वल निर्मासदेहे
ठः ठः चण्डखेचरि) । ४१६-४२१ ॥
द्विश्चण्डखेचरि हि वेदादिर्नम एव च
।
प्रचण्डघोरदावानलवासिन्यै ततः परम्
॥ ४२२ ॥
ह्रीं हूं समयविद्या
कुलतत्त्वधारिणी च ।
ङेऽन्ता ज्ञेया ततः
पश्चान्महामांसरुधिरप्रिया ॥ ४२३ ॥
चतुर्थ्यन्ता समाज्ञेया योगिनी
बीजमेव च ।
कामिनी कामबीजं च धूमावत्यै ततः
परम् ॥ ४२४ ॥
सर्वज्ञाता सिद्धिदायै
शाकिन्यस्त्रं शिरस्तथा ।
ततो धूमावति पश्चाद्वाक्त्रपा
पाशमेव च ॥ ४२५ ॥
हां सौः क्लीं महाभोगिराजभूषणे ततः
परम् ।
सृष्टिस्थितिप्रलयकारिणि तदनन्तरम्
॥ ४२६ ॥
हूं हुङ्कारनादभूरितारिणि भगवति ततः
।
हाटकेश्वरि ततः पश्चादमृतं
तदनन्तरम् ॥ ४२७ ॥
दस्रानन्दौ रौद्रबीजं
रमावाग्भवचण्डकाः ।
शाकिनी डाकिनी चैव मम शत्रूनिति
स्मरेत् ॥ ४२८ ॥
मारय बन्धय द्वौ द्वौ मर्दययुगलं
तथा ।
पातययुगलं चैव ततः पश्चान्महेश्वरि
॥ ४२९ ॥
धनधान्यायुरारोग्यैश्वर्य्यं ततो
देहिद्वयम् ।
दापययुगलं चैव मानसं तदनन्तरम् ॥ ४३०
॥
पविकापालभारुण्डाः प्रासादं बीजमेव
च ।
पाशमङ्कुशवाण्यौ च तारं
हृद्वह्निवल्लभा ॥ ४३१ ॥
वेदादि 'नमः' के बाद 'प्रचण्डघोरदावानलवासिन्यै',
उसके बाद ह्रीं हं, फिर ङेऽन्त
समयविद्याकुलतत्त्वधारिणी, इसके पश्चात् चतुर्थ्यन्त 'महामांसरुधिरप्रिया' फिर योगिनीबीज कामिनी कामबीज
कहे । फिर 'धूमावत्यै सर्वज्ञतासिद्धिदायै' के बाद शाकिनी अस्त्र शिर, उसके पश्चात् 'धूमावति' कहे। बाद में वाक् त्रपा पाश ह्रां सौः
क्लों के पश्चात् 'महाभोगिराजभूषणे सृष्टिस्थितिप्रलयकारिणि
हूं हुङ्कारनादभूरितारिणि भगवति हाटकेश्वरि' के पश्चात् अमृत
दस्र आनन्द, रौद्र रमा वाग्भव चण्ड शाकिनी डाकिनी बीजों को
कहे । 'मम शत्रून्' के बाद मारय बन्धय
मर्दय पातय' को दो-दो बार कहने के बाद 'महेश्वरि धनधान्यायुरारोग्यैश्वर्यं' के बाद 'देहि दापय' को दो-दो बार कहे । 'मानसं' कहने के बाद पति कापाल भारुण्ड प्रासाद पाश
अङ्कुश वाणी तार हृदय वह्निवल्लभा 'हाटकेश्वरि' कहे। (मन्त्र - ओं नमः
प्रचण्डघोरदावानलवासिन्यै ह्रीं हं समयविद्याकुलतत्त्वधारिण्यै
महामांसरुधिरप्रियायै छ्रीं स्त्रीं क्लीं धूमावत्यै सर्वज्ञता- सिद्धिदायै फ्रें
फट् स्वाहा धूमावति । ऐं ह्रीं आं ह्रां सौः क्लीं महाभोगिराजभूषणेसृष्टि-
स्थितिप्रलयकारिणि हूं हुङ्कारनादभूरितारिणि भगवति हाटकेश्वरि ग्लूं ब्ली श्रृं
हैं श्रीं ऐं फ्रों फ्रें ख्फ्रें मम शत्रून् मारय मारय बन्धय बन्धय मर्दय मर्दय
पातय पातय महेश्वरि धनधान्यायुरारोग्यैश्वर्यं देहि देहि दापय दापय ह्रीं श्रीं
श्रीं प्रीं हौं आं क्रों ऐं ओं नमः स्वाहा हाटकेश्वरि ) ।। ४२२-४३१ ॥
हाटकेश्वरि तदनु वेदादिः पाशमेव च ।
वाणीहीकमलाश्चैव शक्तिसौपणि तत्परम्
॥ ४३२ ॥
कमलासने समुच्चार्य्य उच्चाटय द्वयं
ततः ।
विद्वेषय द्वयं चैव क्रोधास्त्रे
वह्निसुन्दरी ॥ ४३३ ॥
शक्तिसौपणि तदनु तारवाण्यौ त्रपा
ततः ।
कमलाकामरुषश्चैव योगिनी कामिनी ततः
॥ ४३४ ॥
शाकिनी डाकिनी चैव प्रलयः फेत्कारी
तथा ।
मणिमेखला तदनु हारसानू ततः परम् ॥
४३५ ॥
भगवति महामारि जगदुन्मूलिनि ततः ।
कल्पान्तकारिणि तदा
शिरोनिविष्टवामचरणे ॥ ४३६ ॥
दिगम्बरि ततः पश्चात् समयेति ततः
परम् ।
ततः कुलचक्रचूडालये मां रक्ष
रक्षेति ॥ ४३७ ॥
त्राहियुग्मं पालययुगं
प्रज्वलदावानलेत्यपि ।
ज्वालाजटालजटिले ततो हं त्रयमाहरेत्
॥ ४३८ ॥
हृदयं वह्निजाया च महामारि ततः परम्
।
वेदादि पाश वाणी ह्रीं कमला 'शक्तिसौपर्णी' के बाद 'कमलासने'
कहकर 'उच्चाटय विद्वेषय' को दो-दो बार फिर क्रोध अस्त्र वह्निजाया शक्तिसौपर्णी । तार वाणी त्रपा
कमला काम क्रोध योगिनी कामिनी शाकिनी डाकिनी प्रलय फेत्कारी मणिमेखला हार सानु के
बाद 'भगवति महामारि जगदुन्मूलिनि कल्पान्तकारिणि शिरो-
निविष्टवामचरणे दिगम्बरि' कहने के पश्चात् 'समयकुलचक्रचूडालये मां रक्ष रक्ष' कहे । 'त्राहि पालय' को दो बार कहने के बाद 'प्रज्वल 'दावानलज्वालाजटिले' कहे।
तीन 'हं' कहे। हृदय वह्निजाया महामारि
कहे (मन्त्र-ओं आं ऐं ह्रीं श्रीं शक्तिसौपणि
कमलासने उच्चाटय उच्चाटय विद्वेषय विद्वेषय हूं फट् स्वाहा शक्तिसौपणि । ओं ऐ
ह्रीं श्रीं क्लीं हूं छीं स्त्री फ्रें ख्फ्रें इसफ्री हसकें श्लां रक्षी जरक्री
रहीं भगवति महामारि जगदुन्मूलिनि कल्पान्तकारिणि शिरोनिविष्टवामचरणे दिगम्बरि, समयकुलचक्र- चूडालये मां रक्ष रक्ष त्राहि
त्राहि पालय पालय प्रज्वल दावानल ज्वालाजटिले हं हं हं नमः स्वाहा महामारि ) ।। ४३२-४३९ ॥
वेदादिश्च वाणी चैव रक्ताम्बरे
तदनन्तरम् ॥ ४३९ ॥
रक्तस्त्रगनुलेपने
महामांसरक्तप्रिये ।
महाकान्तारे तदनु मां
त्राहिद्वन्द्वं ततः परम् ॥ ४४० ॥
रामाकामत्रपाक्रोधशाकिन्योऽस्त्रं
शिरस्तथा ।
मङ्गलचण्डि तदनु मायास्त्रं हृदयं
तथा ॥ ४४१ ॥
चण्डोप्रकालिनि ततः परमशिवशक्ति हि
।
सामरस्य ततः पश्चान्निर्वाणदायिनि
ततः ॥ ४४२ ॥
नरकङ्कालधारिणि
ब्रह्मविष्णुकुणपवाहिनि ।
वाणी वेदशिरश्चैव शाकिनी तदनन्तरम्
॥ ४४३ ॥
ततः प्रत्यक्षं परोक्षं मां
द्विषन्ति ये तानपि ।
हनयुग्मं नाशययुग्मं
कुष्माण्डडाकिनी तदा ॥ ४४४ ॥
स्कन्दवेतालभयं नुदयुग्मं ततः परम्
।
कोकामुखि च तदनु स्वाहा...
वेदादि वाणी 'रक्ताम्बरे रक्त स्त्रगनुलेपने महामांसरक्तप्रिये महाकान्तारे मां'
कहने के बाद 'त्राहि' को
दो बार कहना चाहिये। रमा काम त्रया क्रोध शाकिनी अस्त्र शिर के बाद 'मङ्गल चण्डि कहे। उसके पश्चात् माया अस्त्र हृदय के पश्चात् 'चण्डोग्रकालिनि परमशिवशक्ति सामरस्यनिर्वाणदायिनि नरकङ्काल धारिणि
ब्रह्मविष्णु- कुणपवाहिनि के बाद वाणी वेदशिर शाकिनी के बाद फिर 'प्रत्यक्ष परोक्षं मां द्विषन्ति ये तानपि' कहे। फिर
'हन नाशय' को दो-दो बार कहे। फिर 'कुष्माण्ड डाकिनी स्कन्दवेतालभयं' के बाद 'नुद' को दो बार उद्धृत करे। 'कोकामुखि'
के बाद स्वाहा कहे । (मन्त्र - ओं
ऐं रक्ताम्बरे रक्तस्रगनुलेपने महामांसरक्तप्रिये महाकान्तोरमा त्राहि त्राहि
श्रीं क्लीं ह्रीं हूं फ्रं फट् स्वाहा मङ्गलचण्डि । ह्रीं फट् नमश्चण्डोग्रकालिनि
परमशिवशक्ति सामरस्य निर्वाणदायिनि नरकङ्कालधारिणि ब्रह्मविष्णुकुणयवाहिनि ऐं ओं फ्रें
प्रत्यक्षं परोक्षं मां छिपन्ति ये तानपि हन हन नाशय नाशय कूष्माण्डडाकिनी स्कन्दवेतालभयं
नुद नुद कोकामुखि स्वाहा ) ॥ ४३९-४४५ ॥
...तारं त्रपा ततः ॥ ४४५ ॥
मदनः शाकिनी चैव क्रोधं तारं त्रपा
ततः ।
क्रोधबीजं ततः पश्चात् श्मशानेति
वदेत् सुधीः ॥ ४४६ ॥
शिखाचारिण्यै भगवत्यै ज्वालाकाल्यै
ततः परम् ।
योगिनी कामिनी चैव शाकिनी कालिकापि
च ॥ ४४७ ॥
चण्डास्त्रहच्छिरसां ज्वालाकालि
तथापरम् ।
वाणी च कमलाकामपाशाङ्कुशाश्च कालिका
॥ ४४८ ॥
अतिचण्डं योगिनी च कामिनी तदनन्तरम्
।
ततो घोरनादकालि सिद्धिं मे देहि
तत्परम् ॥ ४४९ ॥
सर्व विघ्नमुपशमय सिद्धिकरालि
तथापरम् ।
ततः सिद्धिविकरालि क्रोधयुगं
वदेत्ततः ॥ ४५० ॥
फट् स्वाहा घोरनादकालिपदं...
तार त्रपा मदन शाकिनी क्रोध तार
त्रपा क्रोध के बाद विद्वान् 'श्मशानशिखा-
चारिण्यै भगवत्यै ज्वालाकाल्यै' कहे। इसके बाद योगिनी कामिनी
शाकिनी कालिका चण्ड अस्त्र हृदय शिर के बाद 'ज्वालाकालि'
कहे । वाणी कमला काम पाश अङ्कुश कालिका अतिचण्ड योगिनी कामिनी फिर 'घोरनादकालि सिद्धिं में देहि सर्वं विघ्नमुपशमय सिद्धिकरालि' फिर 'सिद्धिविकरालि' दो क्रोध 'फट् स्वाहा घोरनाद- कालि' कहे (मन्त्र - ओं ह्रीं क्लीं फ्रें हूं ओं ह्रीं हूं श्मशानशिखाचारिण्यै
भगवत्यै ज्वालाकाल्यै छ्रीं स्त्रीं फ्रें क्रीं फ्रों फट् नमः स्वाहा ज्वालाकालि
। ऐं श्रीं क्लीं आं क्रों क्री... ( अतिचण्ड)... छ्रीं स्त्रीं घोरनादकालि
सिद्धिं में देहि सर्वविघ्नमुपशमय सिद्धि- करालि सिद्धिविकरालि हूं हूं फट् स्वाहा
घोरनादकालि) ।। ४४५-४५१ ।।
.....माया ततः ।
क्रोधं च शाकिनी चैव डाकिनी योगिनी
तथा ॥ ४५१ ॥
उग्रकाल्यै खेचरीसिद्धिदायिन्यै ततः
परम् ।
परापरकुलचक्रनायिकायै वदेत्ततः ॥
४५२ ॥
अमृतं गारुडं चैव
कामिनीक्षेत्रपालिनौ ।
कन्दर्पस्त्रिशूलझङ्कारिण्यै नमः
स्वाहा ततः ॥ ४५३ ॥
उग्रकालि ततः पश्चात्प्रासादं
प्रेतमेव च ।
आदित्यौकारयुक्तश्च काली माया ततः
परम् ॥ ४५४ ॥
शाकिनी चण्डरुषश्चैव चास्त्रं
वेतालकालि हि ।
कमला भुवनेशी च वाणीमन्मथकालिकाः ॥
४५५ ॥
भगवति संहारकालि ब्रह्माण्डं च
पिषद्वयम् ।
चूर्णययुगलं मां रक्षद्वयं ततः परम्
॥ ४५६ ॥
कालघनरुषपश्चैव क्रोधास्त्रद्वितयं
पुनः ।
हृदयं वह्निजाया च संहारकालि
तत्परम् ॥ ४५७ ॥
माया उसके बाद क्रोध शाकिनी डाकिनी
योगिनी के बाद 'उग्रकाल्यै खेचरी-
सिद्धिदायिन्यै परापरकुलचक्रनायिकायै' कहना चाहिये । अमृत
गारुड कामिनी क्षेत्रपाली कन्दर्प के बाद 'त्रिशूलझङ्कारिण्यै
नमः स्वाहा उग्रकालि कहे। प्रासाद प्रेत औकारयुक्त आदित्य काली माया शाकिनी चण्ड
क्रोध अस्त्र के बाद 'वेतालकालि' फिर
कमला भुवनेश्वरी वाणी काम काली बीजों को कहे। इसके बाद 'भगवति
संहारकालि ब्रह्माण्डं' कहने के बाद 'पिष
चूर्णय' को दो-दो बार कहे । 'मां'
के बाद 'रक्ष' को दो बार
कहे । काल घन क्रोध दो अस्त्र दो हृदय वह्निजाया उसके बाद 'संहारकालि'
कहे । (मन्त्र इस प्रकार है- ह्रीं
हूं फ्रें ख्फ्रें छूीं उग्रकाल्यै खेचरीसिद्धि- दायिन्यै परापरकुलचक्रनायिकायै
ग्लूं क्रौं स्त्रीं क्षौं क्लीं त्रिशूलझङ्कारिण्यै नमः स्वाहा उग्रकालि हौं
स्हौः सौः क्रीं ह्रीं फ्रें फ्रों हूं फट् वेतालकालि श्रीं ह्रीं ऐं क्लीं क्री
भगवति संहारकालि ब्रह्माण्डं पिष पिष चूर्णय चूर्णय मां रक्ष रक्ष जूं क्लौं हूं
हूं हूं फट् फट् नमः स्वाहा संहारकालि)।४५१-४५७॥
तारवाग्भवमायाश्च रमा मीनध्वजस्ततः
।
महाघोरविकटरूपायै तदनन्तरम् ॥ ४५८ ॥
ज्वलदनलवदनायै सर्वज्ञतासिद्धिदायै
।
कालीशाकिनीक्रोधाश्च हृदस्त्रं
वह्निसुन्दरी ॥ ४५९ ॥
रौद्रकालि ततः पश्चात्
शाकिनीबीजमुत्तमम् ।
चण्डाट्टहासिनि ततो डाकिनी
तदनन्तरम् ॥ ४६० ॥
ब्रह्माण्डमर्दिनि ततः प्रलयश्च ततः
परम् ।
ब्रह्मविष्णुशिवभक्षिणि तत्परं
स्मृतम् ॥ ४६१ ॥
फेत्कारी मृत्त्युमृत्युदायिनि ततः
परम् ।
नक्षत्रकूटं तदनु
भक्तिसिद्धिविधायिनि ॥ ४६२ ॥
सम्बुद्धिपदमुच्चार्य्यं कूटं
वाराहिकं ततः ।
भगवति कृतान्तकालि तदनु
क्रोधमस्त्रकम् ॥ ४६३ ॥
कुण्डलाख्यं ततः कूटं
हृदस्त्रवह्निवल्लभाः ।
कृतान्तकालि तदनु तारवाणीरमास्मराः
॥ ४६४ ॥
शाकिनी कालिका चैव योगिनी कामिनी
तथा ।
क्रोधं भीमकालि च कालीद्वयं ततः
परम् ॥ ४६५ ॥
महाक्रोधं गारुडं च
पन्नगस्तदनन्तरम् ।
प्रेतशिवपर्यंकशायिनि पदमेव च ॥ ४६६
॥
महाभैरवविनादिनि पदमेतत्ततः परम् ।
पशुपाशं मोचय मोचयेति वदेत्सुधीः ॥
४६७ ॥
कामिनी शाकिनी चैव खेचरी चण्ड एव च
।
चण्डकालि क्रोधबीजं फट्द्वयं
तदनन्तरम् ॥ ४६८ ॥
तार वाग्भव माया रमा मीनध्वज के बाद
'महाघोरविकटरूपायै ज्वलदनलवदनायै सर्वज्ञतासिद्धिदायै' के पश्चात् काली शाकिनी क्रोध हृदय अस्त्र वह्निजाया कहे । फिर 'रौद्रकालि' के बाद शाकिनी बीज, फिर 'चण्डाट्टहासिनि' फिर
डाकिनी बीज तदनन्तर 'ब्रह्माण्डमर्दिनि' के बाद प्रलयबीज फिर 'ब्रह्मविष्णुशिवभक्षिणि'
कहे। उसके बाद फेत्कारीबीज, तत्पश्चात् 'मृत्युमृत्युदायिनि तदनु... (नक्षत्रकूट )... उसके बाद सम्बोधन 'भक्तसिद्धिविधायिनि' का उच्चारण कर वाराहोकूट कहे।
तदनन्तर भगवति कृतान्त- कालि' कहे। फिर तार वाणी रमा स्मर
शाकिनी काली योगिनी कामिनी क्रोधबीज के बाद 'भीमकालि'
फिर दो कालीबीज महाक्रोध गारुड पन्नग के पश्चात् 'प्रेतशिवपर्यङ्क- शायिनि पद कहे । उसके बाद 'महाभैरवविनादिनि'
पद कहे। उसके बाद सुधी 'पशुपाशं मोचय मोचय'
कहे। कामिनी शाकिनी खेचरी चण्ड' के बाद 'चण्डकालि' फिर क्रोधबीज दो फट् फिर 'चण्डकालि' पद कहे (मन्त्र इस प्रकार है-ओं ऐं ह्रीं श्रीं क्लीं महाघोरविकटरूपायै ज्वलदनलवदनायै
सर्वज्ञतासिद्धिदायै क्रीं फ्रैं हूं नमः फट् स्वाहा रौद्रकालि । फ्रें
चण्डाट्टहासिनि ख्फ्रें ब्रह्माण्डमर्दिनि सफ्री ब्रह्मविष्णुशिव- भक्षिणि हसख्के
मृत्युमृत्युदायिनि... (नक्षत्रकूट )... भक्तसिद्धिविधायिनि म्लक्षकसहहूं भगवति
कृतान्तकालि हूं फट् रक्ष क्रीं ॐ नमः फट् स्वाहा कृतान्तकालि । ओं ऐं श्रीं क्लीं
फ्रें क्रीं ह्रीं स्त्रीं हूं भीमकालि क्रीं क्रीं क्षू क्रौं व्रीं
प्रेतशिवपर्यङ्कशायिनि महाभैरवविनादिनि पशुपाशं मोचय मोचय स्त्रीं फ्रें खौं फ्रों
चण्डकालि हूं फट् फट् चण्डकालि) ।। ४५८-४६८ ॥
चण्डकालिपदं चैव औंकारस्थो दिवाकरः
।
दस्त्रश्च ब्रह्मभारुण्डौ कलाबीजमतः
परम् ॥ ४६९ ॥
धनकालि धनप्रदे धनं मे देहि दापय ।
कालिकाशाकिनीक्रोधास्ततो
विषधरेत्यपि ॥ ४७० ॥
वज्रिण कामबीजं च
रमाहृद्वह्निवल्लभाः ।
धनकालि ततः पश्चात्तारभूतौ ततः परम्
॥ ४७१ ॥
सुदीर्घकूटं तदनु मेघो विद्युत्ततः
परम् ।
घोरकालि ततः पश्चाद्विश्वं वशीकुरु
ततः ॥ ४७२ ॥
पुनर्वशीकुरु सर्वं कार्यं साधय
द्वयमेव च ।
करालि विकराल वै योगिनी स्त्री च
शाकिनी ॥ ४७३ ॥
प्रेतारूढ़े प्रेतावतंसे त्रपा रमा
स्मरस्तथा ।
राजानं तदनुस्मृत्य मोहययुगलं ततः ॥
४७४ ॥
क्रोधास्त्रहृदयाश्चैव घोरकालि ततः
परम् ।
ओंकारस्थ सूर्य दस्र ब्रह्म भारुण्ड
कलाबीज के बाद 'धनकालि धनप्रदे धनं मे देहि दापय'
कहे । कालिका शाकिनी क्रोध के पश्चात् 'विषधरवजिणि',
फिर काम रमा हृद् वह्निवल्लभा' के पश्चात् 'धनकालि' कहे । तार भूत सुदीर्घकूट मेघ विद्युत् के
कालि' तत्पश्चात् 'विश्वं वशीकुरु'
पुनः वशीकुरु सर्वं कार्यं' के कहने पर 'साधय' को दो बार कहना चाहिये। 'करालि विकरालि' योगिनी स्त्री शाकिनी बीजों को
उद्धृत करे । फिर 'प्रेतारूढे प्रेतावतंसे' कहकर त्रपा रमा स्मर के अनन्तर 'राजानं' का स्मरण कर 'मोहय' को दो बार
कहे । ततः क्रोध अस्त्र हृदय के बाद 'घोरकालि' कहे । (मन्त्र इस प्रकार है- सौः ब्ली ठौं प्रीं ई धनकालि धनप्रदे धनं मे
देहि दापय क्रीं फ्रें हूं विषधरवज्रिण क्लीं श्रीं नमः स्वाहा धनकालि । ओं
स्फ्रों.... (सुदीर्घ कूट)... ब्लौं क्लौं घोरकालि विश्वं वशीकुरु वशीकुरु सर्वं
कार्यं साधय साधय करालि विकराल छ्रीं स्त्रीं फ्रें प्रेतारूढे प्रेतावतसे ह्रीं
श्रीं क्लीं राजनं मोहय मोहय हूं फट् नमः घोरकालि ) ॥ ४६९-४७५ ॥
वाणी त्रपा रमा कामा योगिनी कामिनी
तथा ॥ ४७५ ॥
शाकिनी कालिकास्त्रे च द्विठः सन्त्रासकालि
वै।
कालीयुग्मं मायायुग्मं क्रोधयुग्मं
ततः परम् ॥ ४७६ ॥
लेलिहानरसनाकराले तदनन्तरम् ।
रोरूयमानसजीवशिवानक्षत्रमाले च ॥
४७७ ॥
योगिनी स्त्री शाकिनी च प्रेतकालि
ततः परम् ।
भगवति भयानके मम भयं ततः परम् ॥ ४७८
॥
अपनय ततः स्वाहा प्रेतकालि ततः परम्
।
तारवाणीत्रपाक्रोधा रतिरानन्द एव च
॥ ४७९ ॥
खेचरी च गौरी चैव शाकिनी प्रलयकालि
वै ।
प्रलयकारिणि ततो नवकोटि ततः परम् ॥
४८० ॥
कुलाकुलचक्रेश्वरि दानवः कूर्म्स एव
च ।
ब्लूङ्कारं ग्लैकारं चैव द्रावणं च
ततः परम् ॥ ४८१ ॥
परमशिवतत्त्वसमयप्रकाशिनि च ।
बिन्दुद्वयान्वितं बीजं जयाख्यं
तदनन्तरम् ॥ ४८२ ॥
अस्त्रस्वाहा तदनु प्रलयकालि...
वाणी त्रपा रमा कामा योगिनी कामिनी
शाकिनी कालिका दो अस्त्र दो 'ठ' 'सन्त्रासकालि' के बाद काली माया क्रोध बीजों को दो
बार कहे । फिर 'लेलिहान- रसनाकराले
रोरूयमानसजीवशिवानक्षत्रमाले के बाद योगिनी स्त्री शाकिनी बीज फिर 'प्रेतकालि भगवति भयानके मम भयं अपनय स्वाहा प्रेतकालि' । तार वाणी त्रपा क्रोध रति आनन्द खेचरी गौरी शाकिनी के बाद 'प्रलयकाल प्रलयकारिणि नवकोटिकुला- कुलचक्रेश्वरि' कहे
। फिर दानव कूर्म ब्लङ्कार म्लैकार द्रावण के पश्चात् 'परमशिवतत्त्व-
समयप्रकाशिनि' कहे । दो बिन्दुओं से युक्त जयबीज फिर अस्त्र
स्वाहा के पश्चात् 'प्रलयकालि' कहे ।
(मन्त्र - ऐं ह्रीं श्रीं क्लूं छ्रीं स्त्रीं
फ्रें क्रीं फट् फट् ठः ठः सन्त्रासकालि क्रीं क्रीं ह्रीं ह्रीं हूं हूं
लेलिहानरसनाकराले रोरूपमानसजीवशिवानक्षत्रमाले छूी स्त्री फ्रें प्रेतकालि भगवति
भयानके मम भयं अपनय स्वाहा प्रेतकालि । ओं ऐं ह्रीं हूं क्यूं भ्रं खौं क्रः फ्रें
प्रलयकालि प्रलयकारिणि नवकोटि कुलाकुलचक्रेश्वरि श्रीं श्रीं ब्लू म्ले ही
परमशिवतत्त्व समय प्रकाशिनि क्रः फट् स्वाहा प्रलयकालि) ॥४७५-४८३ ॥
... तथा परम् ।
पाशकालिीकामरमावाग्भवाश्च ततः
स्मृताः ॥ ४८३ ॥
विभूतिकालि तदनु सम्पदं मे पुनस्तथा
।
वितरद्वयं सौम्या भव वृद्धिदाभव ॥
४८४ ॥
सिद्धिदा भवेति च जयद्वयं तथापरम् ।
जीवद्वन्द्वं च अंबीजं
कापालदक्षनेत्रकौ ॥ ४८५ ॥
मानसं चैव स्थाणुं च पविरेंकारमेव च
।
भारुण्डं ठद्वयं चैव फट्कारत्रयमेव
च ॥ ४८६ ॥
हृदयं वह्निजाया च तारत्रयमतः परम्
।
विभूतिकालि तदनु
ताराङ्कुशत्रपास्ततः ॥ ४८७ ॥
स्मरश्च योगिनी चैव
शाकिनीस्त्रीरमास्तथा ।
वाग्भवं जयकालि वै परमचण्डे ततः
परम् ॥ ४८८ ॥
महासूक्ष्मविद्यासमयप्रकाशिनि तथा
परम् ।
क्षौंकारं प्लुङ्कारं चैव
व्फ्लुङ्कारं तदनन्तरम् ॥ ४८९ ॥
हृद्वह्निपत्नी तदनु जयकालि...
उसके बाद पाश काली काम रमा वाग्भव
के बाद 'विभूतिकालि सम्पदं में' कहने के बाद ' वितर' को दो बार कहे। 'सौम्या
भव वृद्धिदा भव सिद्धिदा भव के बाद 'जय' को दो बार फिर 'जीव' को दो बार
अंबीज कपाल दक्षनेत्र मानस स्थाणु वज्र एङ्कार भारुण्ड दो ठ तीन फट् हृदय
वह्निजाया फिर तीन तार के बाद विभूतिकालि' कहे । तार अङ्कुश
त्रपा स्मर योगिनी शाकिनी स्त्री रमा वाग्भव के बाद 'जयकालि
परमचण्डे महासूक्ष्मविद्यासमयप्रकाशिनि के पश्चात् क्षौकार प्लुकार फ्लुङ्कार हृदय
वह्निपत्नी फिर 'जयकालि' कहे (मन्त्र
इस प्रकार है-आं क्रीं क्लीं श्रीं ऐं विभूति-कालि
सम्पदं मे वितरवितर सौम्या भव वृद्धिदा भव सिद्धिदा भव जय जय जीव जीव अं श्रां
इंट्रीं उं भी एं प्री ठः ठः फट् फट् फट् नमः स्वाहा ओं ओं ओं विभूति- कालि । ओं
क्रों ह्रीं क्लीं छों के स्त्रीं श्रीं ऐं जयकालि परमचण्डे महासूक्ष्मविद्यासमय-
प्रकाशिनि क्षौ प्लु वलुं नमः स्वाहा जयकालि ) ॥ ४८३-४९० ॥
... ततः परम् ।
वाग्भवं कमला चैव वेदमस्तकमेव च ॥
४९० ॥
गुरुभिरन्वितं बीजं फ्रङ्कारं सप्त
चोद्धरेत् ।
भोगकालि ततः पश्चात् फेत्कारी
तदनन्तरम् ॥ ४९१ ॥
त्रेताबीजं फट्त्रयं च स्वाहा
भोगकालि ततः ।
क्रोधं च हृदयं चैव कल्पान्तकालि
तत्परम् ॥ ४९२ ॥
भगवति भीमरावे कान्तं पान्तस्थमेव च
।
रेफसंस्थं चान्तवर्णं
वामकर्णविभूषितम् ॥ ४९३ ॥
तदन्ते विनियोज्यैवं
नादबिन्दुसमन्वितम् ।
इन्द्रारूढो मकारादिवामनेत्रविभूषितम्
॥ ४९४ ॥
नादबिन्दुसमायुक्तं द्वितीयं बीजमुद्धरेत्
।
पपञ्चमो वह्निसंस्थो वामनेत्रेण
भूषितः ॥ ४९५ ॥
सनादं तार्त्तीयबीजं मेघमाले ततः
परम् ।
महामारीश्वरि ततो विद्युत्कटाक्षे
ततः परम् ॥ ४९६ ॥
अरूपे बहुरूपे च विरूपे च ततः परम्
।
ज्वलितमुखि तदनु चण्डेश्वरि तथापरम्
॥ ४९७ ॥
सानुः द्रावणः स्वाहा च कल्पान्तकालि
तत्परम् ।
उसके बाद वाग्भव कमला वेदमस्तक सात
गुरु स्वरों से युक्त फ्रङ्कार के बाद 'भोगकालि'
तत्पश्चात् फेत्कारी त्रेता बीज तीन 'फट्
स्वाहा' के बाद 'भीमरावे' कहे। कान्त (=ख) पान्तस्थ ( =फ) रेफसंस्थ अन्तवर्ण को वामकर्ण एवं
नादबिन्दु से विभूषित कहे । उसके पश्चात् इन्द्रारूढ मकारादि वामनेत्रविभूषित
नादविन्दुयुक्त द्वितीयबीज (= फ्रं) को उद्धृत करे। पञ्चम को वह्नि वामनेत्र तथा
नाद से विभूषित कर कहे । तार्त्तीयबीज के बाद 'मेघमाले
महामारीश्वरि विद्युत्कटाक्षे अरूपे बहुरूपे विरूपे' के बाद 'ज्वलितमुखि चण्डेश्वरि' कहे । सानु द्रावण 'स्वाहा' के बाद 'कल्पान्तकालि'
कहे । (मन्त्र - ऐं श्रीं ओं फ्रां
फ्री फूं फ्रें फ्रैं फ्रों फ्रौं भोगकालि हसख हसख फट् फट् फट् स्वाहा भोगकालि ।
हूं नमः कल्पान्तकालि भगवति भीमरावे खफहूं भौं जूं मूं बं मेघमाले महामारीश्वरि
विद्युत्कटाक्षे अरूपे बहुरूपे विरूपे ज्वलितमुखि चण्डेश्वरि रहीं रत्रीं स्वाहा
कल्पान्तकालि) । ४९०-४९८॥
तारं च योगिनी चैव क्ष्वेडं
वामाक्षिसंयुतम् ॥ ४९८ ॥
कला व्लङ्कारं च डामरमुखि तत्परम् ।
वज्रशरीरे तदनु क्रोधबीजं ततः परम्
॥ ४९९ ॥
सन्तानकालि तदनु फट्कारं द्विठमेव च
।
पुनर्मन्थानकालि च तारबीजं त्रपा
ततः ॥ ५०० ॥
क्रोधबीजं धर्मकूटं कूटं
कुन्दाख्यमेव च ।
ततो वैहायसीकूटं वायवीयकूटं ततः ॥
५०१ ॥
भारुण्डाख्यं ततः कूटं दुर्जयकालि
तत्परम् ।
हट्टायुधधारिणि वज्रशरीरे ततः परम्
॥ ५०२ ॥
इष्टिबीजं सानुबीजं
भारुडण्स्थोऽनलस्तदा ।
कालविध्वंसिनि ततः कुलचक्रराजेश्वरि
॥ ५०३ ॥
सर्वैश्च गुरुभिर्युक्तं स्त्रीबीजं
नव चोद्धरेत् ।
फट्त्रयं वह्निजाया च दुर्ज्जयकालि
तत्परम् ॥ ५०४ ॥
तार योगिनी वामाक्षियुक्तक्ष्वेड
कला ब्लङ्कार के बाद 'डामरमुखि वज्रशरीरे'
कहे । पश्चात् क्रोधबीज, फिर 'सन्तानकालि' तदनु फट्कार दो 'ठ'
पुनः 'मन्थानकालि' फिर तार
त्रपा क्रोधबीज धर्मकूट कुन्दकूट वैहायसीयकूट वायवीयकूट भारुण्डकूट के बाद 'दुर्जयकालि हट्टायुधधारिणि वज्रशरीरे' कहे । पुनः
इष्टिबीज सानुबीज भारुण्डस्थ अनल कहे । ततः 'कालविध्वंसिनि
कुलचक्रराजेश्वरि' कहने के बाद सभी गुरु स्वरों से युक्त नव
स्त्री बीज कहे । तत्पश्चात् तीन फट् वह्निजाया के बाद 'दुर्जयकालि’
कहे। ( मन्त्र - ओं छ्रीं श्रीं
ब्लीं डामरमुखि वज्रशरीरे हूं सन्तानकालि फट् ठः ठः मन्थानकालि (सन्तान कालि) । ओं
ह्रीं हूं रलहक्षसमहप्रछ्री कहलश्री हल्क्षकमहस- व्यऊं क्षम्लकस्हरयत्रूं क्षहली
दुर्जयकालि हट्टायुधधारिणि वज्रशरीरे रश्री रहीं क्षहली कालविध्वंसिनि
कुलचक्रराजेश्वरि स्त्रां स्त्रीं स्खूं स्त्रे स्त्रों स्त्रौं स्त्रः फट् फट्
फट् स्वाहा दुर्जयकालि) ।। ४९८-५०४ ॥
वाणीपाशकलावामकर्णमायारमास्मराः ।
क्रोधं घोराचाररौद्रे महाघोरवाडवेति
॥ ५०५ ॥
सन्धिकृत्वा ततोऽग्निं च
प्रसद्वयमतः परम् ।
महाबले महाचण्डयोगेश्वरि नमो द्विठः
॥ ५०६ ॥
कालकालि ततो वाणी चामुण्डा
तदनन्तरम् ।
ततः पश्चाद्विरिञ्चिश्च
महारुद्रान्तमस्तकः ॥ ५०७ ॥
ततः (परं) पयोबीजं वज्रकालि महाबले
।
धृतिबीजं ततः पश्चान्नारसिंहं ततः
परम् ॥ ५०८ ॥
सद्यो महाप्रपञ्चरूपे
शैषिकानलमित्यपि ।
पतयुग्मं फेरुमुखि ततः
पश्चाच्छृणुष्व मे ॥ ५०९ ॥
योगिनी डाकिनी खेचरी भूचरी सुरूपिणी
।
तदनु चक्रसुन्दरि महाकालि तथापरम् ॥
५१० ॥
कापालि तदनुस्मृत्य च मध्यं
वह्निबीजकम् ।
कलाबिन्दुयुतं स्मृत्वा तान्तस्य च
तथैव च ॥ ५११ ॥
मणिमेखला तदनु कहद्वयं ततः परम् ।
त्वां प्रपद्ये तुभ्यन्नमः स्वाहा
वज्रकालि ततः ॥ ५१२ ॥
वाणी पाश कला वामकर्ण माया रमा स्मर
क्रोध के बाद 'घोराचाररौद्रे महाघोर- वाडव'
से 'अग्निं' को जोड़कर
दो 'ग्रस' कहे। फिर 'महाबले महाचण्डयोगेश्वरि नमः' के बाद दो 'ठ' कहे । 'कालकालि' के बाद वाणी चामुण्डा तत्पश्चात् ब्रह्मा महारुद्रन्तमस्तक के बाद पयोबीज
कहे। 'वज्रकालि महाबले' के पश्चात्
धृतिबीज नरसिंहबीज को कहकर 'सद्यो महाप्रपञ्चरूपे रौषिकानलं'
कहने के बाद 'पत' को दो बार
कहे । 'फेरुमुखि योगिनी डाकिनी खेचरी भूचरी सुरूपिणि'
तदनु 'चक्रसुन्दरि महाकालि कापालि' का स्मरण कर कलाबिन्दुयुक्त वह्निबीजसहित मध्य का फिर उसी प्रकार तान्त का
कथन कर मणिमेखला तदनु दो 'कह' के बाद 'त्वां प्रपद्ये तुभ्यं नमः स्वाहा वज्रकालि' कहना
चाहिये (मन्त्र-ऐं आं ई ऊं ह्रीं श्रीं क्लीं हूं
घोराचाररौद्रे महाघोरवाडवाग्निं यस ग्रस महाबले महाचण्डयोगेश्वरि नमः ठः ठः
कालकालि । ऐं फ्रैं ब्रू (महारुद्रान्तमस्तकपयोबीज = ?) वं वज्रकालि महाबले क्षौ क्षौं सद्यो
महाप्रपञ्चरूपे रौषिकानलं पत पत फेरुमुखि योगिनी डाकिनी खेचरी भूचरी- स्वरूपिणि
चक्रसुन्दरि महाकालि कापालि रीं णीं (श्री) रक्षां कह कह त्वां प्रपद्ये तुभ्यं
नमः स्वाहा वज्रकालि ) ।। ५०५-५१२ ॥
तारमैधत्रपालक्ष्मीस्मरास्तथा
शृणुष्व मे ।
ततः सिद्धियोनि महाराविणि तदनन्तरम्
॥ ५१३ ॥
ततः परमगुह्यातिगुह्यमङ्गले ततः
परम् ।
विद्याकालि ततस्त्वष्टा लाङ्गूलं
काकिनी ततः ॥ ५१४ ॥
उदुम्बरसुदशनौ चान्तस्थः कान्त एव च
।
नदवामकर्णयुक्तं रान्तस्थः काल एव च
॥ ५१५ ॥
असुरो योगिनी चैव धीवरी च स्वरूपिणी
।
तथैव शवरी पीवरी च तथा शृणु ॥ ५१६ ॥
चर्चिके भक्षिके तदनु रक्षिके
तदनन्तरम् ।
हर्षबीजं ततः पश्चादहर्षं तदनन्तरम्
॥ ५१७ ॥
ठत्रयं फट्त्रयं चैव नमः स्वाहा ततः
परम् ।
विद्याकालि...
तार मेधा त्रपा लक्ष्मी स्मर के बाद
'सिद्धयोनि महाराविणि परमगुह्यातिगुह्यमङ्गले' के बाद
‘विद्याकालि' कहे । फिर त्वष्टा
लाङ्गूल काकिनी उदुम्बर सुदशन अन्तस्थ- कान्त नदवाकर्णयुक्त रान्तस्थ काल असुर
योगिनी के बाद 'धीवरीस्वरूपिणी' कहे ।
उसी प्रकार 'शवरी पीवरी चर्चिके भक्षिके रक्षिके कहे।
तदनन्तर हर्षबीज उसके बाद अहर्ष, फिर तीन ठ तीन फट् 'नमः स्वाहा विद्याकालि' कहना चाहिए । ( मन्त्र इस
प्रकार है—ओं ऐं ह्रीं श्रीं क्लीं
सिद्धयोगिनि महाराविणि परमगुह्यातिगुह्यमङ्गले विद्याकालि ब्लां हफ्री फ्रीं श्रीं
स्क्रीं (अन्तस्थकान्त नद वामकर्ण) रछू जूं प्रीं छूीं धीवरीस्वरूपिणि शवरी पीवरी
चर्चिके भक्षिके रक्षिके हैं जां ठः ठः ठः फट् फट् फट् नमः स्वाहा विद्याकालि ) ॥ ५१३-५१८ ॥
...ततः पश्चात्तारपाशकलास्तथा ॥ ५९८
॥
वाणीभारुण्डकापाला ग्रीं तूं मैं
ग्लौं तथा ।
कान्तचान्तचकारान्ता वह्न्यारूढाश्च
पार्वति ॥ ५१९ ॥
षष्ठस्वरसमायुक्ता
नादबिन्दुविभूषिता ।
ममध्यं रेफबीजं तु कलाबीजसमन्वितम्
॥ ५२० ॥
चतुर्दशस्वरोपेतं यान्तं
बिन्दुविभूषितम् ।
मौं बीजं तदनुस्मृत्य स्वाहा
शक्तिकालि ततः ॥ ५२१ ॥
तारं च फेत्कारीकूटं हृदयं
तदनन्तरम् ।
चण्डातिचण्डे तदनु मायाकालि ततः
परम् ॥ ५२२ ॥
कालवञ्चनि तदनु महाङ्कुशे ततः परम्
।
नन्दनाख्यं ततः कूटं पातालनाग
चेत्यपि ॥ ५२३ ॥
वाहिनि गगनग्रासिनि
ब्रह्माण्डनिष्पेषिणि ततः ।
हं त्रयञ्च मनस्त्रयं क्रोधत्रयं
ततः परम् ॥ ५२४ ॥
तारं माया क्रोधं चैव चामुण्डा डाकिनी
ततः ।
महाचण्डवज्रिणि च भ्रमरि भ्रामरि
ततः ॥ ५२५ ॥
महाशक्ति ततश्चक्रकर्त्तरी
तदनन्तरम् ।
कुलार्णवचारिणि च फिङ्कारं फाङ्कारं
ततः ॥ ५२६ ॥
फें फूं फौं समयेति विद्यागोपिनि
तत्परम् ।
किरीटी ताण्डवी हंसी कूटत्रयमतः
परम् ॥ ५२७ ॥
महाकालि ततः पश्चात् समयलाभं ततः
परम् ।
कुरुद्वन्द्वं ततो विद्यां
प्रकाशयद्वयं ततः ॥ ५२८ ॥
सिद्धो माया चण्डबीजं धर्मबीजं तथा
परम् ।
अस्त्रं च वह्निपत्नी च महाकालि ततः
परम् ।
ह्रौं बीजं च जयोबीजं गौरीबीजं तथैव
च ॥ ५२९ ॥
हे पार्वति तार पाश कला वाणी
भारुण्ड कपाल ग्रीं सूं मैं म्लौं कान्त चान्त चकारान्त को वह्निबीज षष्ठस्वर तथा
नादविन्दु से समन्वित कर कहे। मकार को युक्त रेफबीज कलाबीज से युक्त कहना चाहिये ।
बिन्दु से युक्त मान्त को चौदह स्वरों से करे। मौं बीज के बाद 'स्वाहा', फिर 'शक्तिकालि'
कहे। तार फेत्कारीकूट हृदय के बाद 'चण्डातिचण्डे
मायाकालि कालवञ्चनि महाङ्कुशे के पश्चात्..... (नन्दन- कूट)... कहे। फिर 'पातालनागवाहिनि गगनग्रासिनि ब्रह्माण्डनिष्पेषिणि' कहने
के बाद तीन ह, तीन मन तीन क्रोध कहने के बाद तार माया क्रोध
चामुण्डा डाकिनी कहे । तत्पश्चात् 'महाचण्डवज्रिण भ्रमरि
भ्रामरि महाशक्तिचक्रकर्त्तरि कुलार्णवचारिणि' के बाद
फिङ्कार फाङ्कार फें फूं फौं कहे । 'समयविद्यागोपिनि'
के बाद किरीटी ताण्डवी नामक तीन कूट के बाद 'महाकालि
समयलाभं' कहना चाहिये। 'कुरु' को दो बार 'विद्यां' के बाद 'प्रकाशय' को दो बार कहे। फिर सिद्ध माया चण्डबीज धर्मबीज
ह्रौं बीज जयोबीज गौरीबीज अस्त्र वह्निपत्नी के बाद 'महाकालि'
कहे। (मन्त्र-ओं आं ईं ऐं श्रीं
श्रीं श्रीं तूं मैं म्लौं खूं छू दूं म्रीं खूं छू दूं श्रीं रं रां रिंरीं
रुंरूं ऋ ॠ रऌ ॡ रें रैं रों रौं मौं स्वाहा शक्तिकालि । ओं हसखफ्रें
नमश्चण्डातिचण्डे मायाकालि कालवञ्चनि महाङ्कुशे... (नन्दनकूट )... पातालनागवाहिनि
गगनग्रासिनि ब्रह्माण्ड निष्पेषिणि हं हं हं नमो नमो नमो हूं हूं हूं ओं ह्रीं हूं
ॐ ख्फ्रें महाचण्डवज्रिण भ्रमरि आमरि महाशक्तिचक्रकर्त्तरि कुलार्णवचारिणि फिं फां
फें फूं फौं समयविद्यागोपिनि... (किरीटीकूट) मलामी सहलमहजूं महाकालि समयलाभं कुरु
कुरु विद्यां प्रकाशय प्रकाशय क्रां ह्रीं क्रौं ॐ हौं क्रं क्रः फट् स्वाहा
महाकालि ) ॥ ५१८-५३० ॥
वाग्भवश्च ततः पश्चात्परापरेति
संवदेत् ॥ ५३० ॥
रहस्यसाधिके ततः कुलकालि ततः परम् ।
शाकिनी योगिनी चैव कामिनीहीरुषस्तथा
॥ ५३१ ॥
स्मरामृतं लाङ्गूलं च मस्थः
क्षेत्रपाली ततः ।
बिन्दुद्वयेन संयुज्य त्र्यस्त्रं
तत्र चाहरेत् ॥ ५३२॥
कुलकालि ततः
पश्चात्तारमायास्मरास्तथा ।
क्रोधं च शाकिनी चैव परापरपरमेत्यपि
॥ ५३३ ॥
रहस्यकाली कुलक्रमपरम्पराप्रचारिणि
ततः ।
भगवति नादकालि करालरूपिणि ततः ॥ ५३४
॥
मनः कूटं शाकिनी च डाकिनी
प्रलयस्तथा ।
फेत्कारीबीजं तदनु मम शत्रूनिति
वदेत् ॥ ५३५ ॥
मर्दययुगलं चैव चूर्णययुग्ममेव च ।
पातयद्वन्द्वं नाशययुगं
भक्षयद्वितयं तथा ॥ ५३६ ॥
खेचराख्यं महाकूटं पावित्राख्यं ततः
परम् ।
कूटं गजघटाख्यं हि शृङ्खलाकूटमेव च
॥ ५३७ ॥
दण्डाख्यकूटं तदनु नवकोटि ततः परम्
।
कुलाकुलचक्रेश्वरि ततः
पश्चाद्वदेत्सुधीः ॥ ५३८ ॥
सकलगुह्यानन्ततत्त्वधारिणि तदनन्तरम्
।
कूँ चूँ यूँ पूँ मां कृपय द्वितयं
तथा ॥ ५३९ ॥
त्रपा क्रोधं शाकिनी च योगिनी
कामिनी तथा ।
अस्त्रं च वह्निपत्नी च नादकालि ततः
परम् ॥ ५४० ॥
वाग्भव बीज उसके बाद 'परापर' कहे। 'रहस्यसाधिके
कुलकालि' के बाद शाकिनी योगिनी कामिनी ह्रीं क्रोध स्मर अमृत
लाङ्गूल मस्थ दो बिन्दु से युक्त क्षेत्रपाली और तीन अस्त्र कहना चाहिये। 'कुलकालि' कहने के बाद तार माया स्मर क्रोध शाकिनी के
बाद 'परापरपरमरहस्यकालि कुलक्रमपरम्पराप्रचारिणि भगवति नाद-
कालि करालरूपिणि' के बाद मनः कूट शाकिनी डाकिनी प्रलय
फेत्कारी बीज उसके बाद 'मम शत्रून्' कहे।
'मर्दय चूर्णय पातय नाशय भक्षय' को
दो-दो बार तत्पश्चात् खेचर पावित्र गजघटा शृङ्खला एवं दण्डकूटों को कहने के
पश्चात् विद्वान् 'नवकोटि-कुलाकुलचक्रेश्वरि' कहे । उसके बाद 'सकलगुह्यानन्ततत्त्वधारिणि कूं चूं
दूं तूं पूं मां' कहने पर फिर 'कृपय'
को दो बार कहे । त्रपा क्रोध शाकिनी योगिनी कामिनी अस्त्र
वह्निपत्नी के बाद 'नादकालि' कहे
(मन्त्र इस प्रकार है-ऐं परापररहस्यसाधिके कुलकालि
फें छ्रीं स्त्रीं ह्रीं हूं क्लीं ग्लूं हफ्रीं मक्षौ फट् फट् फट् कुलकालि । ओं
ह्रीं क्लीं हूं फ्रें परापरपरमरहस्यकालि कुलक्रमपरम्पराप्रचारिणि भगवति नादकालि
कराल- रूपिणि उलखलहक्षमखयूं फ्रें ख्फ्रें हसफ्री हसख मम शत्रून् मर्दय मर्दय
चूर्णय चूर्णय पातय पातय नाशय नाशय भक्षय भक्षय सखक्लक्ष्मत्रयब्ली
उलकहलक्षक्रमथ्री सहलक्षव्रठक्षी... (शृङ्खलाकूट )... (दण्डकूट)... नवकोटि
कुलाकुलचक्रेश्वरि सकल- गुह्यानन्ततत्त्वधारिणि कूं चूं दूं तूं पूं मां कृपय कृपय
ह्रीं हूं फ्रें छूीं स्त्रीं फट् स्वाहा नादकालि) ।। ५३० ५४० ॥
तारं च शाकिनी चैव चतुरशीति तत्परम्
।
कोटिब्रह्माण्ड तदनु सृष्टिकारिणि
तत्परम् ॥ ५४१ ॥
प्रज्वलज्वलनलोचने वज्रदंष्ट्रायुधे
।
दुर्निरीक्ष्याकारे तदनु भगवति ततः
परम् ॥ ५४२ ॥
मुण्डकालि ततः पश्चात् कहद्वन्द्वं
तुरुद्वयम् ।
दमयुग्मं चटयुग्मं प्रचटयुगलं ततः ॥
५४३ ॥
हरिहराख्यं तत्कूटं कूटं कूटाख्यमेव
।
पत्रकूटं ततः पश्चात् सर्वसिद्धिं
देहि द्वयम् ॥ ५४४ ॥
सर्वैश्वर्य्यं तदनु दापययुगलं ततः
।
विद्युदुज्ज्वलजटे वै विकटसटे च ततः
॥ ५४५ ॥
महाविकटकटे च त्रपाकामक्रोधास्तथा ।
योगिनी कामिनी चैव शाकिनी हृदयं
द्विठः ॥ ५४६ ॥
मुण्डकालि...
तार शाकिनी के पश्चात् 'चतुरशीतिकोटिब्रह्माण्डसृष्टिकारिणि प्रज्वल ज्वलन- लोचने
वज्रसमदंष्ट्रायुधे दुर्निरीक्ष्याकारे' के बाद 'भगवति मुण्डकालि' कहे । तत्पश्चात् 'कह तुरु दम चट प्रचट को दो-दो बार कहे । हरिहरकूट कूटकूट पत्रकूट के बाद 'सर्वसिद्धि' कहे। फिर 'देहि'
को दो बार कहने के पश्चात् 'दापय' को दो बार कहे । 'विद्युदुज्वलजटे विकटसटे
महाविकटकटे के पश्चात् त्रपा काम क्रोध योगिनी कामिनी शाकिनी हृदय दो 'ठ' के बाद 'मुण्डकालि' कहे। ( मन्त्र का स्वरूप इस प्रकार है- ओं
फ्रें चतुरशीतिकोटिब्रह्माण्डसृष्टिकारिणि प्रज्वल ज्वलनलोचने वज्रसमदंष्ट्रायुधे
दुर्निरीक्ष्याकारे भगवति मुण्डमालि कह कह तुरु तुरु दम दम चट चट प्रचट प्रचट.....
(हरिहराख्यकूट कूटाख्यकूट)... (पत्रकूट )... सर्वसिद्धिं देहि देहि सर्वैश्वर्यं
दापय दापय विद्युदुज्वलजटे विकटसटे महाविकटकटे ह्रीं क्लीं हूं छ्रीं स्त्रीं
फ्रें नमः ठः ठः मुण्डकालि) ॥ ५४१-५४७ ।।
... ततः पश्चात्तारं वाग्भव एव च ।
पाशरमाकामत्रपामहाक्रोधास्ततः परम्
॥ ५४७ ॥
ततो दस्त्रस्तथा सह्फ्यूँ च चौंकारं
क्वींकारं तथा ।
धूमकालि ततः पश्चात्सर्वमेवेति
तत्परम् ॥ ५४८ ॥
मे वशं च कुरुद्वन्द्वं
पाहियुग्ममतः परम् ।
जम्भिके करालिके ततः पूतिके घोणिके
ततः ॥ ५४९ ॥
खन्त्रयमस्त्रहृदये धूमकालि ततः
परम् ।
वाण्यङ्कुशौ शाकिनी च योगिनी काम एव
च ॥ ५५० ॥
आज्ञाकालि ततः पश्चान्ममाज्ञां
राजान इत्यपि ।
ततः शिरसा धारयन्तु
क्रोधमस्त्रशिरस्तथा ॥ ५५९ ॥
ततः परमाज्ञाकालि तारत्रये तथैव च ।
चण्डबीजं ड्रींकारं च ड्रैकारं
तिग्मकालि च ॥ ५५२ ॥
तिग्मरूपे तिग्मातितिग्मे भ्रमं
मोचयेत्यपि ।
स्वं प्रकाशय स्वाहा तिग्मकालि...
तार वारंभव पाश रमा काम त्रपा
महाक्रोध द्रस्र के बाद रह्फ्यूँ चौंकार क्वींकार के बाद 'धूमकालि सर्वमेव मे वशं' कहे। 'कुरु और पाहि' को दो-दो बार कहे । इसके बाद 'जम्भिके करालिके पूतिके घोणिके' तीन खं अस्त्र हृदय
के बाद 'धूमकालि' कहे । वाणी अङ्कुश
शाकिनी योगिनी काम बीजों के बाद ‘आज्ञाकालि’ फिर ‘ममाज्ञां राजानः शिरसा धारयन्तु' क्रोध अस्त्र शिर के बाद 'आज्ञाकालि' कहे । तार त्रपा चण्डबीज ड्रींकार ड्रैकार के बाद 'तिग्मकालि
तिग्मरूपे तिग्मातितिग्मे भ्रमं मोचय स्वं प्रकाशय स्वाहा तिग्मकालि' कहे । ( मन्त्र इस प्रकार है-ओं ऐं आं
श्रीं क्लीं ह्रीं क्षं ब्ली स्हफ्यूँ औ क्वीं धूमकालि सर्वमेव मे वशं कुरु कुरु
पाहि पाहि जम्भिके करालिके पूतिके घोणिके खं खं खं फट् नमः धूमकालि । ऐं क्रौं
फ्रें छ्री क्ली आज्ञाकालि ममाज्ञां राजानः शिरसा धारयन्तु हूं फट् स्वाहा
आज्ञाकालि । ओं ह्रीं क्रौं ड्रीं ड्रै तिग्मकालि तिग्मरूपे तिग्मातितिग्मे भ्रमं
मोचय स्वं प्रकाशय स्वाहा तिग्मकालि) ।। ५४७-५५३ ॥
... ततः परम् ॥ ५५३ ॥
तारं वाणी त्रपा चैव योगिनी कामिनी
तथा ।
शाकिनी कमला कामक्रोधस्तथा महाकालि
॥ ५५४ ॥
लेलिहानरसनाभयानके ततः परम् ।
घोरतरदशनचर्वितब्रह्माण्डे ततः ॥
५५५ ॥
चण्डयोगेश्वरीशक्तितत्त्वसहिते ततः
।
गाँ जाँ डाँ दाँ रौँ प्रचण्डचण्डिनि
सद्योधने ततः ॥ ५५६ ॥
महामारीसहायिनि भगवति भयानके ।
चामुण्डा योगिनी ततो डाकिनी शाकिनी
तथा ॥ ५५७ ॥
भैरवीमातृगणमध्य तदनन्तरम् ।
जयद्वन्द्वं कहयुग्मं हसद्वयं ततः
परम् ॥ ५५८ ॥
प्रहसयुगलं जम्भयुग्मं तुरुयुगं तथा
।
धावद्वयं श्मशानवासिनि तदनन्तरम् ॥
५५९ ॥
शववाहिनि नरमांसभोजिनि ततः परम् ।
कङ्कालमालिनि ततः फेंकारत्रयमेव च ॥
५६० ॥
तुभ्यं नमो नमः स्वाहा
महारात्रिकालि ततः ।
तार वाणी त्रपा योगिनी कामिनी
शाकिनी कमला काम क्रोधबीजों के बाद 'महाकालि
लेलिहानरसनाभयानके' के पश्चात् 'घोरतरदशनचर्वितब्रह्माण्डे
चण्ड- योगेश्वरीशक्तितत्त्वसहिते' के पश्चात् गां जां डां
दां रां प्रचण्डचण्डिनि (सद्योधने) महामारीसहायिनि भगवति भयानके चामुण्डा योगिनी
डाकिनी शाकिनी भैरवीमातृगण- मध्यगे' कहने के बाद 'जय कह हस प्रहस जम्भ तुरु धाव' को दो-दो बार कहना
चाहिये। तदनन्तर श्मशानवासिनि शववाहिनि नरमांसमोजिनि कङ्कालमालिनि' के बाद तीन फ्रें 'तुभ्यं नमो नमः स्वाहा महारात्रि
कालि' कहे ( मन्त्र का स्वरूप इस प्रकार है—ओं ऐं ह्रीं ह्रीं स्त्रीं फ्रें श्रीं क्लीं हूं
महाकालि लेलिहानरसनाभयानकेघोरतर- दशनचर्वितब्रह्माण्डे
चण्डयोगेश्वरीशक्तितत्त्वसहिते गां जां डां दां रां प्रचण्डचण्डिनि सद्योधने
महामारीसहायिनि भगवति भयानके चामुण्डायोगिनीडाकिनी भैरवीमातृगणमध्यगे जय जय कह कह
हस हस प्रहस प्रहस जम्भ जम्भ तुरु तुरु धाव धाव श्मशान- वासिनि शववाहिनि
नरमांसभोजिनि कङ्कालमालिनि फ्रें फ्रें फ्रें तुभ्यं नमो नमः स्वाहा महारात्रिकालि
) ॥५५३-५६१ ॥
फेत्कारी च भगवति सङ्ग्रामकालि
तत्परम् ॥ ५६१ ॥
सङ्ग्रामे जयमेवोक्त्वा देहियुग्मं
वदेत्ततः ।
मां द्विषतो मम वशे कुरुद्वयं
स्मरेत्सुधीः ॥ ५६२ ॥
पाँपीं पूँ पौं ततश्च ज्वलद्वयं ततः
परम् ।
प्रज्वलद्वितयं चैव विद्युत्केशि
ततः परम् ॥ ५६३॥
पातालनयनि तदा ब्रह्माण्डोदरि
तत्परम् ।
महोत्पातं प्रशमययुगं मायाक्रोधौ
ततः ॥ ५६४ ॥
योगिनी कामिनी चैव शाकिनी हृदयं द्विठः
।
सङ्ग्रामकालि...
फेत्कारी बीज फिर 'भगवति सङ्ग्रामकालि सङ्ग्रामे जयमेव' कहकर 'देहि' को दो बार कहे । फिर 'मां
द्विषतो मम वशे' कहने के बाद विद्वान् 'कुरु' का दो बार स्मरण करे । पां पीं पूं पैं पौं को
कहकर 'ज्वल' और 'प्रज्वल'
को दो-दो बार कहने के पश्चात् 'विद्युत्केशि
पातालनयनि ब्रह्माण्डोदरि महोत्पातं' कहे । 'प्रशमय' को दो बार कहने के बाद फिर माया क्रोध
योगिनी कामिनी शाकिनी हृदय दो 'ठ' ततः 'सङ्ग्रामकालि' कहे । ( मन्त्र इस प्रकार है - हसखफ्रें भगवति सङ्ग्रामकालि सङ्ग्रामे जयमेव देहि देहि मां
द्विषतो मम वशे कुरु कुरु पां पीं पूं पैं पौं ज्वल ज्वल प्रज्वल प्रज्वल विद्युत्
केशि पातालनयनि ब्रह्माण्डोदरि महोत्पातं प्रशमय प्रशमय ह्रीं हूं छ्रीं स्त्री
फ्रें नमः ठः ठः सङ्ग्रामकालि) ॥ ५६१-५६५ ।।
... तदनु वाग्भवः शाकिनी तथा ॥ ५६५
॥
योगिनी क्रोधः क्षेत्रपालीबीजं ततः
परम् ।
नक्षत्रनरमुण्डेति मालालङ्कृतायै
तदा ॥ ५६६ ॥
चतुर्दशभुवनसेवितपादपद्मा ङेन्ता ।
भगवत्यै शवकालिकायै ततः परं शृणु ॥
५६७ ॥
यकारादिक्षकारान्ता
वामकर्णविभूषिताः ।
नादबिन्दुसमायुक्ता नवबीजानि
चोद्धरेत् ॥ ५६८ ॥
दुष्टग्रहनाशिन्यै च शुभफलदायिन्यै
च ।
रुद्रासनायै तदनु सानुबीजं समाचरेत्
॥ ५६९ ॥
समेखलाजलं चैव हं खं वारत्रयं वदेत्
।
क्रोधत्रयं ठान्तत्रयं फट्त्रयं
हृदयं द्विठः ॥ ५७० ॥
शवकालि ततः पश्चाद्वाणी त्रपा
तथापरम् ।
सर्वदीर्घयुतं क्रञ्च
नादबिन्दुसमन्वितम् ॥ ५७१ ॥
पूर्वसन्ध्यक्ष ( रैही) नं नादहीनं
तथा प्रिये ।
क्रमेण षष्ठबीजानि वह्निस्थ
क्षेत्रपस्तथा ॥ ५७२ ॥
वमदग्निमुखि ततः फेरुकोटिपरिवृते ।
विस्त्रस्तजटाभारे च भगवति तथैव च ॥
५७३ ॥
नग्नकालि ततः पश्चाद्रक्ष पाहि
द्वयं द्वयम् ।
परमशिवपर्य्यङ्कनिवासिनि तथोच्चरेत्
॥ ५७४ ॥
कतृतीयचतुर्थौ च वह्निसंस्थौ
कलान्वितौ ।
एवं च पञ्चवर्गाणां बीजानां दश
चाहरेत् ॥ ५७५ ॥
विकरालमूर्त्तिकतामुपहृत्येति तत्परम्
।
दर्शय क्रोधहृदयं नग्नकालि ततः परम्
॥ ५७६ ॥
वाग्भव शाकिनी योगिनी क्रोध
क्षेत्रपाली बीजों के बाद 'नक्षत्रनरमुण्डमाला-
लङ्कृतायै' कहे । 'चतुर्दशभुवन सेवितपादपद्मा'
को चतुर्थ्यन्त कहे । 'भगवत्यै शव-कालिकायै'
के बाद यकार से लेकर क्षकार तक नव बीजों को वामकर्ण नादविन्दु से
युक्त कर उद्धृत करे। फिर 'दुष्टग्रहनाशिन्यै शुभफलदायिन्यै
रुद्रासनायै' के बाद सानुबीज कहे । मेखला के सहित जलबीज फिर 'हं' और 'खं' को तीन-तीन बार कहे। तीन क्रोध तीन ठान्त तीन फट् हृदय और दो 'ठ' कहने के बाद 'शवकालि'
कहे । वाणी त्रपा समस्त दीर्घौ एवं नादविन्दु से युक्त 'क्र' को कहे। हे प्रिये ! यह पूर्वसन्ध्यक्षरों तथा
नाद से हीन भी हो। वह्नि के साथ क्षेत्रपाली को क्रम से छह बीजों (= दीर्घस्वरों)
से युक्त कहे । 'वमदग्निमुखि फेरुकोटिपरिवृते
विस्रस्तजटाभारे भगवति नग्नकालि' के बाद 'रक्ष' और 'पाहि' को दो-दो बार कहे। 'परमशिवपर्यङ्क- निवासिनि'
का उच्चारण करे। इसी प्रकार पाँच वर्गों के दश बीजों को कहे । 'विकरालमूर्त्तिकतामुपहृत्य दर्शय' कहे। फिर क्रोध
हृदय के बाद 'नग्नकालि' कहे। ( मन्त्र
- ऐं फ्रें छ्रीं हूं क्षौ
नक्षत्रनरमुण्डमालालङ्कृतायै चतुर्दशभुवनसेवितपादपद्मायै भगवत्यै शवकालिकायै यूं
रूं लूं वूं शूं धूं सूं हूं क्षं दुष्टग्रहनाशिन्यै शुभफलदायिन्यै रुद्रासनायै
रहीं रयक्षी हं हं हं खं खं खं हूं हूं हूं उं उं उं फट् फट् फट् नमः ठः ठः
शवकालि। ऐं ह्रीं क्रीं क्रीं क्रू क्रें क्रैं क्रों क्रौं क्षां क्षीं क्षं क्ष
क्ष क्ष वमदग्निमुवि फेरुकोटिपरिवृते विस्रस्तजटाभारे भगवति नग्नकालि रक्ष रक्ष
पाहि पाहि परमशिव- पर्यङ्कनिवासिनि श्री श्री ज्री झीं ह्रीं ह्रीं ह्रीं श्रीं
श्रीं श्रीं विकरालमूर्त्तितामुपहृत्य दर्शय हूं नमः स्वाहा नग्नकालि ) ।। ५६५-५७६ ॥
पाशाङ्कुशवाग्भवाश्च प्रेतबीजं तथापरम्
।
सर्गहीन प्रेतबीजं ब्रस्थं
नादकलान्वितम् ॥ ५७७ ॥
आनन्दबीजं तदनु डूङ्कारं त्रिकुटा
ततः ।
मैं रुधिरकालिकायै निपीतेति
स्मरेत्ततः ॥ ५७८ ॥
बालनररुधिरायै त्वगस्थिचर्म्मा ततः
परम् ।
वशिष्टायै महाश्मशानधावनप्रचलित ॥
५७९ ॥
पिङ्गजटाभारायै च नारसिंहं ततः परम्
।
नौं चौं फ्रौं खौं ममाभीष्टसिद्धिं
ततः ॥ ५८० ॥
देहद्वन्द्वं वितरयुगलं क्रोधमेव च
।
डाकिनि राकिनि चैव शाकिनि काकिनि
तथा ॥ ५८१ ॥
लाकिनि हाकिनि चैव सद्यो धनानि
चोद्धरेत् ।
नररुधिरं च ततः पिबद्वयं ततः
स्मृतम् ॥ ५८२ ॥
महामांसं खाद खाद वाग्भवं तारमेव च
।
रमात्रपाकामक्रोधाः शाकिनी योगिनी
ततः ॥ ५८३ ॥
कामिन्यस्त्रं द्विठश्चैव रुधिरकालि
तत्परम् ।
कालीबीजं करङ्कधारिणि तदनन्तरम् ॥
५८४ ॥
कङ्कालकालि तदनु प्रसीदयुगलं ततः ।
विद्यामावाहयामि तवाज्ञया ततः परम्
॥ ५८५ ॥
समागत्य मयि चिरं तिष्ठन्तु द्विठ
एव च ।
कङ्कालकालि...
पाश अङ्कुश वाग्भव प्रेतबीज (वि)
सर्गहीन प्रेतबीज नाद और कला से युक्त न्रस्थ (= नृ अस्थि = मश) आनन्दबीज उसके बाद
डूङ्कार फिर त्रिकूटा नै के बाद 'रुधिरकालिकायै
निपीतबालनररुधिरायै त्वगस्थिचर्मा' के बाद 'वशिष्टायै महाश्मशान- धावनप्रचलितपिङ्गजटाभारायै' के
बाद नारसिंह बीज फिर द्रौं चौ फ्रौं खौं कहे । 'ममाभीष्टसिद्धि'
कहने के बाद 'देहि' और
वितर' को दो-दो बार कहे । क्रोधबीज के बाद 'डाकिनि राकिनि शाकिनि काकिनि लाकिनि हाकिनि (सद्योधने) नररुधिरं कहने के
बाद 'पिब' को दो बार कहे। फिर 'महामांसं खाद खाद' रमा त्रपा काम क्रोध शाकिनी
योगिनी कामिनी अस्त्र दो 'ठ' के बाद 'रुधिरकालि' पश्चात् वाग्भव तार कहे । कालीबीज 'करङ्कधारिणि' उसके बाद 'कङ्कालकालि'
उसके बाद 'प्रसीद' को दो
बार कहे । 'विद्यामावाहयामि तवाज्ञया' के
बाद 'समागत्य मयि चिरं तिष्ठतु' कहने
के अनन्तर दो 'ठः कङ्कालकालि' कहे।
(मन्त्र -आं क्रों ऐं स्हौः स्हौं (मशं ? ) श्रृं डूं ल्यूं मैं रुधिरकालिकायै
निपीतबालनररुधिरायै त्वगस्थिचर्मावशिष्टायै महाश्मशानधावन- प्रचलितपिङ्गजटाभारायै
क्षौ धौं चौ फौं खौं ममाभीष्टसिद्धिं देहि देहि वितर वितर डूं डाकिनि राकिनि
शाकिनि काकिनि लाकिनि हाकिनि (सद्योधने) नररुधिरं पिब पिब महामांसं खाद खाद ऐं ओं
श्रीं ह्रीं क्लीं हूं फ्रें छ्रीं स्त्रीं फट् ठः ठः रुधिरकालि । क्रीं
करङ्कधारिणि कङ्कालकालि प्रसीद प्रसीद विद्यामावाहयामि तवाज्ञया समागत्य मयि चिरं
तिष्ठतु ठः ठः कङ्कालकालि) ।। ५७७-५८६ ॥
... तदनु तारवाणीरमास्तथा ॥ ५८६ ॥
पाशकर्णत्रपाकामक्रोधशाकिन्य एव च ।
अतिचामुण्डा क्लीं चैव भगवति ततः
परम् ॥ ५८७ ॥
भयङ्करकालि
ततस्त्रैलोक्यदुर्निरीक्ष्य च ।
रूपे तदनु सम्भाष्य नवकोटि भैरवी च
॥ ५८८ ॥
ततश्चामुण्डाशतकोटिपरिवृते ततः परम्
।
तदनु मम द्विषतो हन मथ द्वयं द्वयम्
॥ ५८९ ॥
पच युग्मं विद्रावय युगं पातय
चेत्यपि ।
निःशेषय युगं चोक्त्वा सानुबीजं ततः
परम् ॥ ५९० ॥
सर्वदीर्घयुतेनैव पूर्वसन्ध्यक्षरे
हीनम् ।
बिन्दुसर्गविहीनं च ततश्च
हृदयास्त्रके ॥ ५९१ ॥
भयङ्करकालि...
तार वाणी रमा पाश कर्ण त्रपा काम
क्रोध शाकिनी अतिचामुण्डा क्लीं के बाद 'भगवति
भयङ्करकालि' कहे। फिर 'त्रैलोक्यदुर्निरीक्ष्यरूपे'
कह कर 'नवकोटिभैरवी- चामुण्डाशतकोटिपरिवृते'
के पश्चात् 'मम द्विषतो' कहकर 'हन मथ पच विद्रावय पातय निःशेषय' को दो-दो बार कहने के पश्चात् समस्त दीर्घ से युक्त पूर्वसन्ध्यक्षरों से
हीन विन्दु और विसर्ग से हीन सानु बीच कहे । तत्पश्चात् हृदय और अस्त्र कहे । फिर 'भयङ्करकालि' कहे। (मन्त्र - ओं ऐं श्रीं आं ऊं ह्रीं क्लीं हूं फ्रें (क्र?) क्लीं भगवति भयङ्करकालि
त्रैलोक्यदुर्निरीक्ष्यरूपे नवकोटिभैरवीचामुण्डा शतकोटि परिवृते मम द्विषतो हन हन
मथ मथ पच पच विद्रावय विद्रावय पातय पातय निःशेषय निःशेषय रहीं ह्रां ह्रीं हूं
हैं हैं ह्रीं ह्रौं नमः फट् भयङ्करकालि ) ॥
५८६-५९२ ॥
......ततस्तारत्रपारमास्मराः ।
योगिनी कामिनी चैव शाकिनी भस्मली
तथा ॥ ५९२ ॥
भस्मबीजं षष्ठस्वरविभूषितम् ।
पाशहीनं तदेव वाग्भवयुतं ततः
पश्चाद्विनिर्द्दिशेत् ॥ ५९३ ॥
वह्निः पान्तं तथा वान्तं
चतुर्दशस्वरैर्युतः ।
सबिन्दुं बीजमुच्चार्य्य कर्णिका
तदनन्तरम् ॥ ५९४ ॥
पपञ्चमं च रेफस्थं मेखलाबीजमेव च ।
मेखला च ततः पश्चाद्वह्निपत्नी ततः
परम् ॥ ५९५ ॥
फेरुकालि तदन्ते च...
तार त्रपा रमा स्मर योगिनी कामिनी
शाकिनी भस्मली ( = भूतिबीज ?) पाशहीन एवं
षष्ठस्वरविभूषित भस्मबीज वही (= भस्मबीज) वाग्भव से युक्त कर कहना चाहिये । वह्नि
को चौदह स्वरों तथा पान्त वान्त को बिन्दु से युक्त उच्चारित कर कर्णिका बीज को
कहना चाहिये । पवर्ग के पञ्चम वर्ण को रेफ युक्त फिर मेखलाबीज फिर वह्निपत्नी के
बाद 'फेरुकालि' कहे । (मन्त्र इस
प्रकार है-ओं ह्रीं श्रीं क्लीं श्रीं स्त्री
फ्रें (ऋ टू टें?) रंरांरिरीं रुं रूं रलं ॡ रें रैं रों रौं रं रः फं शं क्षरहीं म्ररक्षी
रक्षी स्वाहा फेरुकालि) ॥ ५९२-५९६ ॥
... वाणीक्रोधौ ततः परम् ।
प्रचण्डे चाक्षिवितते विकटकालि ततः
परम् ॥ ५९६ ॥
फाँ फीं फूँ मुञ्जयुग्मं वलायुग्मं
ततः परम् ।
त्रुयुग्मं हृदयं च द्विठो विकटकालि
ततः ॥ ५९७ ॥
जय क्रोधौ आये माये ताये
प्रचण्डचण्डे वै ।
रक्षिणि भक्षिणि चैव दक्षिणि द्विठ
एव च ॥ ५९८ ॥
करालकालि तदनु प्रणवः शाकिनी तथा ।
सर्वाभयप्रदे चैव सर्वसम्पत्प्रदे
तथा ॥ ५९९ ॥
चटिनि वटिनि चैव कटिनि च
स्फुरद्वयम् ।
प्रस्फुरयुगलं चैव ग्राँ ग्रीं यूँ
चैव ग्रौं प्रः नमः स्वाहा ॥ ६०० ॥
वाणी क्रोध के बाद 'प्रचण्डे अक्षिवितते विकटकालि फां फीं फूं के बाद 'मुञ्ज'
'बला त्रुट' को दो-दो बार इसके बाद हृदय दो 'ठ' फिर 'विकटककालि' कहे । जय क्रोध के पश्चात् 'आये माये ताये
प्रचण्डचण्डे रक्षिणि भक्षिणि दक्षिणि' के बाद दो 'ठ' । 'करालकालि' के बाद प्रणव शाकिनी बीज फिर 'सर्वाभयप्रदे
सर्वसम्पत्प्रदे 'चटिनि वटिनि कटिनि' के
बाद 'स्फुट प्रस्फुर' को दो-दो बार फिर
'ग्रां ग्रीं यूं ग्रौं ग्रः नमः स्वाहा' कहे । (मन्त्र इस प्रकार है-ऐं हूं
प्रचण्डाक्षिवितते विकटकालि फां फों फूं रहें रहैं स्की: स्कीः त्रुट त्रुट नमः ठः
ठः करालकालि । ओं फ्रें सर्वाभयप्रदे सर्वसम्पत्प्रदे चटिनि वटिनि कटिनि स्फुर
स्फुर प्रस्फुर प्रस्फुर ग्रां ग्रीं यूं ग्रौं ग्र: नमः स्वाहा ) ।।
५९६-६०० ॥
तथा शाकिनी डाकिनी चैव तारं वाणी
ततः ।
पाशाङ्कुशकालिकाश्च
रमामायास्मरास्तथा ।। ६०१ ।।
क्रोधं च योगिनी चैव कामिनी शाकिनी
तथा ।
ध्वींकारं च त्रिशक्तिं च क्षमा
कुष्माण्डी तत्परम् ॥ ६०२ ॥
घोरघोरतरकालि ब्रह्माण्डबर्हिणि ततः
।
निर्गतमस्तके त (था)
जटाविधूननेत्यपि ॥ ६०३ ॥
चकिततपोलोके ज्वालामालिनि तत्परम् ।
सम्मोहिनि संहारिणि सन्तारिणि ततः
परम् ॥ ६०४ ॥
क्लां क्लों क्यूँ चोक्त्वा गृह्ण
खादय युगं युगम् ।
भक्षद्वयं ततः सिद्धिं देहिद्वयं
ततः परम् ॥ ६०५ ॥
मम शत्रूनिति स्मृत्य नाशययुगलं ततः
।
मथयुग्मं विद्रावय युगलं तदनन्तरम्
॥ ६०६ ॥
मारययुगं स्तम्भययुगं जम्भययुगलं
ततः ।
स्फोटययुगं विध्वंसययुगलं
परिकीर्त्तितम् ॥ ६०७ ॥
उच्चाटययुगं चापि हर तुरु युगं
युगम् ।
दमयुग्मं मर्दयुग्मं भस्मीकुरु युगं
तथा ॥ ६०८ ॥
सर्वभूतभयङ्करि सर्वशत्रुक्षयङ्करि
।
शाकिनी डाकिनी तार वाणी पाश अङ्कुश
काली रमा माया स्मर क्रोध योगिनी कामिनी शाकिनी के बाद ध्वींकार त्रिशक्ति क्षमा
कुष्माण्डी के पश्चात् 'घोरघोरतरकालि
ब्रह्माण्डबर्हिणि निर्गतमस्तके जटाविधूननचकिततपोलोके ज्वालामालिनि सम्मोहिनि
संहारिणि सन्तारिणि' के बाद 'क्लां
क्लीं क्लूं बलिं' कहकर 'गृह खादय भक्ष
को दो-दो बार कहे । 'सिद्धि' के
पश्चात् 'देहि' को दो बार फिर 'मम शत्रून्' कहकर 'नाशय मथ
विद्रावय मारय स्तम्भय जम्भय स्फोटय विध्वंसय उच्चाटय हर तुरु दम मर्दय भस्मीकुरु'
को दो-दो बार कहे । 'सर्वभूतभयङ्करि
सर्वशत्रुक्षयङ्करि के बाद शाकिनी डाकिनी को कहे। (मन्त्र- फ्रें ख्फ्रें ओं ऐं आं क्रों क्रीं श्रीं ह्रीं क्लीं हूं
छीं स्त्रीं फ्रें वीं क्रू श्रृं क्रौं घोरघोरतरकालि ब्रह्माण्डबर्हिणि
निर्गतमस्तके जटाविधूनन- चकिततपोलोके ज्वालामालिनि सम्मोहिनि संहारिणि सन्तारिणि
क्लां क्लीं क्लूं बलिं गृह गृह खादय खादय भक्ष भक्ष सिद्धिं देहि मारय स्तम्भय
स्तम्भय जम्भय जम्भय स्फोटय स्फोटय विध्वसय विध्वंसय उच्चाटय उच्चाटय हर हर तुरु
तुरु दम दम मर्द मर्द भस्मीकुरु भस्मीकुरु सर्वभूतभयङ्करि सर्वशत्रुक्षयङ्करि ) ॥
६०१-६०९ ॥
शाकिनी डाकिनी चैव प्रलयः फेत्कारी
तथा । ६०९ ॥
ततः सर्वजनसर्वेन्द्रियहारिणि
तत्परम् ।
त्रिभुवनमारिणि च संसारतारिणि ततः ॥
६१० ॥
स्फ्रें स्क्रौं जौं क्षौ चैव ग्लैं
क्लीं क्लीं तथा ।
श्री प्रसीद भगवति नमः स्वाहा ततः
परम् ॥ ६११ ॥
माया क्रोधश्च कामश्च योगिनी
तदन्तरम् ।
घोरघोरतरकालि ततो नु भुवनेश्वरी ॥
६१२ ॥
शाकिनी चाङ्कुशं चैवामृतं योगिनी
तथा ।
कामिनीक्रोधभूताश्च डाकिनी
प्रलयस्तथा ॥ ६१३ ॥
फेत्कारी चामुण्डा चैव प्रेतबीजं
ततः परम् ।
अस्त्रं शिरः कामकलाकालि ततः परं
शृणु ॥ ६१४ ॥
डाकिनी सानुबीजं च तुङ्गचूडा ततः परम् ।
मणिमेखलाबलिजं चैव जलं च तदनन्तरम् ॥ ६१५ ॥
सभोगोऽस्त्रं कामकलाकालि...
शाकिनि डाकिनि प्रलय फेत्कारी का उच्चारण करने के बाद 'सर्वजनसर्वेन्द्रिय- हारिणि' कहे, उसके बाद 'त्रिभुवनमारिणि संसारतारिणि' कहने के पश्चात् स्फ्रें स्फों ज्र क्षी म्ले क्लीं ब्लीं श्रीं प्रसीद
भगवति नमः स्वाहा' कहना चाहिये। माया क्रोध काम योगिनी बीजों
का उच्चारण करने के बाद 'घोरघोरतरकालि' का उच्चारण करना चाहिए । उसके बाद भुवनेश्वरी शाकिनी अङ्कुश अमृत योगिनी
कामिनी क्रोध भूत डाकिनी प्रलय फेत्कारी चामुण्डा प्रेतबीज कहकर उसके बाद अस्त्र
शिर कामकला-कालि' कहे। उसके बाद डाकिनी सानुबीज तुङ्ग
चूडामणि मेखला बलिज जल कहना चाहिए । तदनन्तर भोग अस्त्र 'कामकलाकालि'
कहना चाहिये । ( मन्त्र का स्वरूप इस प्रकार बतलाया गया है-फ्रें ख्फ्रें हसफ्री हसों सर्वजनसर्वेन्द्रियहारिणि
त्रिभुवन- मारिणि संसारतारिणि स्फ्रें स्फों ज्रौं क्षौं म्लैं क्लीं ब्लीं श्री
प्रसीद भगवति नमः स्वाहा । ह्रीं हूं क्लीं छूीं घोरघोरतरकालि ह्रीं फ्रें क्रों
ग्लूं छ्रीं स्त्रीं हूं स्फों ख्फ्रें हसफ्री हसख्फ्रें क्रैं स्हौः फट् स्वाहा
कामकलाकालि ख्फ्रें रहीं रज्री रतीं रक्षी रछ्रीं यहसखफ्रीं फट् कामकलाकालि ) ।।
६०९-६१६ ।।
...तथापरं च रुट् ।
अस्त्रं च शाकिनी चैव कामकलाकालिका
च ॥ ६१६ ॥
ङेऽन्ता नमः शिरः पश्चात्कामकलाकालि
ततः ।
तारं वाणी योगिनी च शाकिनी स्मर एव
च ॥ ६१७ ॥
कामिनीभूतरुषश्चैव क्रीं कामकलाकालि
ततः ।
अङ्कुशं भूतबीजं च शाकिनी डाकिनी
ततः ॥ ६१८ ॥
क्रोधं कामकलाकालि मन्मथः कालिका
ततः ।
क्रोधाङ्कुश तथा भूतं कामकलाकालि
ततः ॥ ६१९ ॥
भूताङ्कुश क्रोधबीजं काली स्मरः
शिरस्तथा ।
ततः कामकलाकालि सम्बोधनपदं ततः ॥
६२० ॥
ततः सर्वशक्तिमयशरीरे तदनन्तरम् ।
ततः सर्वमन्त्रमयविग्रहे तदनन्तरम्
॥ ६२१ ॥
महासौम्यमहाघोररूपधारिणि तत्परम् ।
भगवति कामकलाकालि सम्बोधनपदम् ॥ ६२२
॥
हरपत्नी हरिजाया मन्मथो वाग्भवस्तथा
।
पाशाङ्कुशक्रोधाश्चैव योगिनी कामिनी
ततः ॥ ६२३ ॥
शाकिनी डाकिनी चैव चामुण्डा तत एव
हि ।
यक्षबीजं मेखला च पयः सानू ततः परम्
॥ ६२४ ॥
भासाख्यकूटं तदनु कूटं वाराहिकं ततः
।
अश्वमेधं ततः कूटं कूटं च शाम्भवं
ततः ॥ ६२५ ॥
पाशुपतं ततः कूटं क्रोधत्रयं ततः
परम् ।
अस्त्रद्वयं हृदयं च वह्निजाया ततः
परम् ॥ ६२६ ॥
इति ते कथितो देवि प्राणायुताक्षरी
मया ।
क्रोध अस्त्र शाकिनी चतुर्थ्यन्त
कामकलाकालिका 'नमः' शिरः
के बाद 'कामकलाकालि' कहे। उसके बाद तार
वाणी योगिनी शाकिनी स्मर कामिनी भूत क्रोध 'क्री' उसके बाद 'कामकलाकालि' कहे,
फिर अङ्कुश भूतबीज शाकिनी डाकिनी क्रोध के पश्चात् 'कामकलाकालि' कहकर फिर मन्मथ कालिका क्रोध अङ्कुश भूत
कहे, फिर 'कामकलाकालि' कहना चाहिए। तत्पश्चात् भूत अङ्कुश क्रोधबीज काली स्मर शिर उसके पश्चात् 'कामकलाकालि' सम्बोधनपद कहना चाहिए। तत्पश्चात् 'सर्वशक्तिमयशरीरे' पुनः 'सर्वमन्त्रमयविग्रहे'
कहना चाहिये। इसके बाद 'महासौम्य-
महाघोररूपधारिणि' के बाद 'भगवति
कामकलाकालि' सम्बोधन कहना चाहिये । इसके बाद हरपत्नी हरिजाया
मन्मथ वाग्भव पाश अङ्कुश क्रोध योगिनी कामिनी शाकिनी डाकिनी चामुण्डा यक्षबीज
मेखला पय सानु कहने के बाद भासाकूट वाराहीकूट अश्वमेधकूट शाम्भवकूट पाशुपतकूट कहकर
फिर क्रोधत्रय अस्त्रद्वय हृदय और वह्निजाया कहना चाहिये। (मन्त्र का स्वरूप इस
प्रकार बतलाया गया है- हूं फट् फ्रें कामकलाकाल्यै
नमः स्वाहा कामकलाकालि क्रों स्फों फ्रें ख्फ्रें हूं कामकला- कालि । क्लीं क्रीं
हूं क्रों स्फों कामकलाकालि स्फ्रों क्रों हूं क्रीं क्लीं स्वाहा कामकला- कालि
सर्वशक्तिमयशरीरे सर्वमन्त्रमयविग्रहे महासौम्यमहाघोररूपधारिणि भगवति कामकलाकालि
क्रः श्रीं क्लीं ऐं आं क्रों हूं छ्रीं स्त्रीं फ्रें ख्फ्रें क्रैं स्कौं रक्षी
वं रहीं क्षहम्लव्यऊँ म्लक्षकसहहूं हस्लहसकहीं स्हजहलक्षम्लवनऊँ सग्लक्षमहरहूं हूं
हूं हूं फट् फट् नमः स्वाहा ) ॥ ६१६-६२७ ॥
महाकालसंहिता कामकलाकाली खण्ड पटल 15 का शेष भाग आगे जारी ........

Post a Comment