नवार्ण मंत्र प्रयोग

नवार्ण मंत्र प्रयोग

श्रीदुर्गा तंत्र यह दुर्गा का सारसर्वस्व है । इस तन्त्र में देवीरहस्य कहा गया है, इसे मन्त्रमहार्णव(देवी खण्ड) से लिया गया है। श्रीदुर्गा तंत्र इस भाग ४ (१) में नवार्ण मंत्र प्रयोग बतलाया गया है।

नवार्ण मंत्र प्रयोग

नवार्णमंत्रप्रयोग

अथ नवार्णमंत्रप्रयोगः

॥ ऋषिरुवाच ॥

परिपृच्छसि राजेन्द्र चंडिकापूजनादि यत् ॥

तदहं ते प्रवक्ष्यामि यथावदनुपूर्वशः ॥१॥

त्रैलोक्य डामरं मंत्रं शृणु भूप नवाक्षरम् ॥

येन विज्ञानमात्रेण परमैश्वर्यवान् भवेत् ॥ २ ॥

अनेनास्य सिद्धादिविचारो नास्तीति सूतकम् ॥

ऋषि बोले : हे राजन ! जो तुम चण्डिका पूजनादि पूछ रहे हो उसे मैं तुम्हें क्रमशः बतला रहा हूँ। यह त्रैलोक्य डामर मन्त्र नव अक्षर का है जिसे तुम सुनो। इसके विज्ञानमात्र से मनुष्य परमैश्वर्यवान्‌ हो जाता है । न तो इसमें कोई सिद्धादि का विचार है और न कोई सूतक ।

मंत्रो यथा-

मन्त्र इस प्रकार है :

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे''

इति नवाक्षरो मंत्रः ॥

(ऐं बीजमादीन्दुसमानदीप्तिं ह्रीं सूर्यतेजोद्यतिमद्वितीयम्‌ । क्लीं मूर्तिवैश्वानरतुल्यरूपं तृतीयमानंत्यसुखाय चिंत्यम्‌ । विशुद्धजाम्बूनदकान्ति तुर्यं मुं पश्चमं रक्ततरं प्रकल्य । डाषष्ठमुग्रार्तिहरं सुनील यै सप्तमं कृष्णतरं रिपुघ्नम्‌ । वि पांडुरं चाष्टममादिसिद्धि च्चे धूम्रवर्ण नवमं विशालम्‌ । ह्रोतानि बीजानि नवात्मकस्य जप्तुः प्रदद्यु: सकलार्थसिद्धिम्‌। इति मन्त्रोद्धारः।)

अस्य विधानम् ॥

विनियोग:--

ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषय:, गायत्र्युष्णिगनुष्टुभश्छदांसि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवता:, नंदजाशाकंभरीभीमाः शक्तयः, रक्तदंतिकादुर्गाभ्रामर्यो बीजानि, ह्रीं कीलकम्, आग्निवायुसूर्यास्तत्त्वानि, कार्यनिर्देशे जपे विनियोगः ॥

ऋष्यादिन्यास:-

ॐब्रह्मविष्णुमहेश्वरऋषिभ्यो नमः शिरसि ॥१॥ गायत्र्युष्णिगनुष्टुप्छंदोभ्यो नमः मुखे ॥२॥ महाकाली महालक्ष्मी महासरस्वती देवताभ्यो नमः हृदि ॥३॥ नन्दजाशाकाम्भरीभीमाशक्तिभ्यो नमः दक्षिणस्तने ॥ ४॥ रक्तदन्तिका दुर्गा भ्रामरीबीजेभ्यो नमःवामस्तने ॥ ५॥ ह्रीं कीलकाय नमः नाभौ ॥ ६॥ अग्निवायुसूर्यतत्त्वेभ्यो नमः हृदि ॥७॥ विनियोगाय नमः सर्वाङ्गे ॥ ८॥ इति ऋष्यादिन्यासः ।

इस प्रकार ऋष्यादिन्यास करने के पश्चात्‌ एकादश न्यास इस प्रकार करे :

मातृकान्यास (१) : ॐ ऐं अं आं कं खं गं घं ङं इं ईं हृदयाय नमः ॥ १ ॥ ॐ ह्रीं उं ऊं चं छं जं झं ञं ऋं ऋृं शिरसे स्वाहा ॥ २॥ ॐ क्लीं लृं टं ठं डं ढं णं लृं शिखायै वषट्‌ ॥ ३ ॥ ॐ चामुण्डा एं तं थं दं धं नं ऐं कवचाय हुं ॥ ४ ॥ ॐ यैं ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट्‌ ॥५॥ ॐ विच्चे अं यं रं लं वं शं षं सं हं लं क्षं अः अस्त्राय फट्‌ ॥६॥  इति मातृकान्यासः प्रथम: ।

(पूर्वाक्त मार्ग से इस प्रथम मातृकान्यास को करने से मनुष्य देवतासारूप्य प्राप्त करता है ।)

सारस्वतन्यास (२) :  ॐ ऐं ह्रीं क्लीं नमः कनिष्ठयोः ॥१॥ ॐ ऐं ह्रीं क्लीं नमः अनामिकयोः ॥ २॥ ॐ ऐं ह्रीं  क्लीं नमः मध्यमयोः ॥ ३॥ ॐ ऐं ह्रीं क्लीं तर्जन्यो: ॥ ४ ॥ ॐ ऐं ह्रीं क्लीं अंगुष्ठयोः ॥ ५॥ ॐ ऐं ह्रीं क्लीं नमः करतलकरपृष्ठयो: ॥ ६॥ ॐ ऐं क्लीं नमः पृष्ठे ॥ ७॥ ॐ ऐं ह्रीं क्लीं नमः मणिबन्धे ॥ ८ ॥ ॐ ऐं ह्रीं क्लीं नमः कूर्परे ॥ ९॥ ॐ ऐं ह्रीं क्लीं नमः हृदये ॥१० ॥ ॐ ऐं ह्रीं क्लीं नमः शिरसि ।। ११ ॥ ॐ ऐं ह्रीं क्लीं नम: शिखायाम्‌ ॥१२॥ ॐ ऐं ह्रीं क्लीं नमः कवचे ॥ १३॥ ॐ ऐं ह्रीं क्लीं नमः नेत्रत्रये ॥ १४ ॥ ॐ ऐं ह्रीं कलीं नमः अस्त्रे ॥ १५॥

इति सारस्वतन्यासो द्वितीयः ॥ २ ॥

(यह सारस्वत न्यास करने से जाड़ता नष्ट होती है )

मातृगणन्यास (३) : ॐ ह्रीं ब्राह्मी पूर्वतो मां पातु ॥ १ ॥ ॐ ह्रीं माहेश्वरी आग्नेये मां पातु ॥ २॥ ॐ ह्रीं कौमारी दक्षिणे मां पातु । ३ ॥ ॐ ह्रीं वैष्वणी नैर्ऋत्ये मां पातु | ४॥ ॐ ह्रीं वाराही पश्चिमे मां पातु ॥ ५ ॥ ॐ ह्रीं  इन्द्राणी वायव्ये मां पातु ॥ ६॥ ॐ ह्रीं चामुण्डा उत्तरे मां पातु ॥ ७॥ ॐ ह्रीं महालक्ष्मी: ऐशान्ये मां पातु ॥ ८॥ ॐ ह्रीं व्योमेश्वरी ऊर्ध्व मां पातु ॥ ९ ॥ ॐ ह्रीं सप्तद्वीपेश्वरी भूमी मां पातु ॥ १० ॥ ॐ ह्रीं कामेश्वरी पाताले मां पातु ॥ ११ ॥

इति मातृगणन्यासस्तृतीयः ॥ ३ ॥

(इस न्यास को करने से साधक त्रैलोक्य विजयी होता है )

नन्दजादिन्यास (४) : ॐ नन्दजायै कमलांकुशमण्डितायै नमः पूर्वाङ्गे मां पातु ॥१॥ ॐ रक्त दन्तिकायै खड़पात्रहस्तायै नमः दक्षिणांगे मां पातु  २॥ ॐ शाकम्भर्यै पुष्पपल्लवसंयुतायै नमः मां पातु ॥ ३॥ ॐ दुर्गायै धनुर्बाणहस्ताय नमः वामांगे मां पातु  ४॥ ॐ भीमायै शिरःपात्रकरायै नमः मस्तकादिचरणान्तं मां पातु ॥५॥ ॐ  भ्रामर्यै चित्रकांत्यै नमः पादादिमस्तकांतं मां पातु ॥ ६ ॥

इति नन्दजादिन्यास्चतुर्थ: ॥ ४॥

(यह चतुर्थ न्यास मनुष्य को जरामृत्यु से रहित करता है)

ब्रह्माख्यान्यास (५) : ॐ ब्रह्मणे नम: पादादिनाभिपर्यन्तं सदा मां पातु ॥ १ ।। ॐ जनार्द्दनाय नमः नाभेः विशुद्धिपर्यन्तं मां पातु नित्यम्‌ ॥ २ ॥ ॐ रुद्राय त्रिलोचनाय नमः विशुद्धेर्ब्रह्मरन्ध्रान्तं सदा मां पातु ॥ ३॥ ॐ हंसाय नमः पादयोः मां पातु ॥ ४॥ ॐ गरुडाय नमः करयोः मां पातु ॥ ५॥।  वृषभाय नमः नेत्रयोः मां पातु ॥ ६॥ ॐ गजाननाय नमः सर्वाङ्गे मां पातु ॥ ७ ॥ ॐ आनन्दमयपरमात्मने नमः परापरदेहभागे मां पातु ॥ ८॥ इति ब्रह्माख्यन्यासः पश्चमः  ॥ ५॥

(इस पांचवे न्यास को करने से सर्वकामनायें पूर्ण होती हैं)     

महालक्ष्ययादिन्यास (६) : ॐ महालक्ष्म्यै अष्टादशभुजायै नमः मध्ये मां पातु ॥ १॥ ॐ सरस्वत्यै अष्टादशभुजायै नमः ऊर्ध्व॑ मां पातु ॥ २॥ ॐ महाकाल्यै दशभुजायै नमः अधः मां पातु ॥ ३॥ ॐ सिंहाय नमः हस्तयोः मां पातु ॥ ४ ॥ ॐ हंसाय नमः नेत्रयो: मां पातु ॥ ५ ॥ ॐ यमाय महिषवाहनाय नमः पादयोः मां पातु ॥ ६॥ ॐ महेशचण्डिकाभ्यां नमः सर्वाङ्गे मां पातु ॥ ७॥ ॐ महेशचण्डिकाभ्यां नमः पृष्ठे मां पातु ॥ ८॥

इति महालक्ष्ययादिन्यास: षष्ठः ॥ ६॥

(इस षष्ठन्यास से सदगति प्राप्त होती है)

मन्त्रवर्णन्यास (७) : ॐ ऐं नमः ब्रह्मरन्ध्रे ॥ १ ॥  ॐ ह्रीं नमः दक्षिणनेत्रे ॥ २ ॥ ॐ क्‍लीं नमः वामनेत्रे ॥ ३ ॥  ॐ चां नमः दक्षिणकर्णे ॥ ४ ॥ ॐ मुं नमः वामकर्णे ॥  ५॥ ॐ डां नमः दक्षिणनासापुटे ॥ ६ ॥ ॐ यैं नम: वामनासापुटे ॥  ७॥ ॐ विं नमः मुखे ॥ ८ ॥ ॐ च्चें नमः पायौ ॥ ९ ॥ इति मन्त्रवर्णन्यास: सप्तम: ॥ ७॥

(सातवें न्यास से शीघ्र ही रोगों का क्षय होता है)

देवीन्यास (८) : ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे पादादि ब्रह्मरत्ध्रान्तम्‌ | इत्यष्टवारं न्यसेत्‌ ॥ इति देवीन्यासोऽष्टम: ॥ ८ ॥

(इस आठवें न्यास को करने से सभी दुःख नष्ट हो जाते हैं)

मन्त्रव्यापकन्यास (९) : ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः मस्तकादिपादान्तम्‌ । इत्यष्टवारं न्यसेत्‌ ॥१॥ ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे नमः । इत्यष्टवारं न्यसेत्‌ ॥२॥ ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे नमः पूर्वे । इत्यष्टवारं न्यसेत्‌ ३ ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे नमः दक्षभागे । इत्यष्टवारं न्यसेत्‌ ॥ ४ ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे नमः पृष्ठे । इत्यष्टवारं न्यसेत्‌ ॥ ५॥ इति मन्त्रव्यापको न्यासो नवमः ॥ ९ ॥

(मूलमन्त्रकृत इस नवें न्यास से देवता की प्राप्ति होती है)

षडङ्गन्यास (१०) : ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे हृदयाय नमः ॥ १ ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे शिरसे स्वाहा ॥ २ ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे शिखायै वषट्‌ ॥ ३ ॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे कवचाय हुं ॥४॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे नेत्रत्रयाय वौषट्‌ ॥ ५॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट्‌ ॥ ६ ॥ इति षडङ्गन्यासो दशम: ॥१०॥

(इस दसवें न्यास को करने से त्रैलोक्य वशीभूत होता है)

एकादशन्यास : ॐ ऐं खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।।१ ॥ सौम्यासौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी । परा पराणां परमात्वमेव परमेश्वरी ॥ २ ॥ यच्च किंचित्क्वचिद्वस्त सदसद्वाखिलात्मिके । तस्य सर्वस्य या शक्ति: सा त्वं कि स्तूयसे तदा ॥ ३॥ यया त्वया जगस्त्रष्टा जगत्पात्यत्तियो जगत्‌ । सोपि निद्रावर्शं नीतः कस्तां स्तोतु मिहेश्वर: ॥ ४ ॥ विष्णु: शरीरग्रहणमहमीशान एव च । कारितास्ते यतोतस्त्वां कस्तोतु शक्तिमान्भवेत्‌ ॥ ५॥ इति सर्वाङ्गे न्यसेत्‌ ॥ १ ॥

ॐ ह्रीं शूलेन पाहि नो देवि पाहि खड्गे चाम्बिके । घण्टास्वनेन न: पाहि चापज्यानिस्वनेन च ॥१॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २ ॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यन्तघोराणि तैरक्षास्मास्तथा भुवम्‌ ॥ ३॥ खडशूलगदादीनि यानि चास्त्राणि तेम्बिके । करपल्लवसङ्गिनि तैरस्मान्‌ रक्ष सर्वतः ॥ ४ ॥ इति सर्वतो न्यसेत्‌ ॥ २ ॥

ॐ क्लीं सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि नारायणि नमोस्तु ते ॥ १ ॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्‌ । पातु नः सर्वभूतेभ्य: कात्यायनि नमोस्तु ते ॥ २॥ ज्वालाकरालमत्युग्रमशेषासुरसूदनम्‌ । त्रिशूलं पातु नो भीतेर्भद्रकाली नमोस्तु ते ॥ ३ ॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत्‌ । सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥ ४ ॥ असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः । शुभाव खङ्गो भवतु चण्डिके त्वां नता वयम्‌ ॥ ५॥ इति स्तनयो: ॥ ३॥ इत्येकादशो न्यास: ॥ ११ ॥

इस प्रकार एकादश न्यास करने के पश्चात्‌ षड्ङ्गन्यास करें ।

षड्ङ्गन्यास : ॐ ऐं हृदयाय नमः ॥ १॥ ॐ ह्रीं शिरसे स्वाहा ॥ २॥ ॐ क्लीं शिखायै वषट्‌ ॥ ३॥ ॐ चामुण्डायै कवचाय हूं ॥४॥ ॐ विच्चे नेत्रत्राय वौषट्‌ ॥ ५॥ ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे अस्त्राय फट्‌ ॥ ६॥ इति षड्ङ्गन्यासः ।  

मन्त्रवर्णन्यास: ॐ ऐं नमः शिखायाम्‌ ॥ १ ॥ ॐ ह्रीं नमः दक्षिणनेत्रे ॥ २ ॥ ॐ क्लीं नमः वामनेत्रे ॥ ३॥ ॐ चां नमः दक्षिणकर्णे ॥ ४ ॥ ॐ मुं नमः वामकर्णे ॥ ५॥ ॐ डां नमः दक्षिणनासापुटे ॥ ६॥ ॐ यैं नमः वामनासापुटे ॥ ७ ॥ ॐ विं नमः वक्त्रे ॥ ८ ॥ ॐ च्चें नमः गुदे ॥ ९ ॥ इति मन्त्रवर्णन्यासः ॥ ॐ ऐं ह्रीं क्लीं चामुण्डाये विच्चे पादादिमूर्धातम्‌ इति व्यापकम्‌ अष्टवारंन्यसेत्‌ ।        

इस प्रकार न्यास करके त्रिरूपा महाकालीमहालक्ष्मीमहासरस्वती का ध्यान करें ।  

नवार्णमंत्रप्रयोगः महाकालीमहालक्ष्मीमहासरस्वती

अथ ध्यानम्‌ :

खड्‌गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः

शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।

नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां

यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥१॥

अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥२॥

घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनुः सायकं

हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।

गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र

सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥३॥

इति ध्यात्वा मानसोपचारेः पूजयेत्‌ ततः पीठादि रचिते सर्वतोभद्रमण्डले पीठपूजां कृत्वा

मण्डूकादिपीठदेवताः पद्धतिमार्गेण संस्थाप्य नवपीठशक्ति: पूजयेत्‌ ।  

इससे ध्यान करके मानसोपचार से पूजा करे । इसके बाद पीठादि पर रचित सर्वतोभद्रमण्डल में पीठपूजा करके मण्डूकादि पीठदेवताओं को पद्धतिमार्ग से स्थापित करके नवपीठ शक्तियों की पूजा करें ।

तद्यथा ।

पुर्वादिक्रम से : ॐ जयायै नमः ॥ 9 ॥ ॐ  विजयायै नमः ॥ २ ॥ ॐ अजितायै नमः ॥ ३ ॥

ॐ अपराजितायै नमः ॥ ४ ॥ ॐ नित्यायै नमः ॥ ५ ॥ ॐ विलासिन्यै नमः ॥ ६॥ ॐ दोग्ध्रयै

नमः ॥ ७॥ ॐ  अघोरायै नमः ॥ ८॥ ॐ मङ्गलायै नमः ॥ ९॥

इति नव पीठशक्ति: पूजयेत्‌ ततः स्वर्णादिपत्रं ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धधारां जलधारां च दत्त्वा स्वच्छवस्त्रेण संशोष्य तस्योपरि त्रिकोणघट्कोणाष्टदलचतुर्विशतिदलं तस्योपरि चतु:षष्टिदलं च देव्यष्टगन्धेन लिखित्वा तस्योपरि चतुर्द्वारात्मक भूपुरं विलिख्य,         

अर्थात्‌ इससे नव पीठशक्तियों की पूजा करें । इसके बाद स्वर्णादि पत्र को ताम्रपात्र में रखकर घी से उसका अभ्यड्ग करके उस पर दुग्धधारा तथा जलधारा डालकर स्वच्छ वस्त्र से उसे सुखाकर उस पर त्रिकोण, षटकोण, अष्टदल, चतुर्विंशति दल और उसके ऊपर चौसठ दल को देवी के अष्टगंध से लिखकर उस पर चार द्वार वाले भूपुर को लिखकर ऊँ ह्रीं वज्रनखदंष्ट्रायुधाय महासिंहाय फट्‌ इस मन्त्र से पुष्पाद्यासन देकर पीठ के बीच उसे स्थापित कर उसमें प्राणप्रतिष्ठा करके पुनः ध्यान करके पद्धतिमार्गानुसार पुष्पांजलि प्रदान - पर्यंत उपचारों से पूजा करके पुष्पांजलि लेकर संविन्मये परे देवि परामृतरसप्रिये । अनुज्ञां देहि मे दुर्गे परिवारार्चनाय मे ॥ १ ॥ इसे पढ़कर और पुष्पांजलि देकर देवी की आज्ञा लेकर आवरण पूजा करे । देखिये : दुर्गानवार्ण मन्त्रयन्त्रम्‌ ।

आवरण पूजा :

त्रिकोण के पूर्व कोण में : ॐ ब्रह्मसरस्वतीभ्यां नमः । ब्रह्मसरस्वतीश्रीपादुकां पूजयामि तर्पयामि नमः । इति सर्वत्र ॥ १ ॥

नैर्त्यकोण में : ॐ विष्णुलक्ष्मीभ्यां नमः । विष्णुलक्ष्मीश्रीपा०॥ ३ ॥

इस प्रकार पूजन करके पुष्पांजलि लेकर

अभीष्टसिद्धि मे देहि शरणागतवत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम्‌””

इसे पढ़कर और पुष्पांजलि देकर

पूजितास्तर्पिताः सन्तु ॥

यह कहे । इति प्रथमावरणम्‌ ॥ १ ॥  

देवी के उत्तर में : ॐ हिंसाय नमः ॥ १ ॥

देवी के दक्षिण में : ॐ महिषाय नमः॥ ५ ॥

इस प्रकार पूजन करके पुष्पांजलि दे ।

इति द्वितीयावरणम्‌ ॥ २॥

इसके बाद पूज्य और पूजक के बीच पूर्व दिशा को अन्तराल मानकर तदनुसार अन्य दिशाओं की कल्पना करके प्राचीक्रम से वामावर्त षट्कोण केसरों में :

ॐ नन्दजायै नमः ६ । नन्दजाश्रीपा०॥१ ॥ ॐ रक्तदन्तायै नमः७ । रक्तदन्ताश्रीप० ॥२॥ ॐ शाकंभर्यै नमः८ । शाकभरीश्री० ॥ ३ ॥  दुर्गायै नमः९। दुर्गाश्रीपा० ॥४॥ ॐ भीमायै नमः१०। भीमाश्रीया० ॥५॥  भ्रामर्यै नमः११ । भ्रामरीश्रीपा० ॥ ६॥

इस प्रकार पूजा करके पुष्पांजलि दे

इति तृतीयावरणम्‌ ॥ ३ ॥

अष्टदल में प्राची क्रम से : ॐ ब्राह्मयै नमः । ब्राह्मीश्रीपा० ॥ १॥ ॐ माहेश्वर्य नमः । माहेश्वरीश्रीप० ॥२॥ ॐ कौमार्यै नमः । कौमारीश्रीपा० ॥३॥ ॐ वैष्णव्यै नमः । वैष्णवीश्रीपा० ॥४॥। ॐ वाराह्यै नमः । वाराहीश्रीपा० ॥५।। ॐ नारसिंहौ नमः । नारसिंहीश्रीपा० ॥ ६ ॥ ॐ ऐंद्रयै नम: । ऐंद्रीश्रीपा० ॥७॥ ॐ चामुण्डायै नमः । चामुण्डाश्रीपा० ॥ ८॥

इस प्रकार पूजन करके पुष्पांजलि दे

इति चतुर्धावरणम्‌ ॥ ४॥

चौबीस पत्रों में प्राची क्रम से : विष्णुमायायै नम: । विष्णुमायाश्रीपा० ॥ १ ॥  ॐ चेतनायै नमः । चेतनाश्रीपा० ॥ २ ॥ ॐ बुद्धयै नमः । बुद्धिश्रीपा० ॥ ३ ॥ ॐ निद्रायै नम:  । निद्राश्रीपा०॥४॥ ॐ क्षुधायै नमः ।  क्षुधाश्रीपा० ॥ ५॥ ॐ छायायै नम: । छायाश्रीपा० ॥ ६॥ ॐ शक्त्यै नमः ।  शक्तिश्रीपा० ॥ ७॥ ॐ परायै नम: । पराश्रीपा० ॥ ८॥ ॐ तृष्णायै नम:।  तृष्णाश्रीपा०॥ ९ ॥ ॐ क्षांत्यै नमः" ।  क्षांतिश्रीपा० ॥ १० ॥ ॐ जात्यै नम:।  जातिश्रीपा० ॥ ११ ॥  ॐ लज्जायै नमः ।  लज्जाश्रीपा० ॥ १२॥ ॐ शांत्यै नमः ।  शान्तिश्रीपा० ॥ १३॥ ॐ  श्रद्धायै नमः। श्रद्धाश्रीपा० ॥ १४॥ ॐ कीत्यैं नमः । कीर्तिश्रीपा० ॥ १५॥ ॐ लक्ष्म्यै नम: ।  लक्ष्मीश्रीपा० ॥ १६ ॥ ॐ धृत्यै नमः ।  धृतिश्रीपा० ॥१७॥ ॐ वृत्त्यै नमः ।  वृत्तिश्रीपा० ॥ १८॥ ॐ श्रुत्यै नमः। श्रुतिश्रीपा० ॥ १९॥  ॐ स्मृत्यै नम: । स्मृतिश्रीपा० ॥ २० ॥ ॐ दयायै नमः । दयाश्रीपा० ॥२१॥ ॐ तुष्टयै नमः ।  तुष्टिश्रीपा० ॥ २२॥ ॐ पुष्टयै नम: ।  पुष्टिश्रीपा० ॥ २३ ॥ ॐ भ्रांत्यै नमः ।  भ्रान्तिश्रीपा० ॥ २४॥

इस प्रकार पूजन करके पुष्पांजलि दे  

इति पञ्चमावरणम्‌ ॥ ५ ॥

चौंसठ दलों में प्राची क्रम और वामावर्त से : जयायै नमः ॥ १ ॥  ॐ विजयायै नमः॥ २ ॥ ॐ जयन्त्यै नमः ॥ ३ ॥ ॐ अपराजितायै नमः॥  ४॥ ॐ दिव्ययोग्यै नम: ॥ ५॥ ॐ महायोग्यै नमः॥ ६॥ ॐ सिद्धयोग्यै नमः ॥ ७॥ ॐ माहेश्वर्यै नमः॥ ८ ॥  ॐ प्रेताश्यै नम: ॥ ९ ॥ ॐ डाकिन्यै नमः ॥ १० ॥ ॐ काल्यै नमः ॥ ११॥ ॐ कालरात्र्यै नमः ॥१२॥ ॐ टंकाक्ष्यै नमः" ॥१३॥ ॐ रौद्रयै नमः ॥१४॥ ॐ वेताल्यै नमः॥१५॥ ॐ हुंकार्यै नम: ॥ १६॥ ॐ ऊर्ध्वकेशिन्यै नमः ॥ १७॥ ॐ  विरूपाक्ष्यै नमः ॥१८ ॥ ॐ  शुष्कांग्यै नमः ॥१९॥ ॐ नरभोजिकायै नम: ॥ २०॥ ॐ  फट्कार्यै नमः० ॥ २१॥ ॐ वीरभद्रायै नम: ॥२२ ॥ ॐ  धूम्राग्यै नमः॥ २३ ॥ ॐ  कलहप्रियायै नम:॥ २४ ॥ ॐ  राक्षस्यै नम: ॥ २५ ॥ ॐ  घोररक्ताक्ष्यै नम:७ ॥ २६ ॥ ॐ विश्वरूपायै नम: ॥ २७ ॥ ॐ  भयङ्कर्यै  नम: ॥ २८॥ ॐ  चण्डमार्यै नमः ॥ २९ ॥ ॐ चण्ड्यै नमः ॥ ३० ॥ ॐ वाराह्मै नमः ॥ ३१ ॥ ॐ मुण्डधारिण्यै नमः॥३२॥ ॐ  भैरव्यै नम: ॥ ३३ ॥ ॐ ऊर्ध्वाक्ष्यै नमः ॥ ३४ ॥ ॐ दुमुख्यै नमः।। ३५ ॥ ॐ प्रेतवाहिन्यै नमः ॥ ३६ ॥ ॐ  खट्वांग्यै नमः ॥ ३७॥ ॐ लम्बोष्टयै नमः ॥ ३८ ॥ ॐ मालिन्यै नमः ॥ ३९॥ ॐ मन्त्रयोगिन्यै नमः ॥ ४० ॥ ॐ काल्यै नमः ॥ ४१ ॥ ॐ रक्तायै नमः ॥४२॥ ॐ कङ्काल्यै नमः ॥ ४३ ॥ ॐ भुवनेश्वर्यै नम: ॥४४॥ ॐ त्रोटिक्यै नमः ॥४५ ॥ ॐ  महामार्यै नमः॥ ४६॥ ॐ यमदूत्यै नम: ॥४७॥ ॐ करालिन्यै नमः ॥ ४८ ॥ ॐ  केशिन्यै नमः ॥४९ ॥ ॐ दमन्यै नम: ॥ ५०॥ ॐ रोगगङ्गाप्रवाहिन्यै नमः॥ ५१ ॥ ॐ विडाल्यै नमः॥ ५२॥ ॐ कामुकालाक्ष्यै नम: ॥ ५३ ॥ ॐ जयायै नम: ॥ ५४ ॥ ॐ अधोमुख्यै नमः ॥ ५५॥ ॐ मुण्डाग्रधारिण्यै नमः ॥५६॥ ॐ व्याघ्र्यै नमः ॥ ५७ ॥ ॐ कांक्षिण्यै नमः ॥ ५८ ॥ ॐ प्रेतभक्ष्णियै नमः ॥ ५९ ॥ ॐ धूर्जट्यै नमः ॥ ६० ॥ ॐ विकट्यै नमः॥ ६१ ॥ ॐ  घोर्यै नमः ॥ ६२॥ ॐ कपाल्यै नम: ॥ ६३॥ ॐ विषलम्बिन्यै नम: ॥ ६४॥

इस प्रकार चौंसठ योगिनियों का पूजन करके पुष्पांजलि दे ।  

इति षष्ठावरणम्‌ ॥ ६॥

भूपुर के भीतर आग्नेयादि चारों दिशाओं में : गं गणेशाय नमः ।  गणेशश्रीपा०॥ १ ॥ ॐ क्षं क्षेत्रपालाय नमः । क्षेत्रपाल्श्रीपा० ॥ २ ॥ ॐ बं बदुकाय नमः । बटुकश्रीपा० ॥ ३॥ ॐ यां योगिन्यै नम: । योगिनीश्रीपा० ॥ ४ ॥

इस प्रकार द्वारपालों का पूजन करके पुष्पांजलि दे।  

इति सप्तमावरणम्‌ ॥ ७॥

ततो भूपुरे पूर्वादिक्रमेण इन्द्रादिदशदिक्पालान्‌ वज्राद्यायुधानि च सम्पूज्य पुष्पांजलिं च दघ्यात्‌ । इत्यावरणपूजां कृत्वा धूपादिनमस्कारातं सम्पूज्य मन्त्रार्थ स्मरन्‌ जपं कुर्यात्‌ । अस्य पुश्चरणं चतुर्लक्षजपः पायसाननेन दशांशतो होम: तद्दशांशेन तर्पणमार्जनब्राह्मणभोजनं च कुर्यात । एवंकृते मन्त्र: भवति । सिद्धे च मन्त्र मन्त्री प्रयोगान्‌ साधयेत्‌ । तथा च ।

इसके बाद भूपुर में पूर्वादि क्रम से इन्द्रादि दश दिक्पालों तथा वज्र आदि उनके आयुधों की पूजा करके पुष्पांजलि देवे । इस प्रकार आवरण पूजा धूपदान से लेकर नमस्कार पर्यन्त और कृत्य करके मन्त्रार्थ को स्मरण करते हुए जप करे । इसका पुरश्चरण चार लाख जप है। खीर से दशांश होम तथा उसका दशांश तर्पण मार्जन और ब्राह्मण भोजन करे । ऐसा करने पर मन्त्र सिद्ध होता है । मन्त्र के सिद्ध होने पर साधक प्रयोगों को सिद्ध करे।

आगे जारी.....

शेष आगे जारी.....श्रीदुर्गा तंत्र नवार्णमंत्रप्रयोग फलश्रुति भाग ४ (२) ।

Post a Comment

0 Comments