पूजन विधि, ज्योतिष, स्तोत्र संग्रह, व्रत कथाएँ, मुहूर्त, पुजन सामाग्री आदि

कामकलाकाली खण्ड पटल ११

कामकलाकाली खण्ड पटल ११     

महाकालसंहिता कामकलाकाली खण्ड पटल ११ में प्रारम्भ में पूर्व चर्चित देवी के अमृतन्यास की विधि और उस का मन्त्र बतलाया गया है। उक्त मन्त्र के द्वारा कलश में अमृत की स्थापना कर काली का आवाहन करें। उसके पहले पचीस तत्त्वों के लिये पचीस पात्रों की स्थापना का वर्णन भी किया गया है। पात्राधार की स्थापना फिर उस पर कलश की स्थापना कर दोनों की पूजा करनी चाहिये । पुनः स्तम्भन आदि पञ्चमुद्राओं को प्रदर्शित करना चाहिये । ये मुद्रायें महाकला हैं। उसी समय पञ्चविद्या का उच्चारण करने की भी चर्चा है। इसके बाद पाँचों विद्याओं अर्थात् मन्त्रों का स्वरूपवर्णन इस पटल में प्रस्तुत है । अन्त में बतलाया गया है कि ये विद्यायें समस्त दोषों का नाश कर देती हैं।

कामकलाकाली खण्ड पटल ११

महाकालसंहिता कामकलाकाली खण्ड पटल ११     

Mahakaal samhita kaam kalaa kaali khanda patal 11

महाकालसंहिता कामकलाकालीखण्ड: एकादशतमः पटलः

महाकालसंहिता कामकलाखण्ड एकादश पटल

महाकालसंहिता कामकलाकालीखण्ड ग्यारहवां पटल

महाकालसंहिता

कामकलाखण्ड:

(कामकलाकालीखण्ड:)

एकादशतमः पटलः

महाकाल उवाच-

ततः परं प्रकुर्वीत न्यासं देव्यमृतान्वयम् ।

दोषनाशगुणाधिक्ये जायेते तेन निश्चितम् ॥ १ ॥

न्यासस्यास्यामृताख्यस्य कात्यायन ऋषिर्मतः ।

छन्दो विराडिति ख्यातं काली कामकला सुरी ॥ २ ॥

कामबीजं कीलकं स्याद् योगिनी शक्तिरुच्यते ।

वधूबीजमिह प्रोक्तं विनियोगः प्रकीर्तितः ॥ ३ ॥

आनन्दानुभवायोच्चैरथवा सर्वसिद्धये ।

पञ्चविंशतिपात्राणि पूर्वोक्तानि प्रकल्पयेत् ॥ ४ ॥

साधाराणि क्रमाद् देवि व्यत्यासं नैव कल्पयेत् ।

एतन्त्र्यासे प्रात्यहिके प्रोक्तं मुक्त्वा समाचरेत् ॥ ५ ॥

महाकाल ने कहा- हे देवि ! इसके बाद अमृतन्यास करना चाहिये। उससे दोषनाश और गुणों की अधिकता निश्चित रूप से होती है । इस अमृत न्यास के ऋषि कात्यायन हैं, छन्द विराट् है, कामकलाकाली देवता है, कामबीज कीलक है, योगिनी शक्ति है और वधू बीज है। यही इसका विनियोग है जो आनन्द के उच्च अनुभव अथवा सर्वसिद्धि के लिये किया जाता है। पूर्वोक्त पचीस पात्रों की प्रकल्पना करे । हे देवि! इनके आधार भी उसी क्रम से बनाये, उल्टा क्रम न करे । प्रत्यहिक (प्रतिदिन किये जाने वाले प्रकरण) में उक्त न्यास को छोड़कर इस न्यास में पात्रों की कल्पना करणीय होती है ॥ १-५ ॥

ज्ञानेच्छाकृतिधर्माश्च वैराग्यैश्वर्य्यमित्यपि ।

शक्तिः कैवल्यमुत्साह धैर्य्यं गुह्यविवेककौ ॥ ६ ॥

विकारः सुखमानन्दः सञ्ज्ञा पुण्यं क्रिया तथा ।

विकृतिः प्रकृतिश्चैवाहङ्कारो महदादिकः ॥ ७ ॥

तन्मात्रं लिङ्गपरमात्मानौ चेति प्रकीर्तितौ ।

पुनस्तत्त्वान्तरं पञ्चविंशं देवि निशामय ॥ ८ ॥

शिवेश्वरौ शुद्धविद्ये लिङ्गजीवात्मसूक्ष्मकाः ।

अविद्या नियतिः कालः कला रागः कुलामृतम् ॥ ९ ॥

बुद्धिर्माया मनः कामो रजः सत्त्वं तमस्तथा ।

युक्तिः सिद्धिः सामरस्यं पञ्चविंशमिदं क्रमात् ॥ १० ॥

शिरो ललाटास्यकण्ठाः स्कन्धौ चापि कफोणिकौ ।

मणिबन्धावङ्गुलीनां मूलाग्रौ परिकीर्त्तितौ ॥ ११ ॥

वङ्गणौ जानुनी गुल्फौ पादाङ्गुल्यङ्घ्रिकाप्रकाः ।

व्यापकं सर्वशारीरं पञ्चविंशतमं प्रिये ॥ १२ ॥

ज्ञान, इच्छा, कृति, धर्म, वैराग्य, ऐश्वर्य, शक्ति, कैवल्य, उत्साह, धैर्य, गुह्य, विवेक, विकार, सुख, आनन्द, सञ्ज्ञा, पुण्य, क्रिया, विकृति, प्रकृति, अहङ्कार, महत् आदि तन्मात्र, लिङ्ग, परमात्मा (ये पचीस तत्त्व हैं जिनका न्यास करना होता है) । हे देवि! अब दूसरे पचीस तत्त्वों को सुनो। शिव (शिवा या शक्ति) ईश्वर, शुद्धविद्या, लिङ्ग, जीवात्मा, सूक्ष्मतत्त्व, अविद्या, नियति, काल, कला, राग, कलामृत, बुद्धि, माया, मन, काम, रजस्, सत्त्व, तमस्, युक्ति, सिद्धि, सामरस्य (ये पचीस तत्त्व हैं) । शिर, ललाट, मुख, कण्ठ, दोनों कन्धे दोनों कफोणिक (= कुहनी), दोनों मणिबन्ध (= कलाई), दोनों पादाङ्गुलियाँ के मूल (उन अङ्गुलियों के) अग्रभाग, दोनों वङ्गण, दोनों घुटने, दोनों टखने, दोनों पैर, उनकी अगुलियाँ, पैर का अग्रभाग, व्यापक समस्त शरीर हे प्रिये! (ये पचीस अङ्ग हैं जिनमें तत्त्वों का न्यास करना चाहिये) ॥ ६-१२ ॥

तार वाग्भवहीकूर्चवधूलक्ष्मीमनोभुवाम् ।

पाशाङ्कुशमहाक्रोधभूतप्रासादविद्युताम् ॥ १३ ॥

पराचण्डामृतप्रेताः फेत्कारी शाकिनी रतिः ।

पञ्चकूटास्तात्पुरुषाश्चामुण्डा भैरवीविषा: ॥ १४ ॥

ब्रह्मवेतालभारुण्डा नीलद्रावणमानसाः ।

वज्रशाङ्करकापालरौद्रानन्दगरुत्मताम् ।। १५ ।।

चत्वारिंशच्च बीजानामुद्धरेत् प्रथमं सुधीः ।

इदममृतीकृत्येति पदं दद्यात् ततः परम् ॥ १६ ॥

परमात्मनीति संलिख्य (पञ्च वा) रमितीरयेत् ।

जुषस्व वह्निजायान्त एकषष्ट्यक्षरो मनुः ॥ १७ ॥

प्रतिवारं मन्त्रपाठं सकृद्वापि प्रयोजयेत् ।

ज्ञानात्मने शिवायेति प्रोक्त्वा शीर्षं न्यसेत् प्रिये ॥ १८ ॥

एवं पूर्वोक्तविधिना त्रितयं त्रितयं वदेत् ।

प्रोक्षण्यादाय पीयूषं तत्तत्पात्रे निवेशयेत् ॥ १९ ॥

तेनैव मन्त्रेण सकृत्प्रतिवारमथापि वा ।

पुनरादाय षट्पात्राण्यन्यानि परिकल्पयेत् ॥ २० ॥

तार, वाग्भव, लज्जा, कूर्च, वधू, लक्ष्मी, काम, पाश, अङ्कुश, महाक्रोध, भूत, प्रासाद, विद्युत्, परा, चण्ड, अमृत, प्रेत, फेत्कारी, शाकिनी, रति, तत्पुरुष आदि पञ्चकूट, चामुण्डा, भैरवी, विष, ब्रह्म, बेताल, भारुण्ड, नील, द्रावण, मानस, वज्र, शङ्कर, कपाल, रौद्र, आनन्द, गरुड इन चालिस बीजाक्षरों का उद्धार विद्वान् पहले करे । इसके बाद 'इदममृतीकृत्य' पद कहना चाहिये । इसके बाद 'परमात्मनि' लिखकर 'पञ्च वारं' कहे । तत्पश्चात् 'जुषस्व' कहकर अन्त में वह्निजाया कहे । यह मन्त्र इकसठ अक्षरों वाला है। मन्त्र –

१. ॐ ऐं ह्रीं हूं स्त्रीं श्रीं क्लीं आं क्रों क्षूं स्क्रों हौं ब्लौं स्हक्लह्रीं फ्रों ग्लूं स्हौः ह्स्ख्फ्रें फ्रें क्लूं क्षमब्लहकयह्री रजहलक्षमऊं हक्लह्रवडकखऐं कसवहलक्षमऔं ब्रकम्लब्ल क्लऊं क्रैं सौः ज्रं रम्लब्रीं सफहलक्षूं प्री ज्रौं हम्रीं ह्रीं ध्रीं लक्षमह्रजरक्रव्यऊं थ्रीं द्रैं भ्रूं क्रौं ज्ञानात्मने शिवाय इदममृतीकृत्य परमात्मनि हत्वा स्वयं जुषस्व स्वाहा । (यह प्रथम मन्त्र हुआ जिससे शिर का न्यास होता है) इसी प्रकार अन्य अङ्गों के न्यास के लिये चौबीस मन्त्र और हैं जिनका संक्षिप्त रूप निम्नलिखित है-

२. ॐ ऐं ह्रीं हूं... इच्छात्मने ईश्वराय इदममृतीकृत्य... स्वाहा इति ललाटे ।

३. ॐ ऐं ह्रीं हूं... कृत्यात्मने शुद्धयै इदममृतीकृत्य... स्वाहा इति मुखे ।

४. ॐ ऐं ह्रीं हूं... धर्मात्मने विद्यायै इदममृतीकृत्य... स्वाहा इति कण्ठे ।

५. ॐ ऐं ह्रीं हूं... वैराग्यात्मने लिङ्गाय इदममृतीकृत्य ... स्वाहा इति दक्षस्कन्धे ।

६. ॐ ऐं ह्रीं हूं... ऐश्वर्यात्मने जीवाय इदममृतीकृत्य ... स्वाहा इति वामस्कन्धे ।

७. ॐ ऐं ह्रीं हूं... शक्त्यात्मने आत्मने इदममृतीकृत्य ... स्वाहा इति दक्षकफोणौ ।

८. ॐ ऐं ह्रीं हूं... कैवल्यात्मने सूक्ष्माय इदममृतीकृत्य ... स्वाहा इति वामकफोणौ ।

९. ॐ ऐं ह्रीं हूं... उत्साहात्मने अविद्यायै इदममृतीकृत्य ... स्वाहा इति दक्षमणिबन्धे ।

१०. ॐ ऐं ह्रीं हूं... धैर्यात्मने नियत्यै इदममृतीकृत्य... स्वाहा इति वाममणि बन्धे ।

११. ॐ ऐं ह्रीं हूं... गुह्यात्मने कालाय इदममृतीकृत्य... स्वाहा इति दक्षकराङ्गुलि मूले ।

१२. ॐ ऐं ह्रीं हूं... विवेकात्मने कलायै इदममृतीकृत्य... स्वाहा इति वामकराङ्गुलि मूले।

१३. ॐ ऐं ह्रीं हूं... विकारात्मने रागाय इदममृतीकृत्य ... स्वाहा इति दक्ष कराये ।

१४. ॐ ऐं ह्रीं हूं... सुखात्मने कुलाय इदममृतीकृत्य ... स्वाहा इति वामकराग्रे ।

१५. ॐ ऐं ह्रीं हूं... आनन्दात्मने अमृताय इदममृतीकृत्य... स्वाहा इति दक्ष वङ्गणे ।

१६. ॐ ऐं ह्रीं हूं... सञ्ज्ञात्मने बुद्धयै इदममृतीकृत्य... स्वाहा इति वामवङ्गणे ।

१७. ॐ ऐं ह्रीं हूं... पुण्यात्मने मायायै इदममृतीकृत्य ... स्वाहा इति दक्षजानौ ।

१८. ॐ ऐं ह्रीं हूं... क्रियात्मने मनसे इदममृतीकृत्य... स्वाहा इति वाम जानौ ।

१९. ॐ ऐं ह्रीं हूं... विकृत्यात्मने कामाय इदममृतीकृत्य... स्वाहा इति दक्ष गुल्फे ।

२०. ॐ ऐं ह्रीं हूं... प्रकृत्यात्मने रज से इदममृतीकृत्य ... स्वाहा इति वामगुल्फे ।

२१. ॐ ऐं ह्रीं हूं... अहङ्कारात्मने सत्त्वाय इदममृतीकृत्य... स्वाहा इति दक्षपादे ।

२२. ॐ ऐं ह्रीं हूं... महदात्मने तमसे इदममृतीकृत्य... स्वाहा इति वामपादे ।

२३. ॐ ऐं ह्रीं हूं... तन्मात्रात्मने युक्यै इदममृतीकृत्य... स्वाहा इति दक्षपादाग्रे ।

२४. ॐ ऐं ह्रीं हूं... लिङ्गात्मने सिद्धयै इदममृतीकृत्य... स्वाहा इति वामपादाग्रे ।

२५. ॐ ऐं ह्रीं हूं... परमात्मने सामरस्याय इदममृतीकृत्य... स्वाहा इति व्यापके ।

मन्त्र का पाठ प्रत्येक बार अथवा एक ही बार किया जाना चाहिये । हे प्रिये! 'ज्ञानात्मने शिवाय' कहकर शिर का न्यास करना चाहिये। इसी प्रकार पूर्वोक्त विधि से तीन-तीन बार कहना चाहिये। प्रोक्षणी को लेकर उसी मन्त्र से एक बार अथवा प्रत्येक बार पढ़ते हुए अमृत (=सुरा) को तत्तत् पात्रों में रखना चाहिये। फिर अन्य छह पात्रों को लेकर (न्यास के लिये) रखना चाहिये ।। १३-२० ॥

वीरो भोगः शक्तिकुलं गुरुदैवतमेव च ।

तत्रैकषष्ट्यक्षरिणा प्रत्येकं मनुनार्च्चयेत् ॥ २१ ॥

सामरस्यं च निर्वाणमत्रैव समये चरेत् ।

वक्ष्यमाणेन मन्त्रेण तद्वस्तु स्थापयेद् घटे ॥ २२ ॥

प्रणवः शाकिनी कूर्च फेत्कारीभोगमन्मथाः ।

लज्जाप्रेतरमामैधसुधाकालीरतिक्रमाः ॥ २३ ॥

संहारानाख्यभासाज्ञाविशुद्ध्यनाहतप्रभाः ।

बृहद्रथन्तरज्येष्ठपुण्डरीकमहाव्रतान् ।। २४ ।।

सौत्रामण्यश्वमेधैडाविश्वजित्सिद्धवारुणान् ।

कूटानष्टादशैतांस्तु प्रोच्चरेत्तदनन्तरम् ॥ २५ ॥

पञ्चामृतं समुद्धृत्य सुधारूपेण चोद्धरेत् ।

कुम्भेऽस्मिन् संविश द्वन्द्वं तिष्ठापि सन्निधिं कुरु ॥ २६ ॥

सप्तविंशत्सुधादीनि प्रतिलोमं ततो वदेत् ।

अन्तेऽस्त्रत्रितयं हार्दवह्निजायान्तगो मनुः ॥ २७ ॥

(इन पात्रों के नाम हैं—) वीर भोग शक्ति कुल गुरु और देवता । इकसठ अक्षरों वाले मन्त्र से प्रत्येक का पूजन करना चाहिये। इसी समय में सामरस्य और निर्वाण न्यास भी करना चाहिये । तत्पश्चात् वक्ष्यमाण मन्त्र से उस वस्तु को घट में रखे । मन्त्र - प्रणव शाकिनी कूर्च फेत्कारी भोग मन्मथ लज्जा प्रेत रमा मेधा सुधा काली रति क्रम संहार अनाख्या भासा विशुद्धि अनाहत प्रभा बृहद् रथन्तर ज्येष्ठ पुण्डरीक महाव्रत सौत्रामणी अश्वमेध एडा विश्वजित् सिद्ध वरुण इन अट्ठारह कूटबीजों का उच्चारण करे । उसके बाद 'पञ्चामृत' कहकर 'सुधारूपेण' कहे। 'कुम्भेऽस्मिन् के बाद 'संविश' और 'तिष्ठ' को दो-दो बार कहे। इसके बाद सुधा आदि सत्ताईस वर्णों को उल्टे कहना चाहिये । अन्त में तीन अस्त्र और हृदय मन्त्र एवं स्वाहा कहे । ( मन्त्र - ॐ फ्रें हूं ह्स्ख्फ्रें ह्स्ख्फ्रीं क्लीं ह्रीं स्हौः श्रीं ऐं ग्लूं क्रीं क्लूं भ्रीं स्हक्षमलव्य्रऊँ क्षस्हम्लव्य्रऊँ क्षह्रम्लव्य्रऊँ क्षस्हम्लव्य्रईऊँ क्षह्रम्लव्य्रईऊँ क्षरहम्लव्य्रऊँ सलहक्षचलहक्षजलहक्ष जक्षज्रैं स्हकह्रलह्रीं सक्लह्रकह्रीं सक्लह्रीं फ्लसह्रस्हव्य्रऊँ सक्ष्मह्रक्षम्लीं ग्लरक्षकफ्रथ्रक्लीं ह्रस्लहसकह्रीं रलहक्षक्लस्हफ्रूं क्षक्षक्ष्लफ्रचक्षक्षौं ख्ल्ह्रब्नमक्षरछ्रीं ह्रहलव्य्रक्रऊँ पञ्चामृतं सुधारूपेण कुम्भेस्मिन् संविश संविश तिष्ठ तिष्ठ सन्निधिं कुरु कुरु सन्निधिं तिष्ठ तिष्ठ संविश संविशास्मिन् कुम्भे सुधारूपेण पञ्चामृतम् फट् फट् फट् नमः स्वाहा ) ॥ २१-२७ ॥

इति संस्थाप्य पीयूषं कुम्भे आवाह्य कालिकाम् ।

पुष्पस्त्रजाच्छाद्य घटमृत्विङ्नागाङ्कमण्डितम् ॥ २८ ॥

दशोपचारैः सम्पूज्य स्तुत्वा नत्वा विधूप्य च ।

पञ्चविंशतिपात्राणां देव्या मध्ये च सस्मितम् ॥ २९ ॥

पात्र संस्थाप्य साधारं योनिमुद्रां प्रदर्श्य च ।

भूमौ त्रिकोणमालिख्य तद्बहिश्चतुरस्त्रकम् ॥ ३० ॥

आधारशक्तिं सम्पूज्य पात्रं तस्योपरि न्यसेत् ।

मूलेन पात्रं संवीक्ष्य शाकिन्यस्त्रेण क्षालनम् ॥ ३१ ॥

तेनैव ताडनं कृत्वा कवचेनावगुण्ठयेत् ।

पुनरन्यघटस्थायिद्रव्यं दक्षिणतो न्यसेत् ॥ ३२ ॥

पात्रं वामकरे कृत्वा मनुनानेन पूजयेत् ।

ऊहः सर्वत्र कर्त्तव्यः स्वेष्टदेव्यास्तु नामनि ॥ ३३ ॥

तारं त्रपां तथा कूर्चं योगिनी शाकिनीमपि ।

काकिनीं खेचरी नागं भारुण्डां त्रिशिखामपि ॥ ३४ ॥

प्रोच्चार्य वामहस्ते तु देव्याः पात्रं निधापयेत् ।

ततस्तारं च मायां च शाकिनीं त्रिपुटां स्मरम् ॥ ३५ ॥

मोहाद्ध्युपान्नाशनाय नम उच्चारयेत्सुधीः ।

डाकिनीहीरमाकालवेदिसानुबलिस्त्रियः ॥ ३६ ॥

उच्चार्य्यं सोऽहं देव्यर्घ्यपात्राधारमितीरयेत् ।

साधयामि नमः प्रोच्य धूपयेत्संविदापुरैः ॥ ३७ ॥

सम्पूज्य पात्राधारं हि पात्रं सम्पूजयेत्ततः ।

इस प्रकार कलश के अन्दर अमृत रख कर उसमें कालिका देवी का आवाहन करना चाहिये । ऊपर ऋत्विक् नाग अङ्क (= ९८४) लिखे हुए घट को फूल की माला से ढँक कर दश उपचार से उसका पूजन करे। स्तुति प्रणाम और धूपदान करने के बाद पचीस पात्रों के मध्य में देवी के पात्र को आधारसहित मन्द मुस्कान के साथ स्थापित करे । बाद में योनिमुद्रा का प्रदर्शन करे। भूमि पर त्रिकोण और उसके बाहर चतुर्भुज बनाये । तत्पश्चात् आधारशक्ति की पूजा कर उसके ऊपर पात्र को रखे । मूल मन्त्र से पात्र का संवीक्षण शाकिनी अस्त्र से उसका क्षालन करना चाहिये । उसी से ताडन कर कवच से अवगुण्ठन करना चाहिये। फिर अन्य घट में स्थित द्रव्य का दक्षिण में न्यास करना चाहिये । ततः पात्र को बायें हाथ पर रखकर निम्नलिखित मन्त्र से पूजन करना चाहिये। अपने इष्ट देवता के नाम में सर्वत्र ऊह करना चाहिये । मन्त्र -तार, लज्जा, कूर्च, योगिनी, शाकिनी, काकिनी, खेचरी, नाग, भारुण्डा, त्रिशिखा का उच्चारण करे (ओं ह्रीं हूं छ्रीं फ्रें फ्रीं ख्फ़्रौं ब्रीं प्रीं क्रीं) उक्त मन्त्र को पढ़कर देवी के बायें हाथ में पात्र रख दे। इसके बाद तार, माया, शाकिनी, त्रिपुटा, स्मर बीजों को कहने के बाद विद्वान् 'मोहाद्ध्युपान्नाशनाय नमः' का उच्चारण कर 'सोऽहं देव्यर्धपात्राधारं साधयामि नमः' कहकर धूप दे (मन्त्र- ओं ह्रीं फ्रें प्लूं क्लीं मोहाद्धयूपान्नाशाय नमः । यह सन्धूपन मन्त्र है। इसके बाद पात्राधार मन्त्र इस प्रकार है - ख्फ्रें ह्रीं श्रीं जूं क्लीं रह्रीं रछ्रीं स्त्रीं सोऽहं कामकलाकाली- देव्यर्घपात्राधारं साधयामि नमः) संविदापुरों (मन से कल्पित वस्तुओं के द्वारा अथवा ध्यान किये गये पुष्पों या गुग्गुलु के द्वारा ? ) पात्राधार की पूजा कर उसके बाद पात्र की पूजा करे ।। २८-३८ ॥

डाकिनीं च त्रपां लक्ष्मीं तारकं कोणखेदकौ ॥ ३८ ॥

आग्नेयास्त्रं सवामश्रुक् कूटं बर्हिरथं तथा ।

धर्म्याग्निसोमसूर्यांश्च सकलान्नम ईरयेत् ॥ ३९ ॥

त्रपां रमां समुच्चार्य्याक्षरं यश हवर्गकम् ।

धूम्रार्चिर्नीलरक्ता च कपिला विस्फुलिङ्गिनी ॥ ४० ॥

ज्वालिन्यर्चिष्मती हव्यवाहिनी कव्यवाहिनी ।

रौद्री संहारिणी चेति कलां श्रीपादुकां नमः ॥ ४१ ॥

इत्याधारं पुनश्चार्घ्यपात्रगर्भं विधूपयेत् ।

वक्ष्यमाणेन विधिना सुगन्धिद्रव्यविस्तरैः ॥ ४२ ॥

तारं लज्जां च लक्ष्मी च कामं मुक्तां नृसिंहकम् ।

सन्धूप्य विन्यसेत्पात्रं त्रिपाद्यां साधकोत्तमः ॥ ४३ ॥

लज्जां लक्ष्मी स्मरं कूर्च डाकिनी शाकिनीं बलिम् ।

सोऽहमम्बार्घ्यपात्रमुक्त्वा स्थापयामि नमो वदेत् ॥ ४४ ॥

डाकिनी, लज्जा, लक्ष्मी, तारक, कोण, खेदक, आग्नेयास्त्र, वामश्रुक, कूट, बर्हिरथ, धर्म्य, अग्नि, सोम और सूर्य सबको 'नमः' ऐसा कहना चाहिये । (मन्त्र- ख्फ्रें ह्रीं श्रीं रां री रूं रक्षम्लह्रकसछव्य्रऊं.... वामश्रुक्, क्षलहक्षम्लक्लीं धर्म्याग्निसोम- सूर्यान् सकलान् नमः) इसके बाद त्रपा रमा बीजों का उच्चारण कर यवर्ग शवर्ग तथा ह का उच्चारण करे । इसके बाद धूम्रार्चि नीलरक्ता कपिला विस्फुलिङ्गिनी ज्वालिनी अर्चिष्मती हव्यवाहिनी कव्यवाहिनी य र ल व श ष स ह धूग्रार्चिनीलिरक्ताकपिला...... चेति कलां श्रीपादुका नमः । इससे आधारपात्र और अर्घ्यपात्र की धूप करनी चाहिये । यह धूपन वक्ष्यमाण मन्त्र से सुगन्धित अधिकाधिक द्रव्यों के द्वारा किया जाना चाहिये । तार, लज्जा, लक्ष्मी, काम, मुक्ता, नृसिंह इससे धूपित कर साधक पात्र को त्रिपादी में रखे (मन्त्र इस प्रकार है - ॐ ह्रीं श्रीं क्लीं क्ष्रीं क्षौं)। इसके बाद लज्जा, लक्ष्मी, काम, कूर्च, डाकिनी, शाकिनी, बलि बीजों का उच्चारण कर 'सोऽहमम्बार्ध्य- पात्रं स्थापयामि नमः' कहे (मन्त्र इस प्रकार है- ह्रीं श्रीं क्लीं हूँ ख्फ्रें फ्रें रछ्रीं सोऽहमम्बार्घ्यपात्रं स्थापयामि नमः) ॥ ३८-४४ ॥

अथ साधारमर्घ्यं तं पूजयेत् परमेश्वरि ।

लज्जां लक्ष्मीं रुषं कामं योगिनीं शाकिनीं सुधाम् ॥ ४५ ॥

क्षेत्रपालं गारुडञ्च कूटं च द्वादशाहकम् ।

सिद्धिप्रदद्वादशकलात्मने सूर्येति कीर्तयेत् ॥ ४६ ॥

मण्डलायार्घ्यपात्राय नम उच्चारयेत्ततः ।

त्रिपां लक्ष्मी स्मरं कूर्चं वक्ष्यमाणकलादिभिः ॥ ४७ ॥

श्रीपादुकां नम इति पूजयेत्तदनन्तरम् ।

तपिनी तापिनी चैव भ्रामरी क्लेदिनी तथा ॥ ४८ ॥

शोधिनी रोधिनी चैव वारुण्याकर्षिणी तथा ।

सुषुम्णा वृष्टिवाहा च ज्येष्ठा चैव हिरण्यका ॥ ४९ ॥

पूजयित्वा वामभागे सिन्दूरैर्मण्डलं चरेत् ।

उत्थाप्य दक्षिणाद्भागाद्वक्ष्यमाणमनुं वदन् ॥ ५० ॥

स्थापयेत् पूर्णकुम्भं तं वामभागस्य मण्डले ।

प्रणवं वाग्भवं लज्जां लक्ष्मीं कामं च शाकिनीम् ॥ ५१ ॥

योगिनीं त्रिशिखां कूर्चं फेत्कारीजम्भपङ्कयः ।

सिन्दूरगन्धपुष्पाद्यैः कुलकुम्भं प्रपूजयेत् ॥ ५२ ॥

हे परमेश्वरि! इसके बाद आधारसहित अर्घ्य की पूजा करे । लज्जा लक्ष्मी, क्रोध, काम, योगिनी, शाकिनी, सुधा, क्षेत्रपाल, गरुड बीजों को कहकर 'द्वादशाहकं सिद्धिप्रदद्वादशकलात्मने सूर्यमण्डलायार्घ्यपात्राय नमः' कहे। (मन्त्र - ह्रीं श्रीं हूं क्लीं, छ्रीं फ्रें ग्लूं क्षौं क्रौं क्षलहक्षम्लब्रौं सिद्धिप्रदद्वादशकलात्मने सूर्यमण्डलायार्घ्यपात्राय नमः) । इसके बाद त्रपा लक्ष्मी स्मर कूर्च को कहकर 'वक्ष्यमाण कलादिभिः श्रीपादुकां नमः' से पूजा करनी चाहिये । ( मन्त्र - ह्रीं श्रीं क्लीं हूं..... नमः । यहाँ पर एक-एक कला को लेकर मन्त्र पाठ होगा। उदाहरण के लिये ह्रीं श्रीं क्लीं हूं तपिनीकलां श्रीपादुकां नमः । इसी प्रकार तापिनी भ्रामरी आदि वक्ष्यमाण कलाओं के सन्दर्भ में भी पूजा मन्त्र बनेगा - ह्रीं ...तापिनी कलां नमः, ह्रीं..... भ्रामरी कलां..... नमः इत्यादि) । (कलाओं के नाम निम्नलिखित हैं-) तपिनी, तापिनी, भ्रामरी, क्लेदिनी, शोधिनी, रोधिनी, वारुणी, आकर्षिणी, सुषुम्णा, वृष्टिवाहा, ज्येष्ठा और हिरण्यका । इनकी पूजा करने के बाद वामभाग में सिन्दूर के द्वारा मण्डल बनाये । ततः दाहिने ओर से पूर्णकुम्भ को उठाकर वक्ष्यमाण मन्त्र का उच्चारण करते हुए उसको वामभागस्थ मण्डल में रखना चाहिये। प्रणव वाग्भव. लज्जा. लक्ष्मी, काम, शाकिनी, योगिनी, त्रिशिखा, कूर्च, फेत्कारी जम्भ और पङ्कि (मन्त्र इस प्रकार है - ॐ ऐं ह्रीं श्रीं क्लीं फ्रें छ्रीं क्रीं हूं ह्स्ख्फ्रें ख्फ्रौं रध्रौं) इस मन्त्र से कुलकुम्भ की पूजा सिन्दूर,गन्ध, पुष्प आदि से करनी चाहिये ॥ ४५-५२ ॥

सृष्ट्या स्थित्या च संहारानाख्याभासाख्यकूटकैः ।

ततो लज्जां रमां कूर्चं कूटं संहारमेव च ॥ ५३ ॥

हिरण्यगर्भकूटं च आनन्द भैरवाय च ।

वौषट् त्रिवारमुच्चार्य्य कराभ्यां कुम्भमुद्धरेत् ॥ ५४ ॥

तीर्थसंस्थापने कुम्भे पूर्वोक्तं मन्त्रमुच्चरन् ।

शतार्णं मन्त्रमथवा सहस्त्रार्णमथापि वा ।। ५५ ।।

जपन्पात्रं पूरयीत निःशब्द सूक्ष्मधारया ।  

तारं मैधं त्रपां लक्ष्मी स्मरकूर्ची च शाकिनीम् ॥ ५६ ॥

उच्चार्य वक्ष्यमाणेन श्लोकेन पिहितं चरेत् ।

ब्रह्माण्डखण्डसम्भूतपीयूषसमतावह ॥ ५७ ॥

आपूरितमहापात्र त्वमशेषरसं वहेः ।

सृष्टि स्थिति संहार अनाख्या भासा नामक कूटों फिर लज्जा रमा कूर्च संहारकूट हिरण्यगर्भकूट के बाद 'आनन्दभैरवाय' कहे। फिर 'वौषट्' कहे। सम्पूर्ण मन्त्र का तीन बार उच्चारण करे ( मन्त्र इस प्रकार है- रक्षख्रऊं रक्षक्रूं स्हक्षम्लव्य्रऊं क्षस्हम्लव्य्रऊं क्षह्रम्लव्य्रऊं ह्रीं श्रीं हूं स्हक्षम्लव्य्रऊं स्हक्षम्लव्य्रई आनन्दभैरवाय वौषट् ) । कुम्भ में तीर्थ डालने के समय एक सौ या एक हजार वर्ण वाले मन्त्र का जप करता हुआ साधक निःशब्द सूक्ष्मधारा से घट को पूरित करे। इसके बाद तार मेधा त्रपा लक्ष्मी, स्मर, कूर्च, शाकिनी बीजों का उच्चारण कर वक्ष्यमाण श्लोक से उसको ढँक दे ।

( मन्त्र इस प्रकार है - ॐ ऐं ह्रीं श्रीं क्लीं हूं फ्रें)

ब्रह्माण्डखण्डसम्भूत पीयूषसमतावह ।

आपूरित महापात्र त्वमशेषरसं वहेः॥

(हे ब्रह्माण्ड के खण्ड से उत्पन्न अमृत तुल्यता वाले भरे गये महापात्र तुम समस्त रसों को धारण करो ) ।। ५३-५८ ॥

अमृतं नाभसं कूटं सिद्धकूटं समुच्चरन् ॥ ५८ ॥

संवेष्टयेत् ततः पात्रं मुद्रया लेलिहानया ।

पञ्चमुद्रां ततः पश्चाद् दर्शयेत्तथा ॥ ५९ ॥

स्तम्भनं चतुरस्त्रञ्च मत्स्यं गोक्षुरमेव च ।

योनिमुद्रा च विज्ञेया पञ्च मुद्रा महाफलाः ॥ ६० ॥

अस्मिन्नेव क्षणे देवि पञ्चविद्यां समुच्चरेत् ।

इसके बाद अमृत आकाशकूट तथा सिद्धकूट का उच्चारण करते हुए लेलिहान- मुद्रा के द्वारा पात्र को संवेष्टित करे (मन्त्र इस प्रकार हैग्लूं टक्षसनरम्लैं खलह्र वनगक्षरछ्रीं) । इसके बाद निम्नलिखित पाँच मुद्राओं को दिखाये स्तम्भन चतुरस्र मत्स्य गोक्षुर और योनिमुद्रा । ये पाँच मुद्रायें महाफल देने वाली हैं। हे देवि ! इसी समय पञ्चविद्यामन्त्र का उच्चारण करना चाहिये (इसके बाद पञ्चविद्या मन्त्र का वर्णन प्रस्तुत है - ) ॥ ५८ ६१ ॥

मैत्रपारमामैधा अमृते अमृतोद्भवे ॥ ६१ ॥

अमृतवर्षिण्युच्चार्य्यं कामार्णादमृतं वदेत् ।

ततश्च स्त्रावयद्वन्द्वं भैरवीबीजमुच्चरेत् ॥ ६२ ॥

ततः सुधे शुक्रशापं मोचयेति प्रकीर्त्तयेत् ।

चतुरन्वयिनां सिद्धिसामर्थ्यं दहयुग्मकम् ॥ ६३ ॥

उक्त्वा महाखेचरीति मुद्रां प्रकटय द्वयम् ।

कूर्चस्वाहान्तगो मन्त्रः प्रथमः परिकीर्त्तितः ॥ ६४ ॥

मेध, त्रपा, रमा, मेधा (बीजों को कहने के बाद) 'अमृते अमृतोद्भवे अमृत-वर्षिणि' कहकर कामबीज के बाद 'अमृत' कहना चाहिये। इसके बाद 'स्रावय' को दो बार फिर भैरवी बीज कहकर 'सुधे शुक्रशापं विमोचय चतुरन्वयिनां सिद्धिसामर्थ्यं' कहकर 'दह' को दो बार कहे। इसके बाद 'महाखेचरीमुद्रां' कहकर 'प्रकटय' को दो बार कहे । कूर्च बीज कहने के बाद अन्त में 'स्वाहा' कहे। यह प्रथम मन्त्र कहा गया (मन्त्र इस प्रकार है - ऐं ह्रीं श्रीं ऐं अमृते अमृतोद्भवे अमृतवर्षिणि क्लीं अमृतं स्त्रावय स्रावय सौः सुधे शुक्रशापं मोचय चतुरन्वयिनां सिद्धिसामर्थ्यं दह दह महाखेचरी मुद्रां प्रकटय प्रकटय हूं स्वाहा ) ।। ६१-६४ ॥

मैत्रयं हृषड्दीर्घसुधाकृत्स्नं ततः परम् ।

शापं नाशय इत्युक्त्वा अमृतं स्त्रावयद्वयम् ॥ ६५ ॥

मन्त्रो द्वितीयः स्वाहान्तस्तृतीयमवधारय ।

मेधा बीज को तीन बार '' को छह दीर्घ के साथ फिर 'सुधाकृत्स्नं' इसके बाद 'शापं नाशय' कहकर 'अमृत' कहे। फिर 'स्रावय' को दो बार फिर अन्त में 'स्वाहा' कहे । यह द्वितीय मन्त्र है ( मन्त्र इस प्रकार है-ऐं ऐं ऐं ह्रां ह्रीं ह्रूं ह्रैं  ह्रौं ह्र: सुधाकृत्स्नं शापं नाशय अमृतं स्रावय स्त्रावय स्वाहा ) ।। ६५-६६ ।।

मैधत्रयमुषस्तृष्णापराधान् परिकीर्त्तयेत् ॥ ६६ ॥

विकारशोधिनि प्रोच्य कुलद्रव्यस्य चेत्यपि ।

विकारान् हर युग्माग्निवल्लभायं तृतीयकः ॥ ६७ ॥

मेधा बीज तीन बार कहने के बाद उषस् तृष्णा अपराध बीजों को कहे। फिर 'विकारशोधिनि कुलद्रव्यस्य विकारान्' कहने के बाद 'हर' को दो बार कहे । अन्त में 'स्वाहा' । यह तीसरा मन्त्र है (मन्त्र इस प्रकार है-ऐं ऐं ऐं छां छीं छू विकारशोधिनि कुलद्रव्यस्य विकारान् हर हर स्वाहा ) ।। ६६-६७ ॥

चतुष्टयं वाग्भवस्य अमृते अमृतोद्भवे ।

इत्युच्चार्य वदेदमृतवर्षिणीति ततः परम् ॥ ६८ ॥

महाप्रकाशयुक्ते च स्वाहान्तोऽयं चतुर्थकः ।

वाग्भव का बीज 'अमृते अमृतोद्भवे' कहकर 'अमृतवर्षिणि' कहे। फिर 'महाप्रकाशयुक्ते' और अन्त में 'स्वाहा' - यह चतुर्थ मन्त्र है ( मन्त्र - ऐं अमृते अमृतोद्भवे अमृतवर्षिणि महाप्रकाशयुक्ते स्वाहा ) ॥ ६८-६९ ॥

चतुः सारस्वतं सोमं त्रपाकूर्च्चस्मरस्त्रियः ॥ ६९ ॥

तिरस्करिणि सम्बोध्य सकलेति जयेति च ।

वाग्वादिनीति सकलात्ततः पशुजनेति च ॥ ७० ॥

सारस्वत बीज चार बार सोम त्रपा कूर्च स्मर स्त्री (बीजों को कहने के बाद) तिरस्करिणि सकलजये वाग्वादिनि सकलपशुजन.... । ( मन्त्र - ऐं ऐं ऐं ऐं ग्लौं ह्रीं ह्रूं क्लीं स्त्रीं तिरस्करिणि सकलजये वाग्वादिनि सकलपशुजन.....) (इसके बाद का अंश अनुपलब्ध है। यहाँ 'दोषनाशिनि' या 'मुक्तिदायिनि स्वाहा' जैसा अंश जोड़ा जा सकता है ।) ।। ६९-७० ॥

आभिस्तु पञ्चविद्याभिः सर्वदोषविघातिभिः ।

समस्त दोषों का नाश करने वाली इन पञ्चविद्याओं से ..... (यहाँ भी अनुष्टुब् के दो चरण अनुपलब्ध है। सम्भवत: 'कलश का अभिमन्त्रण करना चाहिये यह अंश जोड़ा जा सकता है) ॥ ७१ ॥

इति ते कथितो व्यासान्मन्त्रध्यानार्चनक्रियाः ॥ ७१ ॥

वैशेषिकाः क्रियायोगाः प्रयोगा औपचारिकाः ।

साम्प्रतं ब्रूहि मे किन्त्वमाकर्णयितुमिच्छसि ॥ ७२ ॥

इत्यादिनाथविरचितायां पञ्चशतसाहस्त्र्यां महाकालसंहितायां नानाप्रयोगकथनं नामैकादशतमः पटलः ॥ ११ ॥

इस प्रकार मैंने तुमको विस्तार से मन्त्र, ध्यान एवं पूजन की क्रियायें विशेष क्रियायोग और उपचारों के प्रयोग बतलाये । अब बोलो तुम मुझसे और क्या सुनना चाहती हो ।। ७१-७२ ॥

इस प्रकार श्रीमद् आदिनाथविरचित पचास हजार श्लोकों वाली महाकाल-संहिता के कामकलाकाली खण्ड के नानाप्रयोगकथन नामक एकादश पटल की आचार्य राधेश्याम चतुर्वेदी कृत 'ज्ञानवती' हिन्दी व्याख्या सम्पूर्ण हुई ॥११॥

आगे जारी ........ महाकालसंहिता कामकलाकाली खण्ड पटल 12

Post a Comment

Previous Post Next Post