ब्रह्मा पूजन विधि

ब्रह्मा पूजन विधि

साधक को अपने अभीष्ट देवता से वरप्राप्ति के लिये, सर्वप्रथम षोडशोपचार विधि से उस देवता की, शुद्धचित्त एवं पवित्र हृदय रखते हुए, सङ्कल्पपूर्वक पूजा करनी चाहिये। तदनन्तर मन्त्र का जप या स्तोत्र का पाठ, निश्चित सङ्ख्या में आरम्भ करना चाहिये। अतः यहाँ ब्रह्मा जी का पूजन विधि शास्त्रविधि अनुसार दिया जा रहा है-

ब्रह्मा पूजन विधि

ब्रह्मा पूजन विधिः

पवित्रीकरण – सर्वप्रथम अधो-लिखित मन्त्र से अपने शरीर पर तथा पूजनसामग्री पर जल छिड़कते हुए उनका पवित्रीकरण करे-

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।

पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

अथवा

ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

आचमन - पुनः निम्नलिखित मन्त्रों से तीन बार आचमन करे-

ॐ आं ब्रह्मणे लोकाधिपतये नमः ।

ॐ आं रक्तवर्णाय ऊर्ध्वलोकपालाय नमः ।

ॐ आं पद्महस्ताय हंसवाहनाय नमः ।

अब - लिखित मन्त्र का उच्चारण करते हुए, हस्तप्रक्षालन करे-

" ॐ तत्सद् ब्रह्मणे नमः ।"

आसनविनियोग - एतदनन्तर आराधक अधोलिखित मन्त्र बोलते हुए, आसन का विनियोग करे-

ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः, सुतलं छन्दः, कूर्मो देवता, आसने विनियोगः ।

आसनशुद्धि- पुनः यह मन्त्र पढ़कर आसन पर जल छिड़के-

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वञ्च धारय मां देवि! पवित्रं कुरु चासनम् ॥

विनोत्सारण- निम्नलिखित मन्त्रों को पढ़कर आराधक अपने चारों ओर पीली सरसों या अक्षत छोड़े-

ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।

ये चात्र विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥

अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् ।

सर्वेषामविरोधेन ब्रह्मणोऽर्चनमारभे ॥

भैरवस्तुति तब हाथ जोड़कर अधोलिखित मन्त्र से भैरव की स्तुति करते हुए उनसे पूजाविधि की निर्विघ्र समाप्ति हेतु निवेदन करे-

ॐ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम !

भैरवाय नमस्तुभ्यम्, अनुज्ञां दातुमर्हसि ॥

गुरुमण्डलपूजन- अब अधोलिखित मन्त्रों से, मन्त्रों में सङ्केतित दिशाओं में गन्ध, अक्षत एवं पुष्प छोड़े-

ॐ गुरुभ्यो नमः । वामे

ॐ परमगुरुभ्यो नमः ।  वामे

ॐ परमेष्ठिगुरुभ्योनमः । वामे

ॐ परात्परगुरुभ्यो नमः । वामे

ॐ पूर्वसिद्धेभ्यो नमः । वामे

ॐ आचार्येभ्यो नमः । वामे

ॐ गणेशाय नमः । दक्षिणे

ॐ तत्सद् ब्रह्मणे नमः । सम्मुखे

ॐ वास्तुपुरुषाय नमः नैर्ऋत्ये

सङ्कल्प- अब आराधक दाहिने हाथ में चल, पुष्प, अक्षत और दक्षिणा द्रव्य लेकर अधोलिखित मन्त्र द्वारा मन में ब्रह्मा जी का ध्यान करते हुए यह सङ्कल्प ले-

"ॐ विष्णवे नमः, विष्णवे नमः, विष्णवे नमः । ॐ अद्य ब्रह्मणो द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवश्वतमन्वन्तरेऽष्टाविंशे कलियुगे कलिप्रथमचरणे बौद्धावतारे भूर्लोके अमुकद्वीपे अमुकदेशे अमुकक्षेत्रे अमुकनगरे अमुकग्रामे अमुकनाम्नि अमुक संवत्सरे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकगोत्रः अमुकनामा अहं श्रीब्रह्मदेवप्रसादात् श्रुति स्मृति-पुराणोक्तफल प्राप्त्यर्थं ज्ञाताज्ञातकायिक- वाचिक-मानस सकलपापनिवृत्तिपूर्वकम् अमुककामनापूर्त्यै ब्रह्मार्चनं करिष्ये । तदङ्गत्वेन गौरीगणपत्यादि- पूजनं च करिष्ये ।"

एतदनन्तर, आराधक गौरी-गणेश, नवग्रह, षोडशमात्रिका आदि की पूजाएँ, समय एवं प्रयोजन के अनुरूप कर सकता है।

ब्रह्मा पूजन विधि

ब्रह्माजी का ध्यान - अब आराधक सर्वप्रथम अपने इष्टदेवता (ब्रह्माजी) का अधोलिखित मन्त्रों से ध्यान करे-

दिव्यरूपं सदा ध्यायेत् ब्रह्माणं तेजसाऽऽकुलम् ।

सावित्रीशक्तिसहितं परमात्मानमीश्वरम् ॥

चतुर्मुखं महाकायं वनमालाविभूषितम् ।

नवीनं नवरूपाढ्यं लोकानामभिलाषदम् ॥

आवाहन - पुनः देवता का आवाहन आराधक इन मन्त्रों से करे-

ॐ भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो

यो नः प्रचोदयात् ॐ ॥

इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत् ।

पिता नः स आशिषा द्रविणमिच्छमानः प्रथमच्छद् वराँ आविवेश ॥

एह्येहि विप्रेन्द्र पितामहादौ हंसाधिरूढ त्रिदशैकवन्दय ।

श्वेतोत्पलाभासकुशाम्बुहस्त गृहाण पूजां भगवन्नमस्ते ॥

आसन - तदनन्तर देवता को इन मन्त्रों का उच्चारण करते हुए आसन प्रदान करे-

किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित् कथाऽऽसीत् ।

यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः।।

ब्रह्मात्मभू सुरज्येष्ठ परमेष्ठि पितामह ।

ब्रह्मन् आसनं दिव्यं दास्येऽहं तुभ्यमीश्वर ॥

सन्निधान- पुनः अधोलिखित मन्त्र द्वारा देवता का सन्निधान करे-

हंस पृष्ठसमारूढ देवतागणपूजित !

ऊर्ध्वलोकपते देव अत्र त्वं सन्निधिं कुरु ॥

प्राणप्रतिष्ठा - विशिष्ट साधक प्राणप्रतिष्ठा के लिये-

ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हों ऊं क्षं सं हं सः ह्रीं ॐ हंसः ब्रह्मणः प्राणाः इह प्राणाः ।

ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हों ऊं क्षं सं हं सः ह्रीं ॐ हंसः ब्रह्मणः जीव इह स्थितः ॥

ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हों ॐ क्षं सं हंसः ह्रीं ॐ हंसः ब्रह्मणः सर्वेन्द्रियाणि इह स्थितानि ।

ॐ आं ह्रीं क्रौं यं रं लं वं शं षं सं हों ॐ क्षं सं हंसः ह्रीं ॐ हंसः ब्रह्मणः वाङ्मनस्त्वक् चक्षुश्श्रोत्र जिह्वा घ्राण प्राण इहा- गत्य सुखञ्चिरं तिष्ठन्तु स्वाहा।

इसके बाद अधोलिखित मन्त्र द्वारा देवता (ब्रह्मा) की सम्मुखस्थ मूर्ति में प्राणप्रतिष्ठा करे-

एतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे ।

तेन यज्ञमव तेन यज्ञपतिं तेन मामव ॥

ब्रह्मणः प्राणाः प्रतिष्ठन्तु स्त्रष्टु: प्राणाः क्षरन्तु च ।

अस्यै देव त्वमर्चायै मामहेति च कश्चन ॥

पाद्यपुनः अधोलिखित मन्त्र से पादप्रक्षालन हेतु देवता को पाद्य (जल) प्रदान करे-

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।

सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमीजनयन्देव एकः ॥

गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् ।

पाद्यं ददाम्यहं देव! गृहाणाशु नमोऽस्तुते ॥

अर्घ्य- पुनः आराधक अधोलिखित मन्त्र से देवता को अर्घ्य (पूजा द्रव्य) प्रदान करे-

किंस्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।

मनीषिणो मनसा पृच्छतेदु तद् यदध्यतिष्ठद् भुवनानि धारयन् ॥

अष्टगन्धसमायुक्तं स्वर्णपात्रप्रपूरितम् ।

अर्घ्यं गृहाण मद्दत्तं पद्मयोने नमोऽस्तु ते ॥

आचमनीय- एतदनन्तर आराधक देवता को आचमन हेतु जल प्रदान करे-

या ते धामानि परमाणि याऽवमा या मध्यमा विश्वकर्मन्नुतेमा ।

शिक्षा सखिभ्यो हविषि स्वधा वः स्वयं यजस्व तन्वं वृधानः ॥

कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम् ।

तोयमाचमनीयार्थं गृहाण परमेश्वर ॥

स्नानतदनन्तर, आराधक देवता को स्नान हेतु अधोलिखित मन्त्रोच्चारणपूर्वक जल प्रदान करे।

विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।

मुह्यन्त्वन्ये अमितः सपत्नां इहास्माकं मघवा सृरिरस्तु ॥

हंसपृष्ठसमारूढं देवतागणपूजितम् ।

स्वापयामि अहं देवं ब्रह्माणं कमलासनम् ॥

पञ्चामृत स्नानअधोलिखित मन्त्र से देवता को पञ्चामृत अर्पित करे-

ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।

सरस्वती तु पञ्चधा सोदेशेऽभवत् सरित् ॥

शुद्धोदकस्नान - एतदनन्तर आराधक द्वारा देवता को शुद्ध जल से स्नान हेतु अधोलिखित मन्त्रों से शुद्धोदक अर्पित करे-

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः

श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा

यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

गङ्गा च यमुना चैव गोदावरी सरस्वती ।

नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥

गायत्रीन्यास विधि

अब आराधक अपने में तथा देवता में अधोलिखित मन्त्रोच्चार पूर्वक न्यास करे-

ॐ मूर्ध्नि तत् नमः ।

ॐ मुखमण्डले सं नमः ।

ॐ कण्ठदेशे विं नमः ।

ॐ अङ्गसन्धिषु तुं नमः ।

ॐ हृन्मध्ये वं नमः ।

ॐ पार्श्वयोर्द्वयोः रें नमः ।

ॐ दक्षिणकुक्षौ णिं नमः ।

ॐ वामकुक्षौ यं नमः ।

ॐ कट्यां नाभौ भं नमः ।

ॐ पार्श्वयोर्द्वयोः गौ नमः ।

ॐ जङ्गयोः दें नमः ।

ॐ पादपद्मयोः वं नमः ।

ॐ अङ्गुष्ठयोः स्यं नमः ।

ॐ हृदये धीं नमः |

ॐ जानुमूले मं नमः ।

ॐ गुह्ये हिं नमः ।

ॐ हृदये धिं नमः ।

ॐ ओष्ठयोः यों नमः ।

ॐ नासिकाग्रे नं नमः ।

ॐ नेत्रे प्रं नमः ।

ॐ भ्रुवोर्मध्ये चों नमः ।

ॐ प्राणे दं नमः ।

ॐ ललाटान्ते यं नमः ।

ॐ केशे तं नमः ।

वस्त्रतदनन्तर आराधक को अधोलिखित मन्त्र से देवता को वस्त्र अर्पित करे-

वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।

स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥

हिरण्यगर्भ पुरुष प्रधानाव्यक्तरूपवत् ।

प्रसीद सम्मुखे भूत्वा वस्त्रं गृह्ण नमोऽस्तु ते ॥

यज्ञोपवीत- एतदनन्तर, देवता को यज्ञोपवीत समर्पित करे-

विश्वकर्मन् हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् ।

तस्मै विशः समनमन्त पूर्वीरयमुग्रो विहव्यो यथाऽसत् ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।

उपवीतं मया दत्तं गृहाणेदं चतुर्भुज ॥

गन्ध- फिर आराधक देवता को श्रद्धापूर्वक गन्धद्रव्य अर्पित करे-

चक्षुषः पिता मनसा हि धीरो धृतमेने अजनन्नम्नमाने ।

यदेदन्ता अददृहन्त पूर्व आदिद् द्यावापृथिवी अप्रथेताम् ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठ चन्दनं चारु प्रगृह्यताम् ॥

अक्षत - तब, आराधक देवता के लिये भक्तिपूर्वक अक्षत चढ़ाये -

विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत सन्दृक् ।

तेषामिष्टानि समिषा मदन्ति यत्रा सप्त ऋषीन् पर एकमाहुः ॥

अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।

मया निवेदिता भक्त्या गृहाण परमेश्वर ! ॥

पुष्प - एतदनन्तर, भक्त देवता की पूजा हेतु सुगन्धयुक्त पुष्प अर्पित करे-

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।

मयानीतानि पुष्पाणि गृहाण परमेश्वर ! ॥

ब्रह्मा की अङ्गपूजाविधि

आराधक रोली-कुङ्कुम मिश्रित अक्षत एवं पुष्पों से ब्रह्मा के एक एक नाम-मन्त्र पढ़ते हुए उनके एक-एक अङ्ग का पूजन करें ।

ॐ ब्रह्मणे नमः पादौ पूजयामि ।

ॐ हिरण्यगर्भाय नमः ऊरू पूजयामि ।

ॐ धात्रे नमः जानू पूजयामि ।

ॐ परमेष्ठिने नमः जङ्घे पूजयामि ।

ॐ वेधसे नमः गुह्यं पूजयामि ।

ॐ पद्मोद्भवाय नमः वस्ति पूजयामि ।

ॐ हंसवाहनाय नमः कटिं पूजयामि ।

ॐ अग्निरूपाय नमः उदरं पूजयामि ।

ॐ पद्मनाभाय नमः हृदयं पूजयामि ।

ॐ शतानन्दाय नमः वक्षं पूजयामि ।

ॐ सावित्रीपतये नमः बाहू पूजयामि ।

ॐ विधये नमः कण्ठं पूजयामि ।

ॐ ऋग्यजुःसामाथर्ववेदेभ्यो नमः मुखान् पूजयामि ।

ॐ कपालाय नमः कपोलं पूजयामि ।

ॐ चतुर्वक्त्राय नमः शिरं पूजयामि ।

ॐ ज्येष्ठाय नमः सर्वाङ्गानि पूजया ।

लोकपाल - पूजाविधि

ॐ इन्द्राय नमः पूर्वे इन्द्रं पूजयामि ।

ॐ अग्नये नमः आग्नेय्यां अग्निं पूजयामि ।

ॐ यमाय नमः दक्षिणे यमं पूजयामि ।

ॐ निर्ऋते नमः नैर्ऋत्ये निर्ऋतिं पूजयामि ।

ॐ वरुणाय नमः पश्चिमे वरुणं पूजयामि ।

ॐ वायवे नमः वायव्ये वायुं पूजयासि ।

ॐ सोमाय नमः उत्तरे सोमं पूजयामि ।

ॐ ईशानाय नमः ऐशान्यां ईशानं पूजयामि ।

ॐ ब्रह्मणे नमः ईशानपूर्वयोर्मध्ये ब्रह्माणं पूजयामि ।

ॐ अनन्ताय नमः नैर्ऋत्पश्चिमयोर्मध्ये अनन्तं पूजयामि ।

ॐ ऋग्वेदं पूर्वे पूजयामि ।

ॐ वेदाङ्गानि आग्नेय्यां पूजयामि ।

ॐ यजुर्वेदं दक्षिणे पूजयामि ।

ॐ धर्मशास्त्राणि नैर्ऋत्ये पूजयामि ।

ॐ सामवेदं प्राच्यां पूजयामि ।

ॐ पुराणानि वायव्ये पूजयामि ।

ॐ अथर्ववेदं उत्तरे पूजयामि ।

ॐ न्यायविस्तरान् ऐशान्यां पूजयामि ।

ॐ धर्माय नमः प्राच्यां धर्मं पूजयामि ।

ॐ अधर्माय नमः आग्नेय्याम् अधर्मं पूजयामि ।

ॐ ज्ञानाय नमः दक्षिणे ज्ञानं पूजयामि ।

ॐ अज्ञानाय नमः नैऋत्ये अज्ञानं पूजयामि ।

ॐ वैराग्याय नमः प्रतीच्यां वैराग्यं पूजयामि ।

ॐ अवैराग्याय नमः वायव्ये अवैराग्यं पूजयामि ।

ॐ ऐश्वर्याय नमः उत्तरे ऐश्वर्यं पूजयामि ।

ॐ अनैश्वर्याय नमः ईशाने अनैश्वर्यं पूजयामि ।

हृदयादिन्यास - तत्पश्चात् निम्नलिखित मन्त्रों से निर्दिष्ट अङ्ग का स्पर्श करता हुआ हृदयादि न्यास करे।

ॐ आपोहिष्ठा मयोभुवस्तान ऊर्जे दधातन ।

महे रणाय चक्षसे हृदयाय नमः ॥

ॐ ऋतं च सत्यं चाभीद्धात् तपसोऽध्यजायत ।

ततो रात्रिरजायत । ततः समुद्रोऽर्णवः ।

समुद्रादर्णवादधि संवत्सरो अजायत ।

अहोरात्राणि विदधद् विश्वस्य मिषतो वशी

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।

दिवं च पृथिवीं चान्तरिक्षमथो स्वः शिखायै वषट् ।

ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः ।

दृशे विश्वाय सूर्य स्वाहा-नेत्राभ्यां वौषट् ।

ॐ मर्माणि ते वर्मणा छादयामि, सोमस्त्वा राजाऽमृतेनानुवस्ताम् ।

उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वाऽनु देवामदत्तु कवचाय हूँ ॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्न: ।

आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुयश्च स्वाहा-

अस्त्राय फट् ॥

धूप - एतदनन्तर आराधक देवता को गन्धद्रव्य अर्पित करे-

यो नः पिता जनिता यो विधाता धामनि वेद भुवनानि विश्वा ।

यो देवानां नामधा एक एव तं सम्प्रश्रं भुवना यन्त्यन्या ॥

विश्वरूपनिराधार निरालम्ब निरामय ।

आगच्छ देव देवेश धूपोऽयं प्रतिगृह्यताम् ॥

दीप - पुनः देवता के सम्मुख भक्तिपूर्वक दीप जलावे-

त आऽयजन्त द्रविणं समस्मा ऋषयः सूर्वे जरितारो न भूना ।

असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥

कृष्णाजिनाम्बरधरं पद्महस्तं चतुर्भुजम् ।

वेदाधारं निरालम्बं दीपं वै दर्शयाम्यहम् ॥

नैवेदय - पुनः आराधक नीचे लिखे मन्त्र से ब्रह्मदेव के सम्मुख नैवेदय (भोग) प्रस्तुत करे -

परो दिवा पर एना पृथिव्या परोदेवेभिरसुरैर्य दस्ति ।

कँस्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त पूर्वे ॥

त्वया सृष्टं जगत् सर्वं सदेवासुरमानुषम् ।

नैवेदयं गृह्यतां देव ब्रह्मरूप नमोऽस्तुते ॥

फल- अब नीचे लिखा मन्त्र बोलते हुए देवता को मधुर फल अर्पित करे-

पद्मयोने चतुमूर्त्ते वेदगर्भ पितामह ।

फलं गृहाण देवत्वं यज्ञसंसिद्धिहेतवे ॥

दक्षिणा - अन्त में आराधक भक्तिपूर्वक देवता के प्रसाद की प्राप्ति हेतु देवता को नीचे लिखे मन्त्र से पुष्कल दक्षिणा अर्पित करे-

दक्षिणा प्रेमसहिता यथाशक्ति समर्थिता ।

अनन्तफलदामेनां गृहाण परमेश्वर ॥

प्रदक्षिणाइसके बाद, आराधक अधोलिखित मन्त्र से देवता की प्रदक्षिणा करे-

तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।

अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥

नं तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।

नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥

आर्ति (आरती) - तदनन्तर, आराधक अधोलिखित मन्त्र से भगवान् ब्रह्मा की आरती करे-

अनेकव्रतकर्ता त्वं सर्वेषां च पितामह ।

आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

पुष्पाञ्जलि - तब आराधक नीचे लिखे मन्त्रों से ब्रह्मा को पुष्पाञ्जलि अर्पित करे-

विश्वकर्मा ह्यजनिष्ट देव आदिगन्धर्वो अभवद् द्वितीयः ।

तृतीयः पिता जनितोषधीनामपां गर्भं व्यदधात् पुरुत्रा ॥

नमो विश्वसृजे तुभ्यं सत्याय परमेष्ठिने ।

देवाय देवपतये यज्ञानां पतये नमः ॥

नमस्कार - एतदनन्तर, आराधक अधोलिखित मन्त्र से देवता को नमस्कार करे-

सृजति कमलसंस्थो दृश्यमात्रं सदा यो,

निखिलनिगमतत्त्वं ज्ञानिनां च प्रधानम् ।

अपरिहतसमाधिं सत्यसङ्कल्पमेतम्,

परिविमलचरित्रं नौमि तं हंसवाहम् ॥

अक्षमालां स्रुवं दक्षे वामे स्रुचं कमण्डलुम् ।

लम्बकूर्च च जटिलं ब्रह्माणं वै नमोऽस्तु ते ॥

प्रार्थना - अन्त में आराधक देवता से अधोलिखित मन्त्रोच्चारणपूर्वक विनम्र प्रार्थना करे-

कृष्णाजिनाम्बरधर पद्मासन चतुर्मुख ।

जटाधर जगत्त्रात प्रसीद कमलोद्भव ॥

पद्मयोनि चतुर्मूर्तिः वेदव्यासपितामहः ।

यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमोनमः ॥

विद्याधराय देवाय ज्ञानगम्याय सूरये ।

कमण्डल्वक्षमालास्रुक्स्रुवहस्ताय ते नमः ॥

इस तरह ब्रह्मा जी की पूजा सम्पन्न कर, तदनन्तर स्वाभीष्टसिद्ध्यर्थ देवता के मन्त्र, स्तोत्र आदि का जप पाठ आरम्भ करना चाहिये ।

इति:ब्रह्मा पूजन विधि ॥

Post a Comment

0 Comments