कामकलाकाली खण्ड पञ्चदश पटल
महाकालसंहिता कामकलाकाली खण्ड के इस
अन्तिम पञ्चदश पटल के दूसरा भाग श्लोक २०३-४०३ में छठी काली अर्थात् कामकलाकाली के
अयुताक्षर मन्त्र का स्वरूप बतलाया गया है। इसके स्मरण मात्र से समस्त सिद्धियाँ प्राप्त
हो जाती हैं । इस काली के अयुताक्षर मन्त्र का स्वरूप छह सौ पचीस श्लोकों में
वर्णित है। अन्त में इसके माहात्म्य का वर्णन है। राम ने रावण का,
नरसिंह ने हिरण्यकशिपु का, शिव ने त्रिपुरासुर
का, परशुराम ने कार्त्तवीर्य का वध इसी मन्त्र के प्रभाव से
किया था । कुबेर के धनाधीश, इन्द्र के स्वर्गाधीश होने के
मूल में यही मन्त्र है । इस मन्त्र के प्रभाव से धनार्थी धन, विद्यार्थी विद्या, राज्यार्थी राज्य और पुत्रार्थी
आदि पुत्र इत्यादि प्राप्त करते हैं। यह चिन्तामणि के समान समस्त कामनाओं की
सिद्धि करता है । यह अति गुह्यतम है। इसका प्रकाशन योग्यतम पात्र के लिये ही करना
चाहिये ।
महाकालसंहिता कामकलाकाली खण्ड पटल १५
Mahakaal samhita kaam kalaa kaali khanda patal
15
महाकालसंहिता कामकलाकालीखण्ड: पञ्चदशतमः पटल:
महाकालसंहिता कामकलाखण्ड पञ्चदश पटल
महाकालसंहिता कामकलाकालीखण्ड पन्द्रहवाँ पटल
श्रीः महाकालसंहिता
कामकलाखण्ड:
(कामकलाकालीखण्ड :)
पञ्चदशतमः पटल:
महाकालसंहिता कामकलाकाली खण्ड
पटल १५ – कामकलाकाल्या अयुताक्षरमन्त्रनिर्देशः
मायाद्वयमागच्छद्वयं तत्र
विचिन्तयेत् ।
आवेशयद्वयं प्रोच्य वेधयद्वयमाहरेत्
॥ २०३ ॥
मायाद्वयं तथैवोक्त्वा द्वितीयं च
वाराहिकम् ।
संलिख्य द्वितीयं कूटं मूलवाराहिकं
ततः ॥ २०४ ॥
नमः स्वाहे तथा चोक्त्वा
आवेशकुब्जिके ततः ।
माहेन्द्राख्यं ततः कूटं
फेत्कारीबीजमुद्धरेत् ॥ २०५ ॥
पित्स(?)
कूटं ततो भद्रे मार्जाराख्यं ततः प्रिये ।
मणिकूटमृषिकूट कूटं सारङ्गकं ततः ॥
२०६ ॥
वाग्भवपञ्चकं ततः कालि कालि ततः
परम् ।
महाकालि मांस इति शोणितभोजिनि ततः ॥
२०७ ॥
ह्रां ह्रीं हूं रक्तकृष्णमुखि
समुद्धरेत्ततः ।
देवि मा मां पश्यन्त्विति शत्रव इति
संवदेत् ॥ २०८ ॥
दो मायाबीज फिर दो बार 'आगच्छ' कहना चाहिये। 'आवेशय को
दो बार कहकर 'वेधय' को दो बार कहना
चाहिये। फिर दो मायाबीज कहकर द्वितीय वाराही बीज को लिखकर द्वितीयकूट को मूलवाराही
के साथ कहना चाहिये । नमः स्वाहा' कहकर 'आवेशकुब्जिके' कहे। फिर माहेन्द्र कूट को कहकर
फेत्कारी बीज को उद्धृत करना चाहिये । हे प्रिये! इसके बाद पित्सकूट फिर मार्जाकूट
मणिकूट ऋषिकूट सारङ्गकूट कहने के बाद वाग्भव को पाँच बार फिर 'कालि कालि महाकालि मांसशोणित भोजिनि' कहने के बाद 'ह्रां ह्रीं हूं रक्तकृष्णमुखि' कहना चाहिये। फिर 'देवि मा मां पश्यन्तु शत्रवः' कहना चाहिये ( मन्त्र
इस प्रकार है- ह्रीं ह्रीं आगच्छ आगच्छ आवेशय
आवेशय वेधय वेधय ह्रीं ह्रीं सम्लक्ष कस ह हूं म्लक्षकसहहूं नमः स्वाहा
आवेशकुब्जिके.... ( महेन्द्र कूट )... हसख....( पित्सकूट).... (माजीर मणि ऋषि
सारङ्ग कूट)... ऐं ऐं ऐं ऐं कालि कालि महाकालि मांसशोणित भोजिनि ह्रां ह्रीं ह्रूं
रक्तकृष्णमुखि देवि मां मां पश्यन्तु शत्रवः) ॥ २०३- २०८ ॥
श्रीहृदयशिवदूति श्रीपादुकां ततः
परम् ।
पूजयामि हाङ्कारं च हृदयाय नमस्ततः
॥ २०९ ॥
हृदय शिवदूति च मैधपञ्चकमुद्धरेत् ।
नमो भगवति तदा दुष्टचाण्डालिनि ततः
॥ २९० ॥
रुधिरमांसभक्षिणि कपालखट्वाङ्ग तथा
।
ततः पश्चाद्धारिणि च हनयुग्मं
वदेत्ततः ॥ २११ ॥
दहयुग्मं पचयुग्मं मम शत्रून्
प्रसद्वयम् ।
मारयद्वितयं प्रोच्य क्रोधत्रयं ततः
प्रिये ॥ २१२ ॥
फशिर: शिवदूतीति श्रीपादुकां
पूजयामि ।
ह्रीं शिरसे ततः स्वाहा शिरः
शिवदूति ततः ॥ २९३ ॥
'श्रीह्रदयशिवदूति श्रीपादुकां
पूजयामि ह्रां हृदयाय नमः' कहे । उसके बाद 'हृदयशिवदूति' कहकर पाँच बार मेधाबीज को उद्धृत करे।
फिर 'नमो भगवति दुष्टचाण्डालिनि रुधिरमांसभक्षिणि
कपालखट्वाङ्ग' के बाद 'धारिणि' कहे । दो बार 'हन' दो बार 'दह' दो बार 'पच' कहकर 'मम शत्रून्' कहे। फिर 'ग्रस' को दो बार 'मारय'
को दो बार कहकर हे प्रिये क्रोध बीज को तीन बार कहे । 'फट् शिरः शिवदूति' कहकर 'श्रीपादुकां
पूजयामि ह्रीं शिरसे स्वाहा' कहे। फिर शिरः के बाद 'शिवदूति' कहे। (मन्त्र इस प्रकार है— श्रीहृदय शिवदूति ऐ ऐ ऐ ऐ ऐं नमो भगवति
दुष्टचाण्डालिनि रुधिरमांसभक्षिणि कपालखट्वाङ्गधारिणि हन हन दह दह पच पच मम
शत्रून् ग्रस ग्रस मारय मारय हूं हूं हूं फट् स्वाहा शिवदूति श्रीपादुकां पूजयामि
ह्रीं शिरसे स्वाहा शिवदूति ) । २०९-२१३ ॥
वाग्भवपञ्चकं ततः प्रलयत्रयमाहरेत्
।
आद्यदीर्घत्रयं कृत्वा महापिङ्गल
ततः ॥ २१४ ॥
जटाभारे विकटरसनाकराले संवदेत् ।
सर्वसिद्धिं देहि देहि दापयद्वितयं
वदेत् ॥ २१५ ॥
शिखाशिवदूति ततः श्रीपादुकां
पूजयामि ।
दीर्घतनुच्छदं ततः शिखायै च वषट्
ततः ॥ २१६ ॥
शिखाशिवदूति...
पाँच वाग्भवबीज फिर प्रथम तीन दीर्घ
स्वरों के साथ तीन प्रलयबीज 'महापिङ्गलजटाभारे
विकटरसनाकराले' कहना चाहिये। 'सर्वसिद्धिं
देहि देहि' के बाद 'दापय' को दो बार कहना चाहिये। शिखा शिवदूति' फिर 'श्रीपादुकां पूजयामि दीर्घतनुच्छद (= हूं) फिर 'शिखायै'
फिर 'वषट्' तत्पश्चात् 'शिखाशिवदूति' इसके बाद पाँच वाग्भवबीज कहना चाहिये।
( मन्त्र - ऐं ऐं ऐं ऐं ऐं हसखफ्रां हसखफ्री हसख
महापिङ्गलजटाभारे विकटरसनाकराले सर्वसिद्धिं देहि देहि दापय दापय शिखाशिवदूति श्री
पादुकां पूजयामि हूं शिखायै वषट् शिखाशिवदूति ॥ २१४-२१७ ॥
... ततो वाग्भवपञ्चकं ततः ।
महाश्मशानवासिनि घोरागृहासिनि ततः ॥
२१७ ॥
विकटतुङ्गकोकामुखि मायास्मरौ तथा ।
हरिजायामहापातालतुलितोदरि संवदेत् ॥
२१८ ॥
भूतवेतालसहचारिणि संलिख्य चानघे ।
कवचशिवदूति च श्रीपादुकां ततः
स्मरेत् ॥ २१९ ॥
पूजयामि कवचाय क्रोधबीजं स्मरेत्ततः
।
कवचशिवदूति हि मैधानां पञ्च एव च ॥
२२० ॥
लेलिहानरसना तु भयानके वदेत्ततः ।
विस्त्रस्तचिकुरभार भासुरे संवदेत्
प्रिये ॥ २२९ ॥
चामुण्डा भैरवी ततो डाकिनीगण
चेत्यपि ।
परिवृते शाकिनी च डाकिनी क्रोध एव च
॥ २२२ ॥
आगच्छ द्वितयं प्रोच्य सान्निध्यं
कल्पयद्वयम् ।
त्रैलोक्यडामरे तथा महापिशाचिनि ततः
॥ २२३ ॥
नेत्रशिवदूति
तदा श्रीपादुकां तथा प्रिये ।
पूजयामि नेत्रत्रयाय वौषट् नेत्र
इत्यपि ॥ २२४ ॥
शिवदूति समाभाष्य...
'ऐ ऐ ऐ ऐं ऐं महाश्मशानवासिनि
घोराट्टहासिनि' के बाद 'विकटतुङ्गकोकामुखि'
फिर माया एवं काम बीज फिर लक्ष्मीबीज कहने के बाद 'महापातालतुलितोदरि कहे । हे अनघे! 'भूतवेतालसहचारिणि'
लिखकर 'कवच शिवदूति श्रीपादुकां पूजयामि कवचाय'
कह कर क्रोधबीज कहे। फिर 'कवचशिवदूति' के बाद पाँच वाग्भवबीज के पश्चात् 'लेलिहानरसनाभयानके'
कहना चाहिये । हे प्रिये! फिर 'विस्रस्तचिकुरभार-
भासुरे' कहना चाहिये । उसके बाद 'चामुण्डाभैरवीडाकिनीगणपरिवृते
शाकिनीडाकिनी' कहकर क्रोध बीज के बाद 'आगच्छ'
को दो बार 'सान्निध्यं' के
पश्चात् 'कल्पय' को दो बार कहना
चाहिये। 'त्रैलोक्यडामरे महापिशाचिनि नेत्रशिवदूति
श्रीपादुकां पूजयामि नेत्रत्रयाय वौषट् नेत्र शिवदूति' कहना
चाहिये। ( मन्त्र - महाश्मशानवासिनि घोराट्ट-
हासिनि विकटतुङ्गकोकामुखि ह्रीं क्लीं श्रीं महापातलतुलितोदरि भूतवेतालसहचारिणि
कवचशिवदूति श्रीपादुकां पूजयामि कवचाय हूं कवच शिवदूति ऐ ऐं ऐं ऐं ऐ
लेलिहानरसनाभयानके विस्रस्तत्रिकुरभारभासुरे चामुण्डाभैरवीडाकिनीगणपरिवृते शाकिनी
डाकिनी हूं आगच्छ आगच्छ सान्निध्यं कल्पय कल्पय त्रैलोक्यडामरे महापिशाचिनि
नेत्रशिवदूति श्री पादुकां पूजयामि नेत्रत्रयाय वौषट् नेत्रशिवदूति )
।। २१७-२२५ ॥
... वाग्भवपञ्चकं ततः ।
गुह्यातिगुह्यकुब्जिके त्रिक्रोधमस्त्रमेव
च ॥ २२५ ॥
मम सर्वोपद्रवान् मन्त्रतन्त्र ईति
तदा ।
यन्त्रचूर्णप्रयोगादिकान् परकृतान्
तदा ।। २२६ ॥
करिष्यन्ति तान् सर्वान् हनयुग्मं
तथोत्तरम् ।
मथयुग्मं मर्दययुगं युगलं
परिकीर्तितम् ॥ २२७ ॥
दंष्ट्राकरालि शाकिनी च
क्रोधास्त्रे च ततः परम् ।
गुह्यातिगुह्यकुब्जिके
ततोऽस्त्रशिवदूति च ।। २२८ ॥
श्रीपादुकां पूजयामि अस्त्राय फट्
तदन्तरम् ।
अस्त्रशिवदूति...
पाँच वाग्भव फिर 'गुह्यातिगुह्यकुब्जिके' के बाद तीन क्रोधबीज फिर
अस्त्र के बाद 'मम सर्वोपद्रवान्
मन्त्रतन्त्रईतियन्त्रचूर्णप्रयोगादिकान् परकृतान् करिष्यन्ति तान् सर्वान्'
कहकर 'हन' को दो बार
कहना चाहिये। 'मथ' को दो बार 'मर्दय' को दो बार कहना चाहिये। दंष्ट्राकरालि'
के बाद शाकिनीबीज क्रोध और अस्त्रबीज कहने के बाद 'गुह्यातिगुह्यकुब्जिके' फिर 'अस्त्रशिवदूति'
श्रीपादुकां पूजयामि अस्त्राय फट् 'अस्त्र
शिवदूति' कहना चाहिये (मन्त्र इस प्रकार है-ऐं ऐं ऐं ऐं ऐं गुह्यातिगुह्यकुब्जिके हूं हूं हूं फट् मम
सर्वोपद्रवान् मन्त्रतन्त्रईतियन्त्र चूर्ण प्रयोगादिकान् परकृतान् करिष्यन्ति तान्
सर्वान् हन हन मथ मथ मर्दय मर्दय दंष्ट्राकरालि फ्रैं हूं फट्
गुह्यातिगुह्यकुब्जिके अस्त्रविदूति ॥ २२५-२२९ ॥
... ततो वाग्भवपञ्चकं तथा ॥ २२९ ॥
क्रोधानां पञ्च आहृत्य कारघोरनादेति
च ।
विद्राविद्राविजगत्त्रये ततो
मायात्रयं हरेत् ॥ २३० ॥
प्रसारितायुतभुजे महावेगप्रधाविते ।
स्मरत्रयं पदविन्यासत्रासित इति
स्मरन् ॥ २३९ ॥
सकलं पाताले रमात्रयं ततो वदेत् ।
व्यापकशिवदूति च ततो
वदेज्जितेन्द्रिय ॥ २३२ ॥
परमशिवपर्यङ्कशायिनि तदनन्तरम् ।
ततः क्रमेण देवेशि योगिनीत्रयमुद्धरेत्
॥ २३३ ॥
गलगुधिरमुण्डमालाधारिणि संवदेत् ।
घोरघोरतररूपिणि संवदेत्ततः ॥ २३४ ॥
ततः परं शाकिन्यास्तु क्रमेण
त्रयमाहरेत् ।
ज्वालामालिपिङ्गजटाजूटे वदेच्च
साधकः ॥ २३५ ॥
अचिन्त्यमहिमबलप्रभावे तदनन्तरम् ।
कामिनीत्रयमुद्धृत्य दैत्यदानव
इत्यपि ॥ २३६ ॥
निकृन्तनि ततोऽपि स्यात् शृणुष्व
परमेश्वरि ।
सकलसुरासुरकार्यसाधिके तदनन्तरम् ॥
२३७ ॥
त्रितारं फट् नमः स्वाहा
व्यापकशिवदूति ततः ।
इसके बाद पाँच वाग्भव पाँच क्रोधबीज
के बाद 'हूं कारघोरनादविद्राविद्रावि जगत्त्रये' के बाद तीन
माया बीज कहना चाहिये । प्रसारितायुतभुजे महावेगप्रधाविते' कहने
के बाद तीन स्मरबीज फिर पदविन्यासत्रासितसकलपाताले' के बाद
तीन बार रमाबीज कहना चाहिये । इसके बाद 'व्यापकशिवदूति
जितेन्द्रियपरमशिवपर्यङ्कशायिनि ' के बाद 'देवेशि' कहकर तीन योगिनीबीज कहना चाहिये ।
तत्पश्चात् 'गलद्रुधिर- मुण्डमालाधारिणि' कहना चाहिये। उसके बाद 'घोरघोरतररूपिणि' कहे । इसके पश्चात् क्रम से तीन शाकिनीबीज कहना चाहिये । साधक 'ज्वालामालिपिङ्गजटाजूटे अचिन्त्यमहिमाबलप्रभावे' कहे
। तदनन्तर तीन कामिनीबीज को उद्धृत कर 'दैत्य- दानवनिकृन्तनि
सकलसुरासुरकार्यसाधिके' के बाद तीन तार फट् नमः स्वाहा
व्यापक- शिवदूति कहे। ( मन्त्र - ऐ ऐं ऐं ऐं ऐं
हूं हूं हूं हूं हुङ्कारघोरनादविद्राविद्राविजगत्त्रये ह्रीं ह्रीं ह्रीं
प्रसारितायुतभुजे महावेगप्रधाविते क्लीं क्लीं क्लीं पदविन्यासत्रासितसकलपाताले
श्रीं श्रीं श्रीं व्यापक शिवदूति जितेन्द्रियपरमशिवपर्यङ्कशायिनि देवेशि छ्रीं
छ्रीं ह्रीं गलद्रुधिरमुण्डमालाधारिणि घोरघोरतररूपिणि फ्रें फ्रें फ्रें
ज्वालामालिपिङ्गजटाजूटे अचिन्त्यमहिमबलप्रभावे स्त्रीं स्त्रीं स्त्रीं
दैत्यदानवनिकृन्तनि सकलसुरासुरकार्यसाधिके ओं ओं ओं फट् नमः स्वाहा व्यापकशिवदूति
॥ २२९-२३८ ॥
तारत्रपारमाकामवाग्भवाङ्कुशलज्जकाः
॥ २३८ ॥
पाशक्रोधौ महापुरुषप्रासादौ
तदनन्तरम् ।
अमृतं गारुडं चैव फेत्कारी
तदनन्तरम् ॥ २३९ ॥
चण्डहयग्रीवौ ततो योगिनी शाकिनी तथा
।
मेघो विद्युद्रतिश्चैव प्रेतं
स्फ्रेंकारमेव च ॥ २४० ॥
खेचर्य्यनेहसौ चैव भौजङ्गमस्तथापरः
।
कालसङ्कर्षिणि तदा क्रोधौ च
वह्निवल्लभा ॥ २४१ ॥
कालसङ्कर्षिणि...
तार त्रपा रमा काम वाग्भव अङ्कुश
लज्जा पाश क्रोध महापुरुष प्रासाद अमृत गरुड फेत्कारी चण्ड हयग्रीव योगिनी शाकिनी
मेघ विद्युत् रति प्रेत स्फेंकार खेचरी अनेहस भुजङ्गम बीजों को कहने के बाद 'कालसङ्कर्षिणि' कहे । फिर क्रोध अग्निवल्लभा के बाद 'कालसङ्कर्षिणि' कहना चाहिए। ( मन्त्र का स्वरूप इस
प्रकार बतलाया गया है- ओं ह्रीं श्रीं क्लीं ऐं
क्रों ह्रीं आं हूं एंगस हौं ग्लूं क्रौ हसखफ्रें फ्रो कूं छ्रीं फ्रें क्लौं
क्लौं क्लूं स्हौः स्फ्रें खौं जूं ब्रीं कालसङ्कर्षिणि हूं हूं स्वाहा
कालसङ्कर्षिणि ॥ २३८-२४२ ॥
…..पुनर्मेधमायारमास्मराः
।
फेत्कारी क्रोधौ तदनु कुक्कुटि
क्रींकारं तदा ॥ २४२ ॥
पाशाङ्कुशौ शाकिनी च चण्डबीजं ततः
परम् ।
अस्त्रद्वयं वह्निजाया कुक्कुटि
तदनु स्मरेत् ॥ २४३ ॥
मेधा माया रमा स्मर फेत्कारी क्रोध
बीज उसके बाद 'कुक्कुटि' क्रींकार
पाश अङ्कुश शाकिनी चण्डबीज दो अस्त्र वह्निजाया फिर कुक्कुटि कहना चाहिये ( मन्त्र
इस प्रकार है-ऐं ह्रीं श्रीं क्लीं हसखफ्रें हूं
कुक्कुटि क्रीं आं क्रों फ्रें फ्रों फट् फट् स्वाहा कुक्कुटि) ।।
२४२-२४३ ॥
तारं माया ततः कामः कामिनी शाकिनी
तथा ।
भ्रमराम्बिके तदनु शत्रुमर्दिनि
संवदेत् ॥ २४४ ॥
पाशाङ्कुशप्रासादाश्च क्रोधश्च
योगिनी तथा ।
अस्त्रद्वयं हृदयं च वह्नयङ्गना
तारा तथा ॥ २४५ ॥
भ्रमराम्बिके तदनु चण्डबीजं ततः
स्मरेत् ।
धनदे भुवनेशी च सां सीं सूं तदनन्तरम्
॥ २४६ ॥
ततश्च सङ्कटादेवि सङ्कटेभ्यो मां
तथा ।
तारयद्वयं रमाकामौ प्रासादौ क्रोध
एव च ॥ २४७ ॥
पाशास्त्रे च वह्न्यबला सङ्कटादेवि
तत्परम् ।
तार माया काम कामिनी शाकिनी बीजों
के बाद 'भ्रमराम्बिके शत्रुमर्दिनि' कहना चाहिये । फिर पाश
अङ्कुश प्रासाद क्रोध योगिनी दो अस्त्र हृदय वह्निस्त्री तारा 'भ्रमराम्बिके' के बाद चण्डबीज कहना चाहिये। फिर 'धनदे भुवनेशि सां सीं सूं' के बाद 'सङ्कटादेवी सङ्कटेभ्यो मां' के बाद दो तार रमा काम
प्रासाद क्रोध पाश अस्त्र वह्निस्त्री सङ्कटादेवि कहना चाहिये । ( मन्त्र इस
प्रकार है-ओं ह्रीं क्लीं स्त्रीं फ्रें
भ्रमराम्बिके शत्रुमर्दिनि आं क्रों हौं हूं छ्रीं फट् फट् नमः स्वाहा ओं
भ्रमराम्बिके फ्रों धनदे ह्रीं सां सीं सूं सङ्कटादेवि सङ्कटेभ्यो मां तारय तारय
श्रीं क्लीं हौं हूं आं फट् स्वाहा सङ्कटादेवि ) ॥ २४४-२४८ ॥
पाशाङ्कुशप्रासादाश्च भोगवति ततः
परम् ॥ २४८ ॥
तारमाये समुच्चार्य षादिक्षान्तं
समुद्धरेत् ।
बिन्दुनादसमायुक्तं नव बीजं क्रमेण
हि ॥ २४९ ॥
क्रोधश्च हृदयं चैव भगवति वदेत्ततः
।
महार्णवेश्वरि
ततस्त्रैलोक्यग्रसनेति च ॥ २५० ॥
शीले पाशं कलाबीजं वामकर्णं
सबिन्दुकम् ।
अस्त्रं च वह्निपत्नी च
महार्णवेश्वरि ततः ॥ २५९ ॥
उसके बाद पाश अङ्कुश प्रासाद के बाद
'भोगवति' कहे। फिर तार और माया का उच्चारण कर 'ष' से लेकर 'क्ष' तक के वर्णों को उद्धृत करे। फिर बिन्दु और नाद से युक्त नव बीजों को क्रम
से कहना चाहिये। क्रोध हृदय के बाद 'भगवति' कहे । फिर 'महार्णवेश्वरि त्रैलोक्यग्रसनशीले'
कहे । फिर पाश वामकर्ण और बिन्दुसहित कलाबीज अस्त्र वह्निजाया के
बाद 'महार्णवेश्वरि' कहे (मन्त्र - ओं क्रों हौं भोगवति ओं ह्रीं षं सं हं क्षं यं रं लं वं शं
षं सं हं क्षं हूं नमः भगवति महार्णवेश्वरि त्रैलोक्यग्रसनशीले आं ईं ऊं फट्
स्वाहा महार्णवेश्वरि ) ।। २४८-२५१ ॥
तारबीजं क्षींकारं च पींकारं
चूङ्कारं तदा ।
ततो भगवति ततो जान्तः
षष्ठस्वरान्वितः ॥ २५२ ॥
बिन्दुयुक्तौ महेशानि कूटं
प्राभातिकं ततः ।
ततो वाराहिकं कूटं
सर्वतन्त्रसुगौपितम् ॥ २५३ ॥
चण्डझङ्कारकापालिनि जय कङ्केश्वरि
नमः ।
द्विठो जयकङ्केश्वरि
तारमायापाशास्तथा ॥ २५४ ॥
ङेऽन्ता च शबरेश्वरी नमश्च
शबरेश्वरि ।
तारबीज क्षीकार पींकार चूङ्कार के
बाद 'भगवति' फिर छठें स्वर एवं बिन्दु से युक्त जान्त फिर
प्राभातिक कूट फिर सर्वतन्त्र सुगोपित वाराही कूट फिर 'चण्डझङ्कार
कापालिनि जय कङ्केश्वरि नमः' फिर दो 'ठ'
फिर 'जयकङ्केश्वरि' तार
माया पाश बीज फिर चतुर्थ्यन्त शबरेश्वरी नमः शबरेश्वरि' कहे
। ( मन्त्र इस प्रकार है- ओं क्षीं पीं चूं भगवति
झं... (प्रभातकूट )... म्लक्षकसहहूं चण्डझङ्कारकापालिनि जयकङ्केश्वरि ठः ठः
जयकङ्केश्वरि ओं ह्रीं आं शबरेश्वर्यै नमः शबरेश्वरि ) ।। २५२-२५५ ॥
प्रणवं मैधपाशौ च
त्रपारमास्मरास्ततः ॥ २५५ ॥
क्रोधश्च शाकिनीबीजं डाकिनी
फेत्कारी तथा ।
पिङ्गले पिङ्गले ततो महापिङ्गले ततः
परम् ॥ २५६ ॥
कालीबीजं क्रोधबीजं शाकिनी योगिनी
तथा ।
प्रेतकाल्यावङ्कुशं च शाकिनी कामिनी
तथा ॥ २५७ ॥
रमाचण्डानेहसां च
विद्युत्पन्नगद्विठाः पुनः ।
सिद्धिलक्ष्मि ततस्तारं
वाक्त्रपाश्रीस्मरा अपि ॥ २५८ ॥
भगवति महा तदा मोहिनि तदनन्तरम् ।
ब्रह्मविष्णुशिवादिसकलेति वदेत्ततः
॥ २५९ ॥
सुरासुरमोहिनि सकलं प्रवदेत्ततः ।
जनं मोहय मोहय वशीकुरुद्वयं वदेत् ॥
२६० ॥
कामाङ्गद्राविणि ततः कामाङ्कुशे ततः
परम् ।
त्रिकामिनी कामरमे त्रपा मैथं तारं
तथा ॥ २६९ ॥
महामोहिनि...
प्रणव मेधा पाश त्रपा रमा स्मर
क्रोध शाकिनीबीज डाकिनी फेत्कारी के बाद 'पिङ्गले
पिङ्गले महापिङ्गले' के बाद कालीबीज क्रोधबीज शाकिनी योगिनी
प्रेतकाली अङ्कुश शाकिनी कामिनी रमा चण्ड अनेहस् विद्युत् पन्नग तथा दो ठ के बाद'सिद्धिलक्ष्मी' के बाद तार वाक् त्रपा श्री स्मर
बीजों के पश्चात् 'भगवति महामोहिनि' ब्रह्मविष्णुशिवादिसकलसुरासुरमोहिनि
सकल कहे । फिर 'जनं मोहय मोहय' कहकर 'वशीकुरु' को दो बार कहे । 'कामाङ्गद्राविण
कामाङ्कुशे के बाद तीन कामिनी काम रमा त्रपा मेधा तार महामोहिनि कहे (मन्त्र इस
प्रकार है-ओं ऐं आं ह्रीं श्रीं क्लीं हूं फ्रें
खकें हसख पिङ्गले पिङ्गले महापिङ्गले क्रीं हूं फ्रें छूीं स्हौः क्रीं क्रों
फ्रें स्त्रीं श्री फ्रों ब्लौं बीं ठः ठः सिद्धिलक्ष्मि ओं ऐं ह्रीं क्लीं भगवति
महामोहिनि ब्रह्मविष्णुशिवादि- सकलसुरासुरमोहिनि सकलं जनं मोहय मोहय वशीकुरु
वशीकुरु कामाङ्गद्राविण कामाङ्कशे स्त्री स्त्री स्त्रीं क्लीं श्रीं ह्रीं ऐं ओं
महामोहिनि) ।। २५५-२६२ ॥
... तदनु वाक्स्मरौ कुलिका तथा ।
ततो बाले हकारं च सकलाश्च स्वरूपकाः
॥ २६२ ॥
मायाबीजं समुद्धार्य्य हसकहलह्रीं
ततः ।
सकलहीं तदनु त्रिपुरसुन्दरि ततः ॥
२६३ ॥
हूं नमो मूकाम्बिकायै वादिनो
मूकयद्वयम् ।
पाशबीजं कामबीजं मायाबीजं ततः परम्
॥ २६४ ॥
बिन्दुविसर्गसहितं
रुद्रस्वरविहीनकम् ।
तत्त्वबीजं आदित्यश्च
शक्रस्वरविभूषितम् ॥ २६५ ॥
वह्न्यङ्गना च तदनु मूकाम्बिके ततः
प्रिये ।
माया च नाकुलं चैव क्रोधास्त्रे
तदनन्तरम् ॥ २६६ ॥
एकजटे ततः पश्चात् त्रपानाकुलक्रोधकाः
।
नीलसरस्वति ततस्तारत्रपा ततः परम् ॥
२६७ ॥
नाकुले च तदनु फट्कारं तदनन्तरम् ।
उग्रतारे च तदनु ताररमामायास्तथा ॥
२६८ ॥
मैधं वज्रवैरोचनीये ईर्ष्याद्वयं
ततः परम् ।
अस्त्रद्विठे...
वाक् स्मर कुलिका के बाद दो बालाबीज
फिर हकार के सभी रूप मायाबीज को समुद्धृत कर 'हसकलह्रीं
सकलह्री' के बाद 'त्रिपुरसुन्दरि हूं
नमो मूकाम्बिकायै वादिनो' कहने के बाद 'मूकय' को दो बार कहे पाशबीज कामबीज मायाबीज, उसके बाद बिन्दुविसर्गसहित तथा रुद्रस्वरविहीन तत्त्वबीज शक्रस्वरविभूषित
आदित्य फिर वह्निपत्नी उसके बाद 'मूकाम्बिके' उसके बाद माया नाकुल क्रोध अस्त्र बीज फिर 'एकजटे'
पश्चात् त्रपा नाकुल क्रोधबीज फिर 'नीलसरस्वति'
उसके बाद तार त्रपा नाकुल ईर्ष्या तदनन्तर फट्कार उसके बाद 'उग्रतारे' फिर तार रमा माया मेधा 'वज्रवैरोचनीये' दो ईर्ष्या, इसके
बाद अस्त्र दो ठ कहना चाहिये। ( मन्त्र इस प्रकार है-ऐं
क्लीं यं क्षस्त्री हं हां हिं हीं हुं हूं हं हूं हलं हूं हैं हैं हो हौं हं हः
ह्रीं ह सकहलहीं सकलही त्रिपुरसुन्दरि हूं नमो मूकाम्बिकायै वादिनो मूकय मूकय आं
क्लीं ह्रीं स्हें रहः सौः स्वाहा मूकाम्बिके ह्रीं क्रौं हूं फट् एकजटे ह्रीं
क्रीं हूं नीलसरस्वति ओं ह्रीं क्रों वीं फट् उग्रतारे ओं श्रीं ह्रीं ऐं
वज्रवैरोचनीये वीं वीं फट् ठः ठः) ।। २६२-२६९ ।।
.. छिन्नमस्ते तारं हृदयमेव च ॥ २६९
॥
भगवत्यै पीताम्बरायै त्रपे सुमुखि
ततः ।
वगले विश्वं मे वशं कुरु कुरु तथा ॥
२७० ॥
द्विठो वश्यवगले च हूं रक्ष तदनन्तरम्
।
त्रिकण्टकि तदनु च ताराङ्कुशस्मरा
अपि ॥ २७१ ॥
कमला हरपत्नी च पाशं जाया क्रोधं
तथा ।
जयदुर्गे तदनु च रक्ष रक्ष स्वाहा
ततः ॥ २७२ ॥
सङ्ग्रामजयदुर्गे च
त्रपास्मररुषस्तथा ।
विजयप्रदे तदनु प्रणवं पाशमेव च ॥
२७३ ॥
प्रासादामृतगारुडा पन्नगास्त्रे ततः
परम् ।
ब्रह्माणि...
'छिन्नमस्ते' तार हृदय 'भगवत्यै पीताम्बरायै' के बाद दो त्रपा फिर 'सुमुखि' उसके
बाद 'वगले विश्व में वंश कुरु कुरु' के
बाद दो ठ, फिर 'वश्यवगले हूं रक्ष
त्रिकण्टकि' के बाद तार अङ्कुश स्मर कमला हरपत्नी पाश जाया
क्रोध, बीज फिर 'जयदुर्गे रक्ष रक्ष
स्वाहा', फिर 'सङ्ग्रामजयदुर्गे'
के बाद त्रपा स्मर क्रोध बीज, उसके बाद 'विजयप्रदे' तत्पश्चात् प्रणव पाश प्रासाद अमृत गरुड
पन्नग अस्त्र के बाद 'ब्रह्माणि' कहना
चाहिये । ( मन्त्र इस प्रकार है- छिन्नमस्ते ओं
नमः भगवत्यै पीताम्बरायै ह्रीं ह्रीं सुमुखि वगले विश्वं मे वशं कुरु कुरु ठः ठः
वश्य वगले हूं रक्ष त्रिकण्टकि ओं क्रों क्लीं श्रीं क्रः आं स्त्रीं हूं जयदुर्गे
रक्ष रक्ष स्वाहा सङ्ग्रामजयदुर्गे ह्रीं क्लीं हूं विजयप्रदे ओं ऐं हौं ग्लूं
क्रों व्रीं फट् ब्रह्माणि) । २६९-२७४ ॥
... तारप्रासादौ ग्लूं आं ह्रीं
तदनन्तरम् ॥ २७४ ॥
रमेये च ततोऽपि स्यान्माहेश्वरि
वदेत्ततः ।
भुजङ्गविद्युज्जलदा:
शाकिनीरतिकालिकाः ॥ २७५ ॥
चण्डकालौ ग्लूङ्कारं च प्रेतं
क्रोधं तथैव च ।
क्रोधमस्त्रद्वयं ततो वह्निजाया ततः
परम् ॥ २७६ ॥
माहेश्वरि...
तार प्रासाद ग्लूं आं ह्रीं उसके
बाद रमा ईर्ष्या फिर 'माहेश्वरि' कहना चाहिये । भुजङ्ग विद्युत् जलद शाकिनी रति काली चण्डकाल के बाद
ग्लुङ्कार प्रेत क्रोध क्रोध दो अस्त्र इसके बाद वह्निजाया कहना चाहिये।
तत्पश्चात् 'माहेश्वरि' कहना चाहिए ।
(मन्त्र इस प्रकार है- ओं हौं ब्लूं आं ह्रीं
श्रीं वीं माहेश्वरि व्रीं ब्लौं क्लौं फ्रें क्यूं क्रीं फ्रों जूं ग्लूं स्हौः
हूं हूं फट् फट् स्वाहा माहेश्वरि) ।। २७४-२७६ ।।
... तदनु त्रपावाणीस्मरास्तथा ।
तारं कौमारि तदनु मयूरवाहिनि ततः ॥
२७७ ॥
शक्तिहस्ते ततः क्रोधं शाकिनी
तदनन्तरम् ।
वधूबीजमस्त्रद्वयं वह्निजाया ततः
परम् ॥ २७८ ॥
कौमारि तत्परस्तारं नमो नारायण्यै
ततः ।
जगत्स्थितिकारिण्यै
त्रिकामस्त्रिरमास्ततः ॥ २७९ ॥
पाशकालद्विठानुक्त्वा वैष्णवि...
त्रपा वाणी स्मर तार 'कौमारि' के बाद 'मयूर वरवाहिनि
शक्तिहस्ते' के बाद क्रोध शाकिनी वधू बीज दो अस्त्र
वह्निजाया के बाद 'कौमारि' कहना चाहिए।
इसके बाद तार 'नमो नारायण्यै जगत् स्थितिकारिण्यै' कहे। फिर तीन बार काम तीन बार रमा के बाद पाश काल दो ठ कहकर 'वैष्णव' कहना चाहिये (मन्त्र इस प्रकार है- ह्रीं ऐं क्लीं ओं कौमारि मयूरवरवाहिनि शक्ति हस्ते हूं
फ्रें स्त्रीं फट् फट् स्वाहा कौमारि । ॐ नमो नारायण्यै जगत् स्थिति कारियै क्लीं
क्लीं क्लीं श्रीं श्रीं श्रीं आं जूं ठः ठः वैष्णवि) ।। २७७-२८० ॥
... प्रणवं ततः ।
हृदयं भगवत्यै वराहरूपिण्यै ततः
परम् ॥ २८० ॥
चतुर्दशभुवनाधिपायै भूपतित्वं
वदेत्ततः ।
मे देहि दापय स्वाहा वाराहि तदनु
प्रिये ॥ २८९ ॥
तारपाशाङ्कुशक्रोधकालमायास्मरस्त्रियः।
महाक्रोधः क्षेत्रपाली चण्डकालौ च
शाकिनी ॥ २८२ ॥
जिह्वासटाघोररूपे दंष्ट्राकराले ततः
स्मृतम् ।
नारसिंहि त्रिप्रासादं ततः
क्रोधत्रयं भवेत् ॥ २८३ ॥
अस्त्रद्वयं वह्निजाया नारसिंहि
ततोऽप्यनु ।
प्रणव हृदय के बाद 'भगवत्यै वराहरूपिण्यै' इसके बाद 'चतुर्दशभुवनाधिपायै भूपतित्वं' कहे। फिर 'मे देहि दापय स्वाहा वाराहि' कहे। हे प्रिये! उसके
बाद तार पाश अङ्कुश क्रोध काल माया स्मर स्त्री महाक्रोध क्षेत्रपाली चण्ड काल
शाकिनी के बाद 'जिह्वासटाघोररूपे दंष्ट्राकराले' के बाद 'नारसिंहि' कहे। फिर
तीन प्रासाद तीन क्रोध दो अस्त्र वह्निजाया के बाद 'नारसिंहि
कहे । ( मन्त्र इस प्रकार है- ओं नमो भगवत्यै
वराहरूपिण्यै चतुर्दशभुवनाधिपायै भूपतित्वं देहि दापय स्वाहा वाराहि । ओं आं क्रों
हूं जूं ह्रीं क्लीं स्त्रीं क्षं क्षौं फ्रों जूं फ्रें जिह्वासटाघोररूपे
दंष्ट्राकराले नारसिंहि हौं हौं हौं हूं हूं हूं फट् फट् स्वाहा नारसिंहि)
॥ २८०-२८४ ॥
तारमाररमाक्रोधा इन्द्राणि
तदनन्तरम् ॥ २८४ ॥
मायायुग्मं जयद्वन्द्वं
क्षेत्रपालिद्वयं ततः ।
अस्त्रद्वयं वह्निजाया इन्द्राणि
तदनन्तरम् ॥ २८५ ॥
प्रणवाङ्कुशकाल्यश्च शाकिनी चण्ड एव
च ।
योगिनी खेचरी चैव असूया फेत्कारी
तथा ॥ २८६ ॥
विद्युत्काल रतिश्चैव
मायासर्पमहारुषः ।
गारुडं च ततो बीजं चामुण्डे
तदनन्तरम् ॥ २८७ ॥
ज्वलयुग्मं हिलियुग्मं किलियुग्मं
ततः परम् ।
मम शत्रूंस्ततश्चोक्त्वा
त्रासयद्वन्द्वमेव च ॥ २८८ ॥
मारययुगलं ततो हन पच द्वयं द्वयम् ।
भक्षययुगलं ततः कालीयुग्मं ततो
हरेत् ॥ २८९ ॥
मायाद्वन्द्वं
क्रोधद्वन्द्वमस्त्रद्वन्द्वं द्विठस्ततः ।
चामुण्डे...
तार मार रमा क्रोध बीजों के बाद 'इन्द्राणि' कहे । तदनु दो बार माया दो बार 'जय' कहकर दो क्षेत्रपाली दो अस्त्र वह्निजाया 'इन्द्राणि' कहे। प्रणव अङ्कुश काली शाकिनी चण्ड
योगिनी खेचरी असूया फेत्कारी विद्युत् काल रति माया सर्प महाक्रोध गारुडबीज फिर 'चामुण्डे' कहने के बाद 'ज्वल
हिलि किलि' को दो-दो बार 'मम शत्रून्'
कहकर 'त्रासय' को दो बार
कहना चाहिये । फिर 'मारय हन पच भक्षय' को
दो-दो बार कहकर काली बीज को दो बार कहे । माया क्रोध अस्त्र ठ को दो-दो बार कहकर 'चामुण्डे' कहे (मन्त्र इस प्रकार है- ओं क्लीं श्रीं हूं इन्द्राणि ह्रीं ह्रीं जय जय क्षौं
क्षौं फट् फट् स्वाहा इन्द्राणि । ओं क्रों क्रीं फ्रें फ्रों छ्रीं खौं णी
हसखफ्रें ब्लौं जूं क्लूं ह्रीं ह्रीं क्षं क्रौं चामुण्डे ज्वल ज्वल हिलि हिलि
किलि किलि मम शत्रून् त्रासय त्रासय मारय मारय हन हन पच पच भक्षय भक्षय क्रीं
क्रीं ह्रीं ह्रीं हूं हूं फट् फट् ठः ठः चामुण्डे) ॥ २८४-२९० ॥
...तारहृदये कामेश्वरि पदं ततः ॥
२९० ॥
कामाङ्कुशे कामप्रदायिके भगवति ततः
।
नीलपताके भगान्तिके पदद्वयं
महेश्वरि ॥ २९९ ॥
रतिहृन्मन्त्रोऽस्तु ते ततः
परमान्ते गुह्ये तदा ।
ईर्ष्यात्रयं मदने हि मदनान्तदेहे
तदा ॥ २९२ ॥
त्रैलोक्यमावेशयेति च क्रोधास्त्रे
वह्निवल्लभा ।
नीलपताके...
तार हृदय फिर 'कामेश्वरि' पद, तत्पश्चात्
कामाङ्कुशे के बाद 'कामप्रदायिके भगवति नीलपताके भगान्तिके'
के बाद 'महेश्वरि' कहे।
फिर रति हृदयमन्त्र के बाद ते' कहे। फिर 'परम' के अन्त में 'गुह्ये'
कहे । ततः तीन ईर्ष्याबीज के बाद 'अस्तु 'मदने मदनान्तदेहे' कहे । तत्पश्चात् 'त्रैलोक्यमावेशय' क्रोध अस्त्र अग्निवल्लभा 'नीलपताके' कहे । (मन्त्र - ओं नमोऽस्तु कामेश्वरि कामाङ्कुशे कामप्रदायिके भगवति
नीलपताके भगान्तिके महेश्वरि क्लूं नमोऽस्तु ते परगुह्ये वीं वीं वीं हूं हूं हूं
मदने मदनान्तदेहे त्रैलोक्यमावेशय हूं फट् स्वाहा नीलपताके) ।। २९० २९३ ॥
... ततः पश्चात् कालीद्वयं ततः
प्रिये ॥ २९३ ॥
चत्वारः क्रोधास्तदनु चाङ्कुशानां
त्रयं तदा ।
रमायुग्मं त्रपायुग्मं योगिनी
शाकिनी तदा ॥ २९४ ॥
कामिनीचण्डघण्टे च शत्रून् स्तम्भय
स्तम्भय ।
मारय मारय तदा क्रोधास्त्रे
वह्निवल्लभा ॥ २९५ ॥
चण्डघण्टे ततः शत्रून्
स्तम्भयद्वितयं हरेत् ।
मारयद्वितयं क्रोधमस्त्रस्वाहे
तथोच्चरेत् ॥ २९६ ॥
चण्डघटे...
दो काली चार क्रोध तीन अङ्कुश दो
रमा दो त्रपा योगिनी शाकिनी कामिनी 'चण्डघण्टे'
कहे । 'शत्रून् स्तम्भय स्तम्भय मारय मारय'
कहे। फिर क्रोध अस्त्र और अग्निवल्लभा फिर 'चण्डघण्टे'
फिर 'शत्रून्' को कहकर 'स्तम्भय मारय' को दो-दो बार फिर क्रोध अस्त्र 'स्वाहा' कहे। फिर 'चण्डघण्टे'
कहे। (मन्त्र इस प्रकार है- क्रीं
क्रीं हूं हूं हूं हूं क्रों को क्रीं श्रीं श्रीं ह्रीं ह्रीं छ्रीं फ्रें स्त्री
चण्डघण्टे शत्रून् स्तम्भय स्तम्भय मारय मारय हूं फट् स्वाहा चण्डघण्टे शत्रून्
स्तम्भय स्तम्भय मारय मारय हूं फट् स्वाहा चण्डघण्टे ) ।। २९३-२९६ ॥
...तारमायारमाक्रोधाङ्कुशास्तथा ।
काली च कामिनी चैव मन्मथस्तदनन्तरम्
॥ २९७ ॥
ततश्च शाम्भवं कूटमुमाकूटं ततः परम्
।
शम्भुकूटं ततः पश्चात्परापरं च
कूटकम् ॥ २९८ ॥
सर्पकूटं ततः पश्चाच्चण्डेश्वरि ततः
परम् ।
खेचरी योगिनी चैव शाकिनी गारुडं तदा
॥ २९९ ॥
क्रोधद्वन्द्वमस्त्रद्वन्द्व स्वाहा
चण्डेश्वरि ततः ।
तार माया रमा क्रोध अङ्कुश काली
कामिनी मन्मय शाम्भवकूट उमाकूट शम्भुकूट परापरकूट सर्पकूट के पश्चात् 'चण्डेश्वरि' कहे । खेचरी योगिनी शाकिनी गारुड के बाद
क्रोध अस्त्र को दो-दो बार फिर स्वाहा 'चण्डेश्वरि' कहे ( मन्त्र इस प्रकार बतलाया गया है-ओं
ह्रीं श्रीं हूं क्रों क्रीं स्त्रीं क्लीं स्हजहलक्ष्मलवनऊं... ( उमाकूट)
लक्षमहजरक्रव्यऊं हस्लक्षकमहनूं म्लकहक्षरस्त्र चण्डेश्वरि नौं छूीं फ्रें क्रौं
हूं हूं फट् फट् स्वाहा चण्डेश्वरि ) ॥ २९७-३०० ॥
तारमैधपाशमायाक्रोधाङ्कुशा अपि
प्रिये ॥ ३०० ॥
क्षेत्रपाली च काली च गारुडं शाकिनी
तथा ।
अनङ्गमाले ततः स्त्रियमाकर्षयद्वयं
ततः ॥ ३०१ ॥
त्रुटयुग्मं छेदययुग्मं क्रोधयुग्मं
स्मरेत्ततः ।
अस्त्रयुग्मं वह्निजायाऽनङ्गमाले
ततः परम् ॥ ३०२ ॥
तारवाग्भवमायाश्च रमा स्मरश्च
कालिका ।
पाशाङ्कुशौ चण्डक्रोधौ महासूया च
फेत्कारी ॥ ३०३ ॥
शाकिनीहरसिद्धे च सर्वसिद्धिं
कुरुद्वयम् ।
देहिद्वन्द्वं दापय च युग्मं
क्रोधत्रयं ततः ॥ ३०४ ॥
अस्त्रद्वयं वह्निजाया हरसिद्धे ततः
परम् ।
तार मेधा पाश माया क्रोध अङ्कुश
क्षेत्रपाली काली गारुड शाकिनी के बाद 'अनङ्गमाले',
उसके बाद 'स्त्रियम्' फिर
'आकर्षय' को दो बार 'त्रुट' और 'छेदय' को दो-दो बार क्रोधबीज को दो बार कहना चाहिये । दो अस्त्र वह्निजाया के बाद
'अनङ्गमाले' कहना चाहिये। तार वाग्भव माया रमा
स्मर कालिका पाश अङ्कुश चण्ड क्रोध महासूया फेत्कारी शाकिनी के बाद 'हरसिद्धे सर्वसिद्धिं' कहे। फिर 'कुरु' 'देहि' 'दापय' को दो-दो बार क्रोध को तीन बार अस्त्र दो बार वह्निजाया और 'हरसिद्धे' कहे । ( मन्त्र इस प्रकार है-ओं ऐं आं ह्रीं हूं क्रों क्षौं क्रीं क्रौं फ्रें
अनङ्गमाले स्त्रियमाकर्षयाकर्षय त्रुट त्रुट छेदय छेदय हूं हूं फट् फट् स्वाहा
अनङ्गमाले । ओं ऐं ह्रीं श्रीं क्लीं क्रीं आं क्रों फ्रों हूं क्षं हसखफ्रें
फ्रें हरसिद्धे सर्वसिद्धिं कुरु कुरु देहि देहि दापय दापय हूं हूं हूं फट् फट्
स्वाहा हरसिद्धे) ॥ ३००-३०५ ॥
प्रणवाङ्कुशगारुडा: फेत्कारी
क्रोधमेव च ॥ ३०५ ॥
योगिनी फेत्कारी सम्बुद्ध्यन्ता ततः
परम् ।
ददयुग्मं देहि दापय स्वाहा ततः परम्
॥ ३०६ ॥
फेत्कार्य्याः पूर्वरूपं च
वाग्रमापाशमेव च ।
प्रासादक्रोधौ तदनु भूतं प्रेतं
तथैव च ॥ ३०७ ॥
शाकिनी योगिनी चैव कामिनी मानसं तथा
।
पविभारुण्डकापालाः सिद्धिस्तारं
तथैव च ॥ ३०८ ॥
लवणेश्वरि तदनु हराङ्गना च योगिनी ।
क्रोधस्त्रीशाकिनी चैव नाकुलि तदनु
स्मरेत् ॥ ३०९ ॥
प्रणव अङ्कुश गारुड फेत्कारी क्रोध
योगिनी सम्बुद्धयन्ता फेत्कारी फिर 'दद'
को दो बार, उसके बाद 'देहि
दापय' को दो-दो बार फिर 'स्वाहा'
कहना चाहिये । फेत्कारी का पूर्वरूप (=सम्बोधन) वाक् रमा पाश
प्रासाद क्रोध भूत प्रेत शाकिनी योगिनी कामिनी मानस पवि भारुण्ड कापाल सिद्धि तार
के बाद 'लवणेश्वरि' फिर हराङ्गना
योगिनी क्रोध स्त्री शाकिनी के बाद 'नाकुलि' कहना चाहिये। ( मन्त्र इस प्रकार है- ओं
क्रों क्रौं हसख हूं छीं फेत्कारि दद दद देहि देहि दापय दापय स्वाहा फेत्कारि ऐं
श्रीं आं हौं हूं स्फों स्हौः फ्रें छीं स्त्रीं ठ्रीं श्रीं श्रीं श्रीं क्रां ओं
लवणेश्वरि क्रः छ्रीं हूं स्त्री फ्रें नाकुलि) ॥ ३०५-३०९ ॥
तारमैधपाशक्रोधा मायारमाक्रोधस्मराः
।
कालबीजं च तदनु मृत्युहारिणि
तत्परम् ॥ ३१० ॥
तारवाग्भवमायाश्च क्रोधश्च हृदयं
तथा ।
भगवति रुद्रवाराहि
रुद्रतुण्डप्रहारे च ॥ ३११ ॥
जयबीजयुगं देव्याः सिद्धयुग्मं ततः परम्
।
सर्वोत्पातान् प्रशमय प्रशमय तथा
परम् ॥ ३९२ ॥
हरेः पुत्रस्ततो जाया योगिनी स्त्री
च शाकिनी ।
हृदयं वह्निजाया च वज्रवाराहि ततः
परम् ॥ ३१३ ॥
तारमाये क्षेत्रपाली अङ्कुशं
हंत्रयं तथा ।
हयग्रीवेश्वर ततश्चतुर्वेदमयि तदा ॥
३९४ ॥
शाकिनी योगिनी चैव कामिनी क्रोधमेव
च ।
सर्वविद्यानां मय्यधिष्ठानं
कुरुद्वयं ततः स्वाहा ॥ ३९५ ॥
हयग्रीवेश्वरि...
तार मेधा पाश क्रोध माया रमा क्रोध
स्मर कालबीज के बाद 'मृत्युहारिणि'
उसके बाद तार वाग्भव माया क्रोध हृदय बीजों को कहे। पश्चात् 'भगवति रुद्रवाराहि रुद्रतुण्डप्रहारे' कहे । फिर
जयबीज सिद्धबीज को दो बार फिर 'सर्वोत्पातान् प्रशमय प्रशमय'
कहे । तदनु हरि का पुत्र फिर जाया योगिनी स्त्रीं शाकिनो हृदय
वह्निजाया 'वज्रवाराहि' कहे । तार माया
क्षेत्रपाली अङ्कुश हं को तीन बार फिर 'हयग्रीवेश्वरि
चतुर्वेदमयि' कहे । फिर शाकिनी योगिनी कामिनी क्रोध बीजों के
बाद 'सर्वविद्यानां मयि अधिष्ठानं' कहकर
'कुरु' को दो बार फिर 'स्वाहा हयग्रीवेश्वरि' कहे । ( मन्त्र - ओं ऐं आं हूं ह्रीं श्रीं हूं क्लीं जूं मृत्युहारिणि ओं ऐं
ह्रीं हूं नमो भगवति रुद्रवाराहि रुद्रतुण्डप्रहारे क्रं क्रं क्रां क्रां
सर्वोत्पातान् प्रशमय प्रशमय क्लीं श्री छ्री स्त्री फ्रें नमः स्वाहा वज्रवाराहि
। ओं ह्रीं क्षौं क्रों हं हं हं हयग्रीवेश्वरि चतुर्वेदमयि फ्रें छ्रीं स्त्रीं
हूं सर्वविद्यानां मय्यधिष्ठानं कुरु कुरु स्वाहा हयग्रीवेश्वरि ) ॥
३१०-३१६ ॥
... ततो वेदाद्या वाग्भवस्तथा ।
पाशं माया तत्त्वबीजं एहीनं च
द्विबिन्दुकम् ॥ ३१६ ॥
परमहंसेश्वरि तदा कैवल्यं साधय
स्वाहा ।
परमहंसेश्वरि पुनस्तारं माया
रमात्रयम् ॥ ३१७ ॥
स्मरयुग्मं
निर्विकारस्थचिदानन्दघनेति च ।
रूपायै मोक्षलक्ष्म्यै च अमितानन्त
इत्यपि ॥ ३१८ ॥
शक्तितत्त्वायै तदनु स्मरयुग्मं
रमात्रयम् ।
मायातारौ मोक्षलक्ष्मि तारकाल्यौ
नमस्ततः ॥ ३९९ ॥
ङेऽन्ता ब्रह्मवादिनी च काली तारं
मनस्तथा ।
वह्निजाया मायाबीजं कामक्रोधौ च
शाकिनी ॥ ३२० ॥
शातकर्णि महाघोररूपिणि तारमेव च ।
कमलायोगिनीरामाः फट्द्वन्द्वं
वह्निसुन्दरी ॥ ३२९ ॥
शातकर्णि...
वेदाद्य वाग्भव पाश माया एहीन तथा
दो बिन्दु वाला तत्त्वबीज फिर 'परमहंसेश्वरि कैवल्यं
साधय स्वाहा परमहंसेश्वरि' कहे । तार माया तीन रमा दो स्मर
के बाद 'निर्विकारस्थचिदानन्दघनरूपायै मोक्षलक्ष्म्यै
अमितानन्तशक्तितत्त्वायै' कहे। उसके बाद दो स्मर तीन रमा
माया तार फिर 'मोक्षलक्ष्मि फिर तार काली बीज के बाद 'नमः' वह्निजाया मायाबीज काम क्रोध शाकिनी
चतुर्थ्यन्त 'ब्रह्मवादिनी' काली
तारबीज के बाद 'नमः' फिर वह्निजाया
मायाबीज काम क्रोध शाकिनी के बाद 'शातकर्णि महाघोर- रूपिणि'
कहे। तार कमलायोगिनी रामा दो फट् वह्निसुन्दरी के बाद 'शातकर्णि' कहे । ( मन्त्र इस प्रकार है-ओं ऐं आं ह्रीं स्हः परमहंसेश्वरि कैवल्यं साधय स्वाहा
परमहंसेश्वरि । ओं ह्रीं श्रीं श्रीं श्रीं क्लीं क्लीं
निर्विकारस्थचिदानन्दघनरूपायै मोक्षलक्ष्म्यै अमितानन्तशक्तितत्त्वायै क्लीं क्लीं
श्रीं श्रीं ह्रीं ओं मोक्षलक्ष्मि ओं क्रीं नमो ब्रह्मवादिन्यै क्रीं ओं नमः
स्वाहा । ह्रीं क्लीं हूं फ्रें शातकर्णि महाघोररूपिणि ॐ श्रीं ह्रीं स्त्रीं फट् फट्
स्वाहा शातकर्णि) ।। ३१६-३२२ ।।
... ततस्तारे ज्वलयुग्मं ततः परम् ।
प्रज्वलद्वितयं ततो महेश्वरि
शृणुष्व मे ॥ ३२२ ॥
सर्वमुखरूपे तदा जातवेदसि तदनन्तरम्
।
ब्रह्मास्त्रेण नाशयेति सचराचरं ततः
परम् ॥ ३२३ ॥
जगत्स्वाहा तदनु जातवेदसि ततः परम्
।
तारपाशवाग्भवाश्चाङ्कशकालीरमास्तथा
॥ ३२४ ॥
कामक्रोधौ शाकिनी च महानीले ततः
परम् ।
प्रलयाटोपघोरेति नादघुघुरे वदेत्ततः
॥ ३२५ ॥
आत्मानमुपशमय जूँ सः स्वाहा ततः
परम् ।
महानीले ततस्तारं
कामसिद्धस्मरास्ततः ॥ ३२६ ॥
ततो नु ब्रह्मविद्ये च जगद्मसनशीले
तु ।
महाविद्ये ततो माया क्रोधं ह्रीं च
ततः परम् ॥ ३२७ ॥
विष्णुमाये समाभाष्य क्षोभयद्वितयं
हरेत् ।
कमाङ्कुशपाशाश्चापि निरञ्जनं ततः
शिवे ॥ ३२८ ॥
सर्वास्त्राणि यस ग्रस हूं फट् तारं
तथैव च ।
निरञ्जनं समाभाष्य वगलामुखि ततः
परम् ॥ ३२९ ॥
सर्वशत्रून् स्तम्भय स्तम्भयेति
लिखेत्परम् ।
तथा ब्रह्मशिरसे ब्रह्मास्त्रायेति
संस्मरेत् ॥ ३३० ॥
क्रोधकामनिरञ्जनास्तारं
हृद्वह्निसुन्दरी ।
विष्णुमाये...
तार 'ज्वल प्रज्वल को दो-दो बार 'महेश्वरि सर्वमुखरूपे
जातवेदसि' के बाद 'ब्रह्मास्त्रेण नाशय
सचराचरं जगत् स्वाहा' के बाद 'जातवेदसि'
कहे । तार पाश वाग्भव अङ्कुश काली रमा काम क्रोध शाकिनी बीजों के
बाद 'महानीले प्रलयाटोपघोरनादघुघुरे' कहना
चाहिये । उसके बाद 'आत्मानमुपशमय जूं सः स्वाहा महानीले'
कहे । उसके बाद तार काम सिद्ध स्मर के बाद 'ब्रह्मविद्ये
जगद्ग्रसनशीले महाविद्ये' कहे । बाद में माया क्रोध ह्रीं के
बाद विष्णुमाये कहकर 'क्षोभय' को दो
बार कहे । काम अङ्कुश पाश निरञ्जन के बाद 'शिवे
सर्वास्त्राणि यस ग्रस हूं फट् ' कहे । तार निरञ्जन को कहकर 'वगलामुखि सर्वशत्रून् स्तम्भय स्तम्भय' लिखना
चाहिये। बाद में ब्रह्मशिरसे ब्रह्मास्त्राय' कहकर क्रोध काम
निरञ्जन तार हृदय वह्नि- सुन्दरी कहकर 'विष्णुमाये कहना
चाहिये। ( मन्त्र इस प्रकार है-ओं ज्वल ज्वल
प्रज्वल प्रज्वल महेश्वरि सर्वमुखरूपे जातवेदसि ब्रह्मास्त्रेण नाशय सचराचरं जगत्
स्वाहा जातवेदसि । ओं आं ऐं क्रों क्रीं श्रीं क्लीं हूं फ्रें महानीले
प्रलयाटोपघोरनादघुघुरे आत्मानमुपशमय जूं सः स्वाहा महानीले । ओं क्लीं क्रां क्लीं
ब्रह्मविद्ये जगद्ग्रसन- शीले महाविद्ये ह्रीं हूं ह्रीं विष्णुमाये क्षोभय क्षोभय
क्लीं क्रों आं रहीं शिवे सर्वास्त्राणि यस ग्रस हूं फट् । ओं रहीं बगलामुखि
सर्वशत्रून् स्तम्भय स्तम्भय ब्रह्मशिरसे ब्रह्मास्त्राय हूं क्लीं स्हीं ओं नमः
स्वाहा विष्णुमाये ) ।। ३२२-३३१ ।।
... तदनु च तारं ह्रीं शाकिनी तथा ॥
३३९ ॥
डाकिनी च रमाबीजं कामक्रोधौ च
योगिनी ।
कामिनी च गुह्येश्वरि महागुह्येति
संवदेत् ॥ ३३२ ॥
विद्यासम्प्रदायबोधिके
पाशाङ्कुशामृतान्यपि ।
अस्त्रं कृष्णलोहिततनूदरि प्रासादमेव
च ॥३३३ ॥
अध्वा चैव मनोऽस्त्रं च हृदयं
द्विठमेव च ।
गुह्येश्वरि ततश्चैव तारं हृदयमेव च
॥ ३३४ ॥
श्वेतपुण्डरीकासनायै प्रतिसमरेति च
।
विजयप्रदायै भगवत्यै अपराजितायै ततः
परम् ॥ ३३५ ॥
हरपत्नी हरिपत्नी हरिपुत्रस्ततः
परम् ।
फट्कारं च वह्निनारी प्रणवं
चापराजिते ॥ ३३६ ॥
सम्बोध्यान्ते च प्रणवं माया हं
बीजमुत्तमम् ।
अध्वा चैव महाविद्ये मोहय
विश्वकर्मकम् ॥ ३३७ ॥
वाग्रमाकामबीजं च
त्रैलोक्यमावेशयेति च ।
क्रोधमस्त्रद्वयं चोक्त्वा
महाविद्ये ततः परम् ॥ ३३८ ॥
वाग्भवः प्रेतबीजं डाकिनी तदनन्तरम्
।
मनः कूटं समाभाष्य एह्येहि भगवति
ततः ॥ ३३९ ॥
वाभ्रवि तदनुस्मृत्य महाप्रलय चेत्यपि
।
ताण्डवकारिणि तदा गगनग्रासिनि ततः ॥
३४० ॥
तार ह्रीं शाकिनी डाकिनी रमाबीज काम
क्रोध योगिनी कामिनी बीजों के बाद 'गुह्येश्वरि
महागुह्यविद्यासम्प्रदायबोधिके' के अनन्तर पाश अङ्कुश अमृत
अस्त्र के बाद 'कृष्णलोहितनूदरि' प्रासाद
अध्वा मन अस्त्र हृदय दो 'ठ' के बाद 'गुह्येश्वरि' कहना चाहिये । तार हृदय बीजों के बाद 'श्वेतपुण्डरीकासनायै प्रतिसमरविजयप्रदायै भगवत्यै अपराजितायै' कहे। फिर हरपत्नी हरिपत्नी हरिपुत्र फट्कार वह्निनाडी प्रणव 'अपराजिते' कहे। प्रणव माया हं बीज अध्वा के बाद 'महाविद्ये मोहय विश्वकर्मकम् कहे । वाक् रमा कामबीज के बाद 'त्रैलोक्यमावेशय' कहने के बाद क्रोध और दो अस्त्र कहकर
'महाविद्ये' उसके बाद वाग्भव प्रेतबीज
डाकिनी मनःकूट कहकर 'एहि एहि भगवति वाभ्रवि
महाप्रलयताण्डवकारिणि गगनग्रसिनि' कहे । ( मन्त्र इस प्रकार
है—ओं ह्रीं फ्रें ख्फ्रें श्रीं
क्लीं हूं छूीं स्त्रीं गुह्येश्वरि महागुह्यविद्यासम्प्रदायबोधिके आं क्रों ग्लूं
फट् कृष्णलोहिततनूदरि ह्रौं ह्रां ह्रीं फट् नमः ठः ठः गुह्येश्वरि । ओं नमो
श्वेतपुण्डरीकासनायै प्रतिसमयविजयप्रदायै भगवत्यै अपराजितायै क्रः श्रीं क्लीं फट्
स्वाहा ओं अपराजिते । ओं ह्रीं हं हां महाविद्ये मोहय विश्वकर्मकम् ऐं श्रीं क्लीं
त्रैलोक्यमावेशय हूं फट् फट् महाविद्ये ऐं स्हौः खकें डलखल हक्षखमन्यूं एह्येहि
भगवति वाभ्रवि महाप्रलयताण्डवकारिणि गगनग्रासिनि) ।। ३३१-३४०
॥
रमाक्रोधौ योगिनी च कामिनी शाकिनी
तथा ।
शत्रून् हन हन चेति सर्वैश्वर्य्यं
ददद्वयम् ॥ ३४१ ॥
महोत्पातान् विध्वंसय विध्वंसयेति
चाहरन् ।
सर्वरोगान्नाशय नाशयेति ततः परम् ॥
३४२ ॥
वेदमस्तककमलाकामप्रासादपाशकाः ।
महाकृत्याभिचारग्रहदोषान्निवारय ॥
३४३ ॥
निवारय मथ द्वन्द्वमङ्कुशं कालमेव च
।
अमृतं प्रलयं चैव फेत्कारी
तदनन्तरम् ॥ ३४४ ॥
वह्न्यङ्गना वाभ्रवि च
तारमायारमास्तथा ।
क्रोधं भगवति ततो महाडामरि तत्परम्
॥ ३४५ ॥
डमरुहस्ते तदनु नीलपीतमुखि ततः ।
जीवब्रह्मगलनिष्पेषिणि ततो
हरेत्सुधीः ॥ ३४६ ॥
योगिनी कामिनी चैव शाकिनी डाकिनी
तथा ।
महाश्मशानरङ्गचर्च्चरीगायिके ततः ॥
३४७ ॥
तुरुयुग्मं मर्दयुग्मं मर्दययुगमेव
च ।
फेत्कारी वह्निजाया च डामरि तदनु
स्मरेत् ॥ ३४८ ॥
रमा क्रोध योगिनी कामिनी शाकिनी फिर
'शत्रून् हन हन सर्वैश्वर्यं' के पश्चात् 'दद' को दो बार फिर 'महोत्पातान्
विध्वंसय विध्वंसय' कहते हुए "सर्वरोगान् नाशय नाशय'
कहे। वेद मस्तक कमला काम प्रासाद पाश बीजों के बाद 'महाकृत्याभिचार-ग्रहदोषान् निवारय निवारय' कहे। 'मथ' को दो बार कहे । अङ्कुश काल अमृत प्रलय फेत्कारी
वह्निजाया 'वाभ्रवि' कहे। तार माया रमा
क्रोध के बाद 'भगवति महाडामरि डमरुहस्ते नीलपीतमुखि
जीवब्रह्मगलनिष्पेषिणि' कहना चाहिये । योगिनी कामिनी शाकिनी डाकिनी बीजों के बाद 'महाश्मशान रङ्गचर्चरीगायिके' कहने के पश्चात् 'तुरु मर्द मर्दय' को दो-दो बार कहे । फिर फेत्कारी
वह्निजाया और 'डामरि' कहना चाहिए।
(मन्त्र इस प्रकार है- श्रीं हूं छ्रीं स्त्रीं
फ्रें शत्रून् हन हन सर्वैश्वर्यं दद दद महोत्पातान् विध्वसंय विध्वंसय सर्वरोगान्
नाशय नाशय ओं श्रीं क्लीं हौं आं महाकृत्याभिचारग्रहदोषान् निवारय निवारय मथ मथ
क्रों जूं क्लूं हसखफी खफ्रें स्वाहा वाभ्रवि । ओं छ्रीं श्रीं हूं भगवति महाडामरि
डमरुहस्ते नीलपीतमुखि जीवब्रह्मगल- निष्पेषिणि छ्रीं स्त्रीं फ्रें ख्फ्रें
महाश्मशानरङ्गचर्चरीगायिके तुरु तुरु मर्द मर्द मर्दय मर्दय हसकें स्वाहा डामरि)
।। ३४१-३४८ ॥
तारमाया शाकिनी च वेतालमुखि तत्परम्
।
चर्चिके तदनु क्रोधं योगिनी कामिनी
तथा ॥ ३४९ ॥
ज्वालामालि ततः
पश्चाद्विस्फुलिङ्गरमणि हि ।
महाकापालिनि तदा कात्यायनि ततः परम्
॥ ३५० ॥
रमास्मरौ डाकिनी च कहयुग्मं
धमद्वयम् ।
प्रसद्वन्द्वं ततः पाशाङ्कुशौ
प्रासादमेव च ॥ ३५१ ॥
नरमांसरुधिरपरिपूरितकपाले च ।
पीयूषघनशक्तीनां क्रमेण बीजमाहरेत्
॥ ३५२ ॥
असूयात्रितयं चास्त्रद्वयं
चानलभामिनि ।
चर्चिके...
तार माया शाकिनी के बाद 'वेतालमुखिचर्चिके' कहे। उसके बाद क्रोध योगिनी
कामिनी बीजों को कहकर 'ज्वालामालि विस्फुलिङ्गरमणि
महाकापालिनि कात्यायनि ' कहे । रमा स्मर डाकिनी बीज के बाद 'कह धम ग्रस' को दो-दो बार कहने के पश्चात् पाश
अङ्कुश प्रासाद बीज फिर 'नरमांसरुधिरपरिपूरितकपाले' कहकर अमृत धन शक्ति बीजों को क्रम से कहना चाहिये। तीन असूया दो अस्त्र
अग्निजाया के बाद 'चर्चिके' कहे
(मन्त्र इस प्रकार है-ओं ह्रीं फ्रें
वेतालमुखिचर्चिके हूं ह्रीं स्त्रीं ज्वाला- मालि विस्फुलिङ्गरमणि महाकापालिनि
कात्यायनि श्रीं क्लीं खफ्रें कह कह धम धम यस यस आं क्रों हौं
नरमांसरुधिरपरिपूरितकपाले ग्लूं क्लौं ब्लूं णीं णी णीं फट् फट् स्वाहा चर्चिके)
॥ ३४९-३५३ ॥
... तदनु मायाद्वयं महामङ्गले ततः ॥
३५३ ॥
महामङ्गलदायिनि अभये भयहारिणि ।
वह्निस्त्री च ततः पश्चादभये तदनन्तरम्
॥ ३५४ ॥
तारवाग्भवचामुण्डाः प्रासादं
प्रेतमेव च ।
उत्तानपादे तदनु एकवीरे ततः परम् ॥
३५५ ॥
हसयुग्मं गाययुग्मं नृत्ययुगलमेव च
।
रक्षद्वयं महाक्रोधचण्डकालास्तथैव च
॥ ३५६ ॥
सर्प्यबीजं रतिबीजं
पाशघण्टामुण्डेत्यपि ।
खट्वाङ्गधारिणि ततोऽस्त्रद्वयं
हृदयं द्विठः ॥ ३५७ ॥
एकवीरे....
दो माया बीज फिर 'महामङ्गले महामङ्गलदायिनि अभये भयहारिणि' के बाद
वह्निस्त्री, उसके बाद 'अभये' फिर तार वाग्भव चामुण्डा प्रासाद प्रेत के पश्चात् 'उत्तानपादे
एकवीरे' उसके पश्चात् 'हस गाय नृत्य
रक्ष' को दो-दो बार कहे । महाक्रोध चण्ड काल सर्पबीज रतिबीज
के बाद 'पाशघण्टामुण्डखट्वाङ्गधारिणि' कहने
के बाद दो अस्त्र दो 'ठ एकवीरे' कहना
चाहिये । ( मन्त्र - ह्रीं ह्रीं महामङ्गले महा-
मङ्गलदायिनि अभये भयहारिणि स्वाहा अभये । ओं ऐं क्रैं हौं स्हौः उत्तानपादे एकवीरे
हस हस गाय गाय नृत्य नृत्य रक्ष रक्ष क्षूं फ्रों जूं ब्रीं क्लूं पाश घण्टा
मुण्डखट्वाङ्ग- धारिणि फट् फट् ठः ठः एक वीरे) । ३५३-३५८ ॥
... ततः पश्चात्
तारत्रपाक्रोधास्तथा ।
वाणीरमामारपाशाङ्कुशप्रासादास्तदनन्तरम्
।। ३५८ ।।
भगवति महाघोरकरालिनि ततः परम् ।
तामसि महाप्रलयताण्डविनि ततः परम् ॥
३५९ ॥
चर्चरीकरतालिके ततो जयद्वयं स्मरेत्
।
जननि तदनु स्मृत्वा जम्भ जम्भ ततः
परम् ॥ ३६० ॥
महाकालि तदनु च कालनाशिनि ततः परम्
।
भ्रामरि भ्रामरि ततो डमरुभ्रामिण
तथा ॥ ३६१ ॥
मैधस्मरौ तथा भूतं योगिनी कामिनी
ततः ।
शाकिनी डाकिनी चैव प्रलयः फेत्कारी
तथा ॥ ३६२ ॥
ततोऽस्त्रं हृदयं चैव वैश्वानराङ्गना
ततः ।
तामसि तदनु स्मृत्वा ....
तार त्रपा क्रोध वाणी रमा मार पाश
अङ्कुश प्रासाद के बाद 'भगवति महाघोर-
करालिनि तामसि महाप्रलयताण्डविनि चर्चरीकरतालिके' कहने के
बाद दो 'जय' कहे। 'जननि' के बाद 'जम्भ जम्भ
महाकालि कालनाशिनि भ्रामरि भ्रामरि डमरुभ्रामणि' कहे । मेधा
स्मर भूत योगिनी कामिनी शाकिनी डाकिनी प्रलय फेत्कारी के बाद अस्त्र हृदय
अग्निवल्लभा बीजों के बाद 'तामसि' कहे
। ( मन्त्र इस प्रकार है-ओं ह्रीं हूं ऐं श्रीं
क्लीं आं क्रों हौं भगवति महाघोरकरालिनि तामसि महाप्रलय- ताण्डविनि चर्चरीकरतालिके
जय जय जननि जम्भ जम्भ महाकलि कालनाशिनि भ्रामर भ्रामरि डमरुभ्रामिणि ऐं क्लीं
स्फों छ्रीं स्त्रीं फ्रें ख्कै हस हस फट् नमः स्वाहा तामसि ॥ ३५८-३६३
॥
... तारवाण्यौ ततः परम् ॥ ३६३ ॥
समरविजयेत्युक्त्वा दायिनि
तदनन्तरम् ।
मत्तमातङ्गेति ततो यायिनि तदनन्तरम्
॥ ३६४ ॥
रमाबीजं पाशबीजं हरपत्नी ततः परम् ।
भगवति ततः पश्चाज्जयन्ति तदनन्तरम्
॥ ३६५ ॥
समरे जयं तदनु देहि देहि ततः परम् ।
मम शत्रून् विध्वंसय विध्वंसयेति
तत्परम् ॥ ३६६ ॥
विद्रावययुगं तदा भञ्जद्वयं तथापरम्
।
मर्दययुगलं ततस्तुरुयुग्मं तथा
वदेत् ॥ ३६७ ॥
हर्य्यङ्गनाहरिसुतौ कामिनी
तदनन्तरम् ।
हृदयं वह्निजाया च जयन्ति तदनन्तरम्
॥ ३६८ ॥
तार वाणी के बाद 'समरविजय' कहकर 'दायिनि'
फिर 'मत्तमातङ्ग' के बाद
'मायिनि', तदनन्तर रमाबीज पाशबीज
हरपत्नी के बाद 'भगवति जयन्ति समरे जयं के पश्चात् 'देहि देहि' फिर 'मम शत्रून् विध्वसंय
विध्वंसय' कहे। तत्पश्चात् 'विद्रावय
भञ्ज मर्दय तुरु' को दो-दो बार कहे । हरिअङ्गना हरिसुत
कामिनी हृदय वह्निजाया के बाद 'जयन्ति' कहे ( मन्त्र - ओं ऐं समरविजयदायिनि
मत्तमातङ्गयायिनि श्रीं आं क्रः भगवति जयन्ति समरे जयं देहि देहि मम् शत्रून्
विध्वंसय विध्वंसय विद्रावय विद्रावय भञ्ज भञ्ज तुरु तुरु श्रीं क्लीं स्त्रीं नमः
स्वाहा जयन्ति ) ॥ ३६३-३६८ ।।
ताररमापाशाङ्कुशस्मरक्रोधास्ततः
परम् ।
धनदा च समाधिश्च एकानंशे ततः परम् ॥
३६९ ॥
डमरु डामरि नीलाम्बरे नीलविभूषणे ।
नीलनागासने ततः सकलसुरासुरानिति ॥
३७० ॥
वशे कुरु कुरु तदा जन्यिके कन्यिके
ततः ।
सिद्धिदे वृद्धिदे ततो योगिनी
कामिनी तथा ॥ ३७१ ॥
क्रोधस्मरौ शाकिनी च प्रासादं
फट्कारं ततः ।
वह्निजाया ततः पश्चादेकानंशे ततः
परम् ॥ ३७२ ॥
वाग्भवं ब्रह्मवादिन्यै
ब्रह्मरूपिण्यै द्विठस्तथा ।
तदन्ते ब्रह्मरूपिणि तारत्रपारमास्मराः
॥ ३७३ ॥
असूया भगवति तथा नीललोहितेश्वरि ततः
।
त्रिभुवनं रञ्जय रञ्जय सकलेति च ॥
३७४ ॥
सुरासुरानाकर्षयाकर्षय हृदयं तदा ।
वह्निजाया नीललोहितेश्वरि ततः परम्
॥ ३७५ ॥
तार रमा पाश अङ्कुश स्मर क्रोध के
बाद धनदा समाधि कहे । उसके बाद 'एकानंशे
डमरुडामरि नीलाम्बरे नीलविभूषणे नीलनागासने सकलसुरासुरान् वशे कुरु कुरु' कहे । फिर 'जन्यिके कन्यिके सिद्धिदे वृद्धिदे'
कहे । उसके बाद योगिनी कामिनी क्रोध स्मर शाकिनी प्रासाद फट्कार
वह्निजाया के बाद 'एकानंशे' कहे । वाग्भव
के बाद 'ब्रह्मवादिन्यै ब्रह्मरूपिण्यै' दो 'ठ' के अन्त में 'ब्रह्मरूपिणि' कहे । तार त्रपा रमा स्मर असूया के
बाद 'भगवति नीललोहितेश्वरि त्रिभुवनं रञ्जय रञ्जय
सकलसुरासुरानाकर्षय आकर्षय' के बाद हृदय वह्निजाया फिर 'नीललोहितेश्वरि' कहे । ( मन्त्र - ओं श्रीं आं क्रों क्लीं हूं क्षं हैं एकानंशे डमरुडामरि
नीलाम्बरे नीलविभूषणे नीलनागासने सकलसुरान् वशे कुरु कुरु जन्यिके कन्यिके
सिद्धिदे वृद्धिदे छ्रीं स्त्रीं हूं क्ली फ्रें हौं फट् स्वाहा एकानंशे । ऐं
ब्रह्मवादिन्यै ब्रह्मरूपिण्यै ठः ठः ब्रह्मरूपिणि ओं ह्रीं श्रीं क्लीं णीं भगवति
नीललोहितेश्वरि त्रिभुवनं रञ्जय रञ्जय सकलसुरासुरान् आकर्षय आकर्षय नमः स्वाहा
नीललोहितेश्वरि ) ॥ ३६९-३७५ ॥
वाणी तस्याः सपत्नी च
त्रिकालवसेदिन्यै ततः ।
वह्निजाया तदन्ते च त्रिकालवेदिनि
ततः ॥ ३७६ ॥
वेदशिरश्च कमला भुवनेशी स्मरस्तथा ।
कामिनी शाकिनी चैव क्रोधमस्त्रं ततः
परम् ॥ ३७७ ॥
ब्रह्मवेतालराक्षसि काली महासूया
तथा ।
चण्डो विष्णुशवावतंसिके ततः परम् ॥
३७८ ॥
योगिनी प्रेतबीजं च पीयूषं
तदनन्तरम् ।
महारुद्रकुणपारूढे मैधपाशौ ततः शृणु
॥ ३७९ ॥
प्रासादमस्त्रत्रितयं हृदयं
वह्निवल्लभा ।
कोरङ्गि...
वाणी उसकी सपत्नी के बाद 'त्रिकालवेदिन्यै फिर वह्निजाया उसके बाद 'त्रिकालवेदिनि'
कहे। वेदशिर कमला भुवनेश्वरी स्मर कामिनी शाकिनी क्रोध अस्त्र के
बाद 'ब्रह्मवेतालराक्षसि' कहे। काली
महासूया चण्ड बीजों के बाद 'विष्णुशवावतंसिके' कहे । योगिनी प्रेतबीज अमृत के बाद 'महारुद्रकुणपारूढे'
कहे। मेधा पाश प्रासाद तीन अस्त्र हृदय वह्निजाया 'कोरङ्गि' कहे (मन्त्र इस प्रकार है-ऐं श्रीं त्रिकालवेदिन्यै स्वाहा त्रिकालवेदिनि । ओं श्रीं
ह्रीं क्लीं स्त्रीं फ्रें हूं फट् ब्रह्मवेतालराक्षसि क्रीं क्षं फ्रों
विष्णुशवावतंसिके छ्रीं स्हौः ग्लूं महारुद्रकुणपारूढे ऐं आं हौं फट् फट् फट् नमः
स्वाहा कोरङ्गि) ।। ३७६-३८० ॥
... तारवाण्यौ च रमा ही स्मर एव च ॥
३८० ॥
प्रासादक्रोधपाशाश्च योगिनी कामिनी
ततः ।
क्रोधश्च शाकिनी चैव काली
मेघस्तथापरम् ॥ ३८१ ॥
वह्निजाया रक्तदन्ति हरपत्नी
स्मरस्तथा ।
असूया शाकिनी चैव डाकिनी प्रलयस्तथा
॥ ३८२ ॥
फेत्कारी कर्णिका चैव हारः
सानुस्तथैव च ।
इष्टिरस्त्रं वह्निजाया भूतभैरवि
ततः परम् ॥ ३८३ ॥
वाणी रमा पाशकला हृदयं तदनन्तरम् ।
ततः पश्चात् षडाम्नायं परिपालिन्यै
ततो वदेत् ॥ ३८४ ॥
शोषिण्यै द्राविण्यै ततो नामक्यै
भ्रामक्ये ततः ।
जूं बीजं ब्लूं बीजं
चैवमादित्यमोकारयुक्तकः ॥ ३८५ ॥
कुलकोटिन्यै ततः काकासनायै शाकिनी
ततः ।
अस्त्रं द्विठः कुलकुट्टिनि...
तार वाणी रमा ह्रीं स्मर प्रासाद
क्रोध पाश योगिनी कामिनी क्रोध शाकिनी काली मेघ वह्निजाया के बाद 'रक्तदन्ति' कहे। हरपत्नी स्मर असूया शाकिनी डाकिनी
प्रलय फेत्कारी कर्णिका हार सानु इष्टि अस्त्र वह्निजाया के बाद 'भूतभैरवि' कहे। वाणी रमा पाश कला हृदय के बाद 'षडाम्नायपरिपालिन्यै शोषिण्यै द्राविण्य नामक्यै भ्रामक्य' के पश्चात् जूं बीज ब्लुं बीज ओकार युक्त आदित्य के बाद 'कुलकोटिन्यै काकासनायै' कहे । तत्पश्चात् शाकिनी
अस्त्र दो ठ कुलकुट्टिनि कहे (मन्त्र-ओं ऐं श्रीं
ह्रीं क्लीं हौं हुं आं छ्रीं स्त्रीं हूं फ्रें क्रीं क्लौं स्वाहा रक्तदन्ति ।
कः क्लीं णीं फ्रें फ्रें हसख हसखों क्षरह्रीं जरक्री रहीं रश्रीं फट् स्वाहा
भूतभैरवि । ऐं श्रीं आं ई नमः षडाम्नायपरिपालिन्यै शोषिण्यै द्राविण्यै नामक्यै
भ्रामक्यै जूं ब्लुं सौः कुलकोटिन्यै काकासनायै फ्रें फट् फट् ठः ठः कुलकुट्टिनि )
॥ ३८०-३८६ ॥
... ततस्तारं स्मरस्तथा ॥ ३८६ ॥
पीयूषं भुवनेशी च कामिनी क्रोध एव च
।
शाकिनी योगिनी चैव ततश्चण्डं शृणु
प्रिये ॥ ३८७ ॥
कामाख्यायै फट्कारं च शिरः कामाख्ये
ततः परम् ।
मैधपाशौ प्रासादश्च प्रेताङ्कुशकाला
अपि ॥ ३८८ ॥
चतुरशीतिकोटिमूर्त्तये तदनन्तरम् ।
विश्वरूपायै ब्रह्माण्डजठरायै तारं
ततः ॥ ३८९ ॥
स्वाहा विश्वरूपे पाशकाले
वामकर्णस्ततः परम् ।
ऐं ओं क्षेमङ्कय्यै ततो द्विठः
क्षेमङ्करि ततः ॥ ३९० ॥
तार स्मर अमृत भुवनेशी कामिनी क्रोध
शाकिनी योगिनी चण्ड बीजों के बाद 'कामाख्यायै'
कहे । फट्कार शिर को कहने के बाद 'कामाख्ये'
कहे । मेधा पाश प्रासाद प्रेत अङ्कुश काल बीजों के बाद 'चतुरशीतिकोटिमूर्त्तये विश्वरूपायै ब्रह्माण्डजठरायै' के बाद तार 'स्वाहा' कहे। 'विश्वरूपे' पाशकलाः तत्पश्चात् वामकर्ण फिर ऐं और
कहे 'क्षेमङ्कर्यै' के बाद दो 'ठ' फिर 'क्षेमङ्कर' कहे । ( मन्त्र इस प्रकार है- ओं क्लीं
ग्लूं ह्रीं स्त्रीं हूं फ्रें छूीं फ्रों कामाख्यायै फट् स्वाहा कामाख्ये । ऐं आं
हौं स्हौः क्रों जूं चतुरशीतिकोटिमूर्त्तये विश्वरूपायै ब्रह्माण्डजठरायै ओं
स्वाहा विश्वरूपे आं ई ऊं ऐं ओं क्षेमङ्कर्यै ठः ठः क्षेमङ्करि ।। ३८६
३९० ॥
वाण्यागमशिरोमायाकन्दर्पास्तदनन्तरम्
।
निगमागमबोधिते सद्योधनपदं ततः ॥ ३९९
॥
भगवति कुलेश्वरि ततः
क्रोधास्त्रद्विठकाः ।
कुलेश्वरि वाग्भवश्च कामबीजं ततः
परम् ॥ ३९२ ॥
ततो जगदुन्मादिन्यै ङेऽन्ता
कामङ्कुशा ततः ।
विश्वविद्राविणी ङेऽन्ता
स्त्रीपुरुषमोहिनी च ॥ ३९३ ॥
चतुर्थ्यन्तां समाभाष्य
मायाक्रोधाबलास्तथा ।
वह्निस्त्री च ततः
पश्चात्कामाङ्कुशे पदं ततः ॥ ३९४ ॥
तारं च हृदयं चैव सर्वधर्मध्वजां
ततः ।
ङन्तामुच्चार्य्य ततः
सकलसमयाचारेत्यपि ॥ ३९५ ॥
बोधतायै ततः क्रोधमावेशिन्यै ततः
परम् ।
अस्त्रस्वाहे ततः पश्चादावेशिनि पदं
ततः ॥ ३९६ ॥
वाणी आगम शिर माया कन्दर्प के बाद 'निगमागमबोधिते सद्योधनप्रदे भगवति कुलेश्वरि' के
पश्चात् क्रोध अस्त्र दो 'ठ' कहे। फिर 'कुलेश्वरि' कहने के बाद वाग्भव कामबीज फिर 'जगदुन्मादिन्यै' कहे । 'चतुर्थ्यन्त
कामाङ्कुशा ङेऽन्त विश्वद्राविणी चतुर्थ्यन्त स्त्रीपुरुषमोहिनी कहने के बाद माया
क्रोध अबला वह्निस्त्री, तत्पश्चात् 'कामाङ्कुशे'
पद कहे । तार हृदय डेऽन्त 'सर्वधर्मध्वजा'
के बाद 'सकलसमयाचार- बोधिता' कहे । क्रोधबीज के बाद 'आवेशिन्यै' फिर अस्त्र 'स्वाहा', उसके बाद
'आवेशिनि' कहे। (मन्त्र इस प्रकार है-ऐं ओं ह्रीं क्लीं निगमागमबोधिते सद्योधनप्रदे भगवति
कुलेश्वरि हूं फट् ठः ठः कुलेश्वरि । ऐं क्लीं जगदुन्मादिन्यै कामाङ्कुशायै
विश्वविद्राविण्यै स्त्रीपुरुषमोहिन्यै ह्रीं हूं स्त्रीं स्वाहा कामाङ्कुशायै
विश्वविद्राविण्यै स्त्रीपुरुषमोहिन्यै ह्रीं स्त्रीं स्वाहा कामाङ्कुशे । ओं नमः
सर्वधर्मध्वजायै सकलसमयाचार- बोधतायै हूं आवेशिन्यै फट् स्वाहा आवेशिनि)
। ३९१-३९६ ॥
तारत्रपारमाकामयोगिनीकामिनी तथा ।
डाकिनी क्रोधमस्त्रं च करालिनि पदं
ततः ॥ ३९७ ॥
मायूरिशिखिपिच्छिकाहस्ते सद्यो धनं
पदम् ।
खेचरी मेघनाङ्गना ऋक्षकर्णि पदं ततः
॥ ३९८ ॥
जालन्धर पदमाभाष्य मा मां द्विषन्तु
शत्रवः ।
नन्दयन्तु भूपतयो भयं मोचय ततः परम्
॥ ३९९ ॥
क्रोधास्त्रे वह्निजाया च
मायूरिपदमेव च ।
तारमैधामृताङ्कुशा इन्द्राक्षि
तदनन्तरम् ॥ ४०० ॥
क्रोधास्त्रत्रयमाभाष्य वह्निजाया
ततः परम् ।
इन्द्राक्षिपदमाभाष्य काल्यङ्कुशौ ततः
परम् ॥ ४०१ ॥
हयग्रीवस्ततः सिद्धो मायाचण्डस्ततः
घोणकि ।
घोणकिमुखि तुभ्यं नमः स्वाहा ततः
(परम् ) ॥ ४०२ ॥
घोणकि...
तार पा रमा काम योगिनी कामिनी
डाकिनी क्रोध अस्त्र के बाद 'करालिनि
मायूरशिखिपिच्छिकाहस्ते सद्योधनं' के बाद खेचरी मेघना अङ्गना
बीजों को कहे । फिर 'ऋक्षकणि जालन्धरि' पदों को कहकर 'मा मां द्विषन्तु शत्रवः नन्दयन्तु
भूपतयो भयं मोचय' के बाद क्रोध अस्त्र वह्निजाया के पश्चात् 'मायूरि' पद कहे। तार मेधा अमृत अङ्कुश बीजों के बाद 'इन्द्राक्षि' तदनन्तर तीन क्रोध तीन अस्त्र
वह्निजाया के बाद 'इन्द्राक्षि' पद कहे
। काली अङ्कुश 'हयग्रीव सिद्ध माया चण्ड' के बाद घोणकि घोणकिमुखि तुभ्यं नमः स्वाहा घोणकि कहे ( मन्त्र - ओं ह्रीं श्रीं क्लीं छूीं स्त्रीं ख्फें हूं फट् करालिनि
मायूरिशिखिपिच्छिकाहस्ते सद्यो धनं खकें क्लौं पां स्त्रीं ऋक्षकर्णि जालन्धर मा
मां द्विषन्तु शत्रवः नन्दयन्तु भूपतयो भयं मोचय हूं फट् स्वाहा मायूरि । ओं ऐं
ग्लूं क्रों इन्द्राक्षि हूं हूं हूं फट् फट् फट् स्वाहा इन्द्राक्षि । क्रीं
क्रों कूं क्रां ह्रीं फ्रों घोणकि घोणकिमुखि तुभ्यं नमः घोणकि ) ॥३९७-४०३॥
महाकालसंहिता कामकलाकाली खण्ड पटल 15 का शेष भाग आगे जारी ........

Post a Comment