महामृत्युञ्जय सहस्रनाम

महामृत्युञ्जय सहस्रनाम

रुद्रयामलतन्त्रोक्त देवीरहस्यम् उत्तरार्द्ध के पटल ४४ में मृत्युञ्जयपञ्चाङ्ग निरूपण अंतर्गत् महामृत्युञ्जय सहस्रनाम के विषय में बतलाया गया है।

महामृत्युञ्जय सहस्रनाम

महामृत्युञ्जयसहस्रनामस्तोत्रम्

रुद्रयामलतन्त्रोक्तं देवीरहस्यम् चतुश्चत्वारिंशः पटलः

Shri Devi Rahasya Patal 44   

देवीरहस्य पटल ४४ महामृत्युञ्जय सहस्र नाम स्तोत्र

महामृत्युञ्जयसहस्रनामस्तोत्रम्

अथ चतुश्चत्वारिंशः पटलः

मृत्युञ्जयसहस्रनामस्तोत्रम्

श्रीभैरव उवाच ।

अधुना शृणु देवेशि सहस्राख्यस्तवोत्तमम् ।

महामृत्युञ्जयस्यास्य सारात् सारोत्तमोत्तमम् ॥ १ ॥

सहस्रनाम निरूपण श्री भैरव ने कहा- हे देवेशि ! अब आप उत्तम सहस्रनाम सुनिये। महामृत्युञ्जय का यह सहस्रनाम सारों का सार एवं उत्तमोत्तम है ।। १ ।।

मृत्युञ्जयसहस्रनाम स्तोत्रम् विनियोगः

अस्य श्रीमहामृत्युञ्जयसहस्त्रनामस्तोत्रमन्त्रस्य भैरव ऋषि, उष्णिक् छन्दः, श्रीमहामृत्युञ्जयो देवता, ॐ बीजं, जुं शक्तिः, सः कीलकं, पुरुषार्थसिद्धये सहस्रनामपाठे विनियोगः ।

विनियोग इस महामृत्युञ्जय सहस्रनाम स्तोत्रमन्त्र के ऋषि भैरव हैं, छन्द उष्णिक् है, देवता महामृत्युञ्जय हैं, ॐ बीज है, जुं शक्ति है, सः कीलक है। धर्म-अर्थ-काम-मोक्षरूप पुरुषार्थचतुष्टय की सिद्धि के लिये इसका विनियोग किया जाता है।

मृत्युञ्जय ध्यानम् -

उद्यच्चन्द्रसमानदीप्तिममृतानन्दैकहेतुं शिवं

      ॐ जुं सः भुवनैकसृष्टिप्रलयोद्भूत्येकरक्षाकरम् ।

श्रीमत्तारदशार्णमण्डिततनुं त्र्यक्षं द्विबाहुं परं

      श्रीमृत्युञ्जयमीड्यविक्रमगुणैः पूर्णं हृदब्जे भजे ॥

ध्यान - शिव की दीप्ति उदित चन्द्र के समान है। वह अमृतानन्द का कारण है। ॐ जूं सः यह मन्त्र भुवनों की सृष्टि, रक्षा और प्रलय का कारण है। मन्त्र के दश अक्षरों से मण्डित उनका शरीर है। उनके तीन नेत्र और दो भुजाएँ हैं, पराक्रमशाली गुणों के कारण स्तुत्य श्रीमृत्युञ्जय का ध्यान हम अपने हृदय कमल में करते हैं।

मृत्युञ्जयसहस्रनामस्तोत्रम्

अथ स्तोत्रम् –

ॐ जुं सः हौं  महादेवो मन्त्रज्ञो मानदायकः ।

मानी मनोरमाङ्गश्च मनस्वी मानवर्धनः ॥ १॥

मायाकर्ता मल्लरूपो मल्लमारान्तको मुनिः ।

महेश्वरो महामान्यो मन्त्री मन्त्रिजनप्रियः ॥ २॥

मारुतो मरुतां श्रेष्ठो मासिकः पक्षिकोऽमृतः ।

मातङ्गको मत्तचित्तो मत्तचिन्मत्तभावनः ॥ ३॥

मानवेष्टप्रदो मेषो मेनकापतिवल्लभः ।

मानकायो मधुस्तेयी मारयुक्तो जितेन्द्रियः ॥ ४॥

जयो विजयदो जेता जयेशो जयवल्लभः ।

डामरेशो विरूपाक्षो विश्वभोक्ता विभावसुः ॥ ५॥

विश्वेशो विश्वनाथश्च विश्वसूर्विश्वनायकः ।

विनेता विनयी वादी वान्तदो वाक्प्रदो वटुः ॥ ६॥

स्थूलः सूक्ष्मोऽचलो लोलो लोलजिह्वः करालकः ।

विराधेयो विरागीनो विलासी लास्यलालसः ॥ ७॥

लोलाक्षो लोलधीर्धर्मी धनदो धनदार्चितः ।

धनी ध्येयोऽप्यध्येयश्च धर्म्यो धर्ममयोदयः ॥ ८॥

दयावान् देवजनको देवसेव्यो दयापतिः ।

डुलिचक्षुर्दरीवासो दम्भी देवमयात्मकः ॥ ९॥

कुरूपः कीर्तिदः कान्तः क्लीबोऽक्लीबात्मकः कुजः ।

बुधो विद्यामयः कामी कामकालान्धकान्तकः ॥ १०॥

जीवो जीवप्रदः शुक्रः शुद्धः शर्मप्रदोऽनघः ।

शनैश्चरो वेगगति ( १०० )र्वाचालो राहुरव्ययः ॥ ११॥

सहस्रनाम - ॐ जूं सः हाँ, महादेव, मन्त्रज्ञ, मानदायक, मानी, मनोरमाङ्ग, मनस्वी, मानवर्धन, मायाकर्त्ता, मल्लरूप, मारान्तक, मुनि, महेश्वर, महामान्य, मन्त्री, मन्त्रीजनप्रिय, मारुत, मरुतश्रेष्ठ, मासिक, पक्षिकोऽमृत, मातङ्गक, मत्तचित्त, मत्तचित्, मत्तभावन, मानवेष्टप्रद मेष, मेनकापतिवल्लभ, मानकाय, मानस्तेयी, मारयुक्त, जितेन्द्रिय, जय, विजयद, जेता, जयेश, जयवल्लभ, डामरेश, विरूपाक्ष, विश्वभोक्ता, विभावसु, विश्वेश, विश्वनाथ, विश्वसू, विनायक, विनेता, विनयी, वादी, वान्तद, वाग्भव, वटु, स्थूल, सूक्ष्म, अचल, लोल, लोलजिह, लक, विराधेय, विरागीन, विलासी, लास्यलालस, लोलाक्ष, लोलधी, धर्मी, धनद, धनदार्चित, धनी, ध्येय, अध्येय, धर्म्य, धर्ममय, दय दयावान, देवजनक, देवसेव्य, दयापति, डुलीचक्षु, दरीवास, दम्भी, देवमयात्मक, कुरूप, कीर्तिद, कान्त, क्लीब, अक्लीबात्मक, कुज, बुध, विद्यामय, कामी, कामान्तक, कालान्तक, अन्धकान्तक, जीव, जीवप्रद, शुक्र, शुद्ध, शर्मप्रद, अनघ शनैश्चर, वेगगति, वाचाल, राहु, अव्यय ।। १-११।।

केतुः कारापतिः कालः सूर्योऽमितपराक्रमः ।

चन्द्रो रुद्रपतिः भास्वान् भाग्यदो भर्गरूपभृत् ॥ १२॥

क्रूरो धूर्तो वियोगी च सङ्गी गङ्गाधरो गजः ।

गजाननप्रियो गीतो गानी स्नानार्चनप्रियः ॥ १३॥

परमः पीवराङ्गश्च पार्वतीवल्लभो महान् ।

परात्मको विराड्धौम्यः वानरोऽमितकर्मकृत् ॥ १४॥

चिदानन्दी चारुरूपो गारुडो गरुडप्रियः ।

नन्दीश्वरो नयो नागो नागालङ्कारमण्डितः ॥ १५॥

नागहारो महानागो गोधरो गोपतिस्तपः ।

त्रिलोचनस्त्रिलोकेशस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १६॥

त्रिधामयो लोकमयो लोकैकव्यसनापहः ।

व्यसनी तोषितः शम्भुस्त्रिधारूपस्त्रिवर्णभाक् ॥ १७॥

त्रिज्योतिस्त्रिपुरीनाथस्त्रिधाशान्तस्त्रिधागतिः ।

त्रिधागुणी विश्वकर्ता विश्वभर्ताऽऽधिपूरुषः ॥ १८॥

उमेशो वासुकिर्वीरो वैनतेयो विचारकृत् ।

विवेकाक्षो विशालाक्षोऽविधिर्विधिरनुत्तमः ॥ १९॥

विद्यानिधिः सरोजाक्षो निःस्मरः स्मरनाशनः ।

स्मृतिमान् स्मृतिदः स्मार्तो ब्रह्मा ब्रह्मविदां वरः ॥ २०॥

ब्राह्मव्रती ब्रह्मचारी चतुरश्चतुराननः ।

चलाचलोऽचलगतिर्वेगी वीराधिपो वरः ॥ २१॥

सर्ववासः सर्वगतिः सर्वमान्यः सनातनः ।

सर्वव्यापी सर्वरूपः सागरश्च समेश्वर: ( २०० ) ॥ २२ ॥

केतु, कारापति, काल, सूर्य, अमितपराक्रम, चन्द्र, भद्रप्रद, भास्वान, भाग्यद, भर्गरूपभृत्, क्रूर, धूर्त, वियोगी, सङ्गी, गङ्गाधर, गज, गजाननप्रिय, गीत, गानी, स्नानार्चनप्रिय, परम, पीवराङ्ग, पार्वतीवल्लभ, महान्, परात्मक, विराडवासी, वानर, अमितकर्मकृत्, चिदानन्दी, चारुरूप, गारुड़, गरुड़प्रिय, नन्दीश्वर, नय, नाग, नागा- लङ्कारमण्डित, नागहार, महानाग, गोधर, गोपति, तप, त्रिलोचन, त्रिलोकेश, त्रिमूर्ति, त्रिपुरान्तक, त्रिधामय, लोकमय, लोकैकव्यसनापह, व्यसनी, तोषित, शम्भु, त्रिधारूप, त्रिवर्णभाक्, त्रिज्योति, त्रिपुरीनाथ, त्रिधाशान्त, त्रिधागति, त्रिधागुणी, विश्वकर्ता, विश्वभर्ता, अधिपूरुष, उमेश, वासुकी, वीर, वैनतेय, विचारकृत, विवेकाक्ष, विशालाक्ष, अविधि, विधि, अनुत्तम, विद्यानिधि, सरोजाक्ष, निःस्मर, स्मरनाशन, स्मृतिमान, स्मृतिद, स्मार्त, ब्रह्मा, ब्रह्मविदांवर, ब्राह्मव्रती, ब्रह्मचारी, चतुर, चतुरानन, चलाचल, अचलगति, वेगी, वीराधिप, वर, सर्ववास, सर्वगति, सर्वमान्य, सनातन, सर्वव्यापी, सर्वरूप, सागर, समेश्वर ।। १२-२२ ।।

समनेत्रः समद्युतिः समकायः सरोवरः ।

सरस्वान् सत्यवाक् सत्यः सत्यरूपः सुधीः सुखी ॥ २३॥

स्वराट् सत्यः सत्यमती रुद्रो रौद्रवपुर्वसुः ।

वसुमान् वसुधानाथो वसुरूपो वसुप्रदः ॥ २४॥

ईशानः सर्वदेवानामीशानः सर्वबोधिनाम् ।

ईशोऽवशेषोऽवयवी शेषशायी श्रियः पतिः ॥ २५॥

इन्द्रश्चन्द्रावतंसी च चराचरजगत्स्थितिः ।

स्थिरः स्थाणुरणुः पीनः पीनवक्षाः परात्परः ॥ २६॥

पीनरूपो जटाधारी जटाजूटसमाकुलः ।

पशुरूपः पशुपतिः पशुज्ञानी पयोनिधिः ॥ २७॥

वेद्यो वैद्यो वेदमयो विधिज्ञो विधिमान् मृडः ।

शूली शुभङ्करः शोभ्यः शुभकर्ता शचीपतिः ॥ २८॥

शशाङ्कधवलः स्वामी वज्री शङ्खी गदाधरः ।

चतुर्भुजश्चाष्टभुजः सहस्रभुजमण्डितः ॥ २९॥

स्रुवहस्तो दीर्घकेशो दीर्घो दम्भविवर्जितः ।

देवो महोदधिर्दिव्यो दिव्यकीर्तिर्दिवाकरः ॥ ३०॥

उग्ररूप उग्रपतिरुग्रवक्षास्तपोमयः ।

तपस्वी जटिलस्तापी तापहा तापवर्जितः ॥ ३१॥

हविर्हरो हयपतिर्हयदो हरिमण्डितः ।

हरिवाही महौजस्को नित्यो नित्यात्मकोऽनलः ॥ ३२॥

सम्मानी संसृतिर्हारी सर्गी सन्निधिरन्वयः ।

विद्याधरो विमानी च वैमानिकवरप्रदः ॥ ३३॥

समनेत्र, समद्युति, समकाय, सरोवर, सरस्वान, सत्यवाक्, सत्य, सत्यरूप, सुधी, सुखी, सुराट्, सत्य, सत्यमती, रुद्र, रौद्रवपु, वसु, वसुमान, वसुधानाथ, वसुरूप, वसुप्रद, ईशान, सर्वदेवेशान, सर्वबोधि, ईश, अवशेष, अवयवी, शेषशायी, श्रीपति, इन्द्र, चन्द्रावतंसी, चराचरजगत्स्थिति, स्थिर, स्थाणु, अणु, पीन, पीनवक्ष, परात्पर, पीनरूप, जटाधारी, जटाजूटसमाकुल, पशुरूप, पशुपति, पशुज्ञानी, पयोनिधि, वेद्य, वैद्य, वेदमय, विधिज्ञ, विधिमान, मृड, शूली, शुभङ्कर, शोभ्य, शुभकर्ता, शचीपति, शशाङ्कधवल, स्वामी, वज्री, शङ्खी, गदाधर, चतुर्भज, अष्टभुज, सहस्रभुज- मण्डित, सुवहस्त, दीर्घकेश, दीर्घ, दम्भविवर्जित, देव, महोदधि, दिव्य, दिव्यकीर्ति, दिवाकर, उग्ररूप, उग्रपति, उग्रवक्ष, तपोमय, तपस्वी, जटिल, तापी, तापहा, तापवर्जित, हवि, हर हयपति, हयद, हरिमण्डित, हरिवाही, महौजस्क, नित्य, नित्यात्मक, अनल, समानी, संसृतिहारी, सर्गी, सन्निधिरन्वय, विद्याधर, विमानी, वैमानिक वरप्रद ।। २३-३३।।

वाचस्पति ( ३०० ) र्वसासारो वामाचारी बलन्धरः ।

वाग्भवो वासवो वायुर्वासनाबीजमण्डितः ॥ ३४॥

वासी कोलश‍ृतिर्दक्षो दक्षयज्ञविनाशनः ।

दाक्षो दौर्भाग्यहा दैत्यमर्दनो भोगवर्धनः ॥ ३५॥

भोगी रोगहरो हेयो हारी हरिविभूषणः ।

बहुरूपो बहुमतिर्बहुवित्तो विचक्षणः ॥ ३६॥

नृत्तकृच्चित्तसन्तोषो नृत्तगीतविशारदः ।

शरद्वर्णविभूषाढ्यो गलदग्धोऽघनाशनः ॥ ३७॥

नागी नागमयोऽनन्तोऽनन्तरूपः पिनाकभृत् ।

नटनो हाटकेशानो वरीयांश्च विवर्णभृत् ॥ ३८॥

झाङ्कारी टङ्कहस्तश्च पाशी शार्ङ्गी शशिप्रभः ।

सहस्ररूपो समगुः साधूनामभयप्रदः ॥ ३९॥

साधुसेव्यः साधुगतिः सेवाफलप्रदो विभुः ।

सुमहा मद्यपो मत्तो मत्तमूर्तिः सुमन्तकः ॥ ४०॥

कीली लीलाकरो लान्तः भवबन्धैकमोचनः ।

रोचिष्णुर्विष्णुरच्युत अमूर्तो नूतनो नवः ॥ ४१॥

न्यग्रोधरूपो भयदो भयहाऽभीतिधारणः ।

धरणीधरसेव्यश्च धराधरसुतापतिः ॥ ४२॥

धराधरोऽन्धकरिपुर्विज्ञानी मोहवर्जितः ।

स्थाणुकेशो जटी ग्राम्यो ग्रामारामो रमाप्रियः ॥ ४३॥

प्रियकृत् प्रियरूपश्च विप्रयोगी प्रतापनः ।

प्रभाकरः प्रभादीप्तो मन्युमानवनीश्वरः ॥ ४४॥

तीक्ष्णबाहुस्तीक्ष्णकरस्तीक्ष्णांशुस्तीक्ष्णलोचनः ।

तीक्ष्णचित्तस्त्रयीरूपस्त्रयीमूर्तिस्त्रयीतनुः ॥ ४५॥

वाचस्पति, वसासार, वामाचारी, बलन्धर, वाग्भव, वासव, वायु, वासनाबीज- मण्डित, वासी, कोलश्रुति, दक्ष, दक्षयज्ञविनाशन, दाक्ष, दौर्भाग्यहा, दैत्यमर्दन, भोग- वर्धन, भोगी, रोगहर, हेय, हारी, हरिविभूषण, बहुरूप, बहुपति, बहुवित्त, विचक्षण, नृत्तकृत्, चित्तसन्तोष, नृत्तगीतविशारद, शरद्वर्णविभूषाढ्य, गलदग्ध, अघनाशन, नागी, नागमय, अनन्त, अनन्तरूप, पिनाकभृत्, नटन, हाटकेश, ईशान, वरीयान, विवर्णभृत्, झाङ्कारी, टङ्कहस्त, पाशी, शार्ङ्ग, शशिप्रभ, सहस्ररूप, समगु, साधूनामभयप्रद, साधुसेव्य, साधुगति, सेवाफलप्रद, विभु, सुमहा, मद्यप, मत्त, मत्तमूर्ति, सुमन्तक, कीली, लीलाकर, लान्त, भवबन्धैकमोचन, रोचिष्णु, विष्णु, अच्युत, चूतन, नूतन, नव न्यग्रोधरूप, भयद, भयहा, अभीतिधारण, धरणीधरसेव्य, धराधरसुतापति, धराधर, अन्धकरिपु, विज्ञानी, मोहवर्जित, स्थाणुकेश, जटी, ग्राम्य, ग्रामराम, रमाप्रिय, प्रिय- कृत्, प्रियरूप, विप्रयोगी, प्रतापन, प्रभाकर, प्रभादीप्त, मन्युमान, मानवेष्टद, तीक्ष्णबाहु, तीक्ष्यकर, तीक्ष्णांशु, तीक्ष्णलोचन, तीक्ष्णचित्त, त्रयीरूप, त्रयीमूर्ति, त्रयीतनु।। ३४ - ४५ ।।

हविर्भुग् हविषां ज्योतिर्हालाहलो ( ४०० ) हलीपतिः ।

हविष्मल्लोचनो हालामयो हरितरूपभृत् ॥४६॥

म्रदिमाऽऽम्रमयो वृक्षो हुताशो हुतभुग्गुणी ।

गुणज्ञो गरुडो गानतत्परो विक्रमी क्रमी ॥ ४७॥

क्रमेश्वरः क्रमकरः क्रमिकृत् क्लान्तमानसः ।

महातेजा महामारो मोहितो मोहवल्लभः ॥ ४८॥

मनस्वी त्रिदशो बालो बालापतिरघापहः ।

बाल्यो रिपुहरो हार्यो गविर्गविमतोऽगुणः ॥ ४९॥

सगुणो वित्तराड्वीर्यो विरोचनो विभावसुः ।

मालामयो माधवश्च विकर्तनोऽविकत्थनः ॥ ५०॥

मानकृन्मुक्तिदोऽतुल्यो मुख्यः शत्रुभयङ्करः ।

हिरण्यरेताः सुभगः सतीनाथः सिरापतिः ॥ ५१॥

मेढ्री मैनाकभगिनीपतिरुत्तमरूपभृत् ।

आदित्यो दितिजेशानो दितिपुत्रक्षयङ्करः ॥ ५२॥

वसुदेवो महाभाग्यो विश्वावसुर्वसुप्रियः ।

समुद्रोऽमिततेजाश्च खगेन्द्रो विशिखी शिखी ॥ ५३॥

गरुत्मान् वज्रहस्तश्च पौलोमीनाथ ईश्वरः ।

यज्ञपेयो वाजपेयः शतक्रतुः शताननः ॥ ५४॥

प्रतिष्ठस्तीव्रविस्रम्भी गम्भीरो भाववर्धनः ।

गायिष्ठो मधुरालापो मधुमत्तश्च माधवः ॥ ५५॥

मायात्मा भोगिनां त्राता नाकिनामिष्टदायकः ।

नाकेन्द्रो जनको जन्यः स्तम्भनो रम्भनाशनः ॥ ५६॥

शङ्कर ईश्वर ईशः शर्वरीपतिशेखरः ।

लिङ्गाध्यक्षः सुराध्यक्षो वेदाध्यक्षो विचारकः ॥ ५७॥

हविर्भुक्, हविषां ज्योति, हालाहल, हलीपति, हविष्मल्लोचन, हालामय, हरित- रूपभृत्, प्रदिम, आम्रमय, वृक्ष, हुताश, हुतभुक्, गुणी, गुणज्ञ, गरुड़, गानतत्पर, विक्रमी, क्रमी, क्रमेश्वर, क्रमकर, क्रमिकृत्, क्लान्तमानस, महातेज, महाभार, मोहित, मोहवल्लभ, महस्वी, त्रिदश, बाल, बालापति, अघापह, बाल्य, रिपुहर, हाही, गावि गविमत, अगुण, सगुण, वित्तराड्, वीर्यविरोचन, विभावसु, मालामय, माधव, विक- र्तन, विकत्थन, मानकृत, मुक्तिद, अतुल्य, मुख्य, शत्रुभयङ्कर, हिरण्यरेता, सुभग, सतीनाथ, सिरापति, मेढी, मैनाकभगिनीपति, उत्तमरूपभृत्, आदित्य, दितिजेशान, दितिपुत्रक्षयङ्कर, वसुदेव, महाभाग्य, विश्वावसु, वसुप्रिय, समुद्र, अमिततेज, खगेन्द्र, विशिखी, शिखी, गरुत्मान्, वज्रहस्त, पौलोमीनाथ ईश्वर, यज्ञपेय, वाजपेय, शतक्रतु, शतानन, प्रतिष्ठ, तीव्रविस्रम्भी, गम्भीर भाववर्धन, गायिष्ठ, मधुरालाप, मधुमत्त, माधव, मायात्मा, भोगिनांत्राता नाकिनाम् इष्टदायक, नाकीन्द्र, जनक, जन्य, स्तम्भन, रम्भनाशन, शङ्कर, ईश्वर, ईश, शर्वरीपतिशेखर, लिङ्गाध्यक्ष, सुराध्यक्ष, वेदाध्यक्ष, विचारक ।।४६-५७।।

भर्गो ( ५०० ) ऽनर्थ्यो नरेशानो नरवाहनसेवितः ।

चतुरो भविता भावी भावदो भवभीतिहा ॥ ५८ ॥

भूतेशो महितो रामो विरामो रात्रिवल्लभः ।

मङ्गलो धरणीपुत्रो धन्यो बुद्धिविवर्धनः ॥ ५९॥

जयी जीवेश्वरो जारो जाठरो जह्नुतापनः ।

जह्नुकन्याधरः कल्पो वत्सरो मासरूपधृत् ॥ ६०॥

ऋतुरृभुसुताध्यक्षो विहारी विहगाधिपः ।

शुक्लाम्बरो नीलकण्ठः शुक्लो भृगुसुतो भगः ॥ ६१॥

शान्तः शिवप्रदोऽभेद्योऽभेदकृच्छान्तकृत् पतिः ।

नाथो दान्तो भिक्षुरूपी दातृश्रेष्ठो विशाम्पतिः ॥ ६२॥

कुमारः क्रोधनः क्रोधी विरोधी विग्रही रसः ।

नीरसः सरसः सिद्धो वृषणी वृषघातनः ॥ ६३॥

पञ्चास्यः षण्मुखश्चैव विमुखः सुमुखीप्रियः ।

दुर्मुखो दुर्जयो दुःखी सुखी सुखविलासदः ॥ ६४॥

पात्री पौत्री पवित्रश्च भूतात्मा पूतनान्तकः ।

अक्षरं परमं तत्त्वं बलवान् बलघातनः ॥ ६५॥

भल्ली भौलिर्भवाभावो भावाभावविमोचनः ।

नारायणो मुक्तकेशो दिग्देवो धर्मनायकः ॥ ६६॥

कारामोक्षप्रदोऽजेयो महाङ्गः सामगायनः ।

तत्सङ्गमो नामकारी चारी स्मरनिषूदनः ॥ ६७॥

कृष्णः कृष्णाम्बरः स्तुत्यस्तारावर्णस्त्रपाकुलः ।

त्रपावान् दुर्गतित्राता दुर्गमो दुर्गघातनः (६००) ॥ ६८॥

भर्ग, अनर्घ्य, नरेशान, नरवाहनसेवित, चतुर, भविता, भावी, भावद, भवभीतिहा, भूतेश, महित, राम, विराम, रात्रिवल्लभ, मङ्गल, धरणीपुत्र, धन्य, बुद्धिविवर्धन, जयी, जीवेश्वर, जार, जाठर, जह्नुतापन, जह्रुकन्याधर, कल्प, वत्सर, मासरूपधृत्, ऋतु, ऋभूसुताध्यक्ष, विहारी, विहगाधिप, शुक्लाम्बर, नीलकण्ठ, शुक्ल, भृगुसुत, भग, शान्त, शिवप्रद, अभेद्य, अभेदकृत्, शान्तकृत्, पति, नाथ, दान्त, भिक्षुरूप, दातृश्रेष्ठ, विशांपति, कुमार, क्रोधन, क्रोधी, विरोधी, विग्रही रस, नीरस, सरस, सिद्ध, वृषणी, वृषघातन, पञ्चास्य, षण्मुख, विमुख, सुमुखीप्रिय, दुर्मुख, दुःखी, सुखी, सुखविलासद, पात्री, पौत्री, पवित्र, भूतात्मा, पूतनान्तक, अक्षर, परमतत्त्व, बलवान, बलघातन, भल्ली, भौलि, भवाभाव, भावाभावविमोचन, नारायण, मुक्तकेश, दिग्देव, धर्मनायक, कारामोक्षप्रद, अजेय, महाङ्ग, सामगायन, तत्सङ्गम, नामकारी, चारी, स्मरनिसूदन, कृष्ण, कृष्णाम्बर, स्तुत्य, तारावर्ण, त्रपाकुल, त्रपावान, दुर्गतित्राता, दुर्गम, दुर्गघातन ।।५८-६८।

महापादो विपादश्च विपदां नाशको नरः ।

महाबाहुर्महोरस्को महानन्दप्रदायकः ॥ ६९॥

महानेत्रो महादाता नानाशास्त्रविचक्षणः ।

महामूर्धा महादन्तो महाकर्णो महोरगः ॥ ७०॥

महाचक्षुर्महानासो महाग्रीवो दिगालयः ।

दिग्वासा दितिजेशानो मुण्डी मुण्डाक्षसूत्रधृत् ॥ ७१॥

श्मशाननिलयोऽरागी महाकटिरनूतनः ।

पुराणपुरुषोऽपारः परमात्मा महाकरः ॥ ७२॥

महालस्यो महाकेशो महोष्ठो मोहनो विराट् ।

महामुखो महाजङ्घो मण्डली कुण्डली नटः ॥ ७३॥

असपत्नः पत्रकरः पात्रहस्तश्च पाटवः ।

लालसः सालसः सालः कल्पवृक्षश्च कम्पितः ॥ ७४॥

कम्पहा कल्पनाहारी महाकेतुः कठोरकः ।

अनलः पवनः पाठः पीठस्थः पीठरूपकः ॥ ७५॥

पाटीनः कुलिशी पीनो मेरुधामा महागुणी ।

महातूणीरसंयुक्तो देवदानवदर्पहा ॥ ७६॥

अथर्वशीर्षः सोम्यास्यः ऋक्सहस्रामितेक्षणः ।

यजुःसाममुखो गुह्यो यजुर्वेदविचक्षणः ॥ ७७॥

याज्ञिको यज्ञरूपश्च यज्ञज्ञो धरणीपतिः ।

जङ्गमी भङ्गदो भाषादक्षोऽभिगमदर्शनः ॥ ७८॥

अगम्यः सुगमः खर्वः खेटी खेटाननो नयः ।

अमोघार्थः सिन्धुपतिः सैन्धवः सानुमध्यगः ॥ ७९॥

प्रतापी प्रजयी प्रातर्मध्याह्नसायमध्वरः ।

त्रिकालज्ञः सुगणकः पुष्करस्थः परोपकृत् ॥ ८०॥

उपकर्तापहर्ता च घृणी रणजयप्रदः (७००) ।

महापाद, विपाद, विपन्नाशक, नर, महाबाहु, महोरस्क, महानन्दप्रदायक, महानेत्र, महादाता, नानाशास्त्रविचक्षण, महामूर्धा, महादन्त, महाकर्ण, महोरग, महाचक्षु, महानास, महाग्रीव, दिगालय, दिग्वासा, दितिजेशान, मुण्डी, मुण्डाक्षसूत्रभृत्, श्मशान- निलय, अरागी, महाकटि, अनूतन, पुराणपुरुष, अपार, परमात्मा, महाकर, महालस्य, महाकेश, महोष्ठ, मोहन, विराट, महामुख, महाजङ्घ, मण्डली, कुण्डली, नट, असपत्न, पत्रकर, पात्रहस्त, पाटव, लालस, सालस, साल, कल्पवृक्ष, कम्पित, कम्पहा, कल्पनाहारी, महाकेतु, कठोरक, अनल, पवन, पाठ, पीठस्थ, पीटरूप, पाठीन, कुलिशी, पीन, मेरुधाम, महागुणी, महातूणीरसंयुक्त, देवदानवदर्पहा, अथर्वशीर्ष, सोम्यास्य, ऋक्सहस्रामितेक्षण, यजुः साममुख, गुह्य, यजुर्वेदविचक्षण, याज्ञिक, यज्ञरूप, यज्ञज्ञ, धरणीपति, जङ्गमी, भङ्गद, भाषादक्ष, अभिगमदर्शन, अगम्य, सुगम, खर्व, खेटी, खेटानन, नय, अमोघार्थ, सिन्धुपति, सैन्धव, सानुमध्यग, प्रतापी, प्रजयी, प्रातर्मध्याह्नसायमध्वर, त्रिकालज्ञ, सुगणक, पुष्करस्थ, परोपकृत्, उपकर्ता, अपहर्ता, घृणि, रणजयप्रद ।। ६९-८०अ ।।

धर्मी चर्माम्बरश्चारुरूपश्चारुविशोषणः ॥ ८१॥

नक्तञ्चरःकालवशी वशी वशिवरोऽवशः ।

वश्यो वश्यकरो भस्मशायी भस्मविलेपनः ॥ ८२॥

भस्माङ्गी मलिनाङ्गश्च मालामण्डितमूर्धजः ।

गणकार्यः कुलाचारः सर्वाचारः सखा समः ॥ ८३॥

साकारो गोत्रभिद्गोप्ता भीमरूपो भयानकः ।

अरुणश्चैकचिन्त्यश्च त्रिशङ्कुः शङ्कुधारणः ॥ ८४॥

आश्रमी ब्राह्मणो वज्री क्षत्रियः कार्यहेतुकः ।

वैश्यः शूद्रः कपोतस्थः त्वष्टा तुष्टो रुषाकुलः ॥ ८५॥

रोगी रोगापहः शूरः कपिलः कपिनायकः ।

पिनाकी चाष्टमूर्तिश्च क्षितिमान् धृतिमांस्तथा ॥ ८६॥

जलमूर्तिर्वायुमूर्तिर्हुताशः सोममूर्तिमान् ।

सूर्यदेवो यजमान आकाशः परमेश्वरः ॥ ८७॥

भवहा भवमूर्तिश्च भूतात्मा भूतभावनः ।

भवः शर्वस्तथा रुद्रः पशुनाथश्च शङ्करः ॥ ८८॥

गिरिजो गिरिजानाथो गिरीन्द्रश्च महेश्वरः ।

गिरीशः खण्डहस्तश्च महानुग्रो गणेश्वरः ॥ ८९॥

भीमः कपर्दी भीतिज्ञः खण्डपश्चण्डविक्रमः ।

खड्गभृत् खण्डपरशुः कृत्तिवासा विषापहः ॥ ९०॥

कङ्कालः कलनाकारः श्रीकण्ठो नीललोहितः ।

गणेश्वरो गुणी नन्दी धर्मराजो दुरन्तकः ॥ ९१॥

भृङ्गिरीटी रसासारो दयालू रूपमण्डितः ।

अमृत: कालरुद्रश्च कालाग्निः शशिशेखरः ( ८०० ) ॥ ९२ ॥

धर्मी, चर्माम्बर, चारुरूप, चारुविभूषण, नक्तञ्चर, कालवशी, वशिवर, अवश वश्य, वश्यकर, भस्मशायी, भस्मविलेपन, भस्माङ्गी, मलिनाङ्ग, मालामण्डितमूर्धज, गणकार्य, कुलाचार, सर्वाचार, सखा, सम, साकार, गोत्रभिद्, गोप्ता, भीमरूप, भयानक, अरुण, एकचिन्त्य, त्रिशङ्कु, शङ्खधारण, आश्रमी, ब्राह्मण, वज्री, क्षत्रिय, कार्यहेतुक, वैश्य, शूद्र, कपोत, त्वष्टा, तुष्ट, रुषाकुल, रोगी, रोगापह, शूर, कपिल, कपिनायक, पिनाकी, अष्टमूर्ति, क्षितिमान, धृतिमान, जलमूर्ति, वायुमूर्ति, हुताश, सोममूर्ति, सूर्यदेव, यजमान, आकाश, परमेश्वर, भवहा, भवमूर्ति, भूतात्मा भूतभावन, भव, शर्व, रुद्र, पशुनाथ, शङ्कर, गिरिजा, गिरिजानाथ, गिरीन्द्र, महेश्वर, गिरीश, खण्डहस्त, महानुग्र, गणेश्वर, भीम, कपर्दी, भीतिज्ञ, खण्डप, चण्डविक्रम, खण्डभृत्. खण्डपरशु, कृत्तिवासा, विषापह, कङ्काल, कलनाकार, श्रीकण्ठ, नीललोहित, गणेश्वर, गुणी, नन्दी, धर्मराज, दुरन्तक, भृङ्गिरीटी, रसासार, दयालु, रूपमण्डित, अमृत, कालारुद्र, कालाग्नि, शशिशेखर ।।८१- ९२ ।।

सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।

दुःस्वप्नहृत् प्रसहनो गुणिनादप्रतिष्ठितः ॥ ९३॥

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ।

यज्ञरूपो यज्ञमुखो यजमानेष्टदः शुचिः ॥ ९४॥

धृतिमान् मतिमान् दक्षो दक्षयज्ञविघातकः ।

नागहारी भस्मधारी भूतिभूषितविग्रहः ॥ ९५॥

कपाली कुण्डली भर्गः भक्तार्तिभञ्जनो विभुः ।

वृषध्वजो वृषारूढो धर्मवृषविवर्धकः ॥ ९६॥

महाबलः सर्वतीर्थः सर्वलक्षणलक्षितः ।

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ ९७॥

पवित्रस्त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ।

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ॥ ९८॥

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ।

देवासुरविनिर्माता देवासुरपरायणः ॥ ९९॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

गुहप्रियो गणसेव्यः पवित्रः सर्वपावनः ॥ १००॥

ललाटाक्षो विश्वदेवो दमनः श्वेतपिङ्गलः ।

विमुक्तिर्मुक्तितेजस्को भक्तानां परमा गतिः ॥ १०१॥

देवातिदेवो देवर्षिर्देवासुरवरप्रदः ।

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ॥ १०२॥

नाथपूज्यः सिद्धनृत्यो नवनाथसमर्चितः ।

कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः ॥ १०३॥

वृषाकपिः कल्पकर्ता नियतात्मा निराकुलः ।

नीलकण्ठो धनाध्यक्षो नाथः प्रमथनायकः ॥ १०४॥

अनादिरन्तरहितो भूतिदो भूतिविग्रहः ।

सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १०५॥

युगरूपो महारूपो महागीतो महागुणः ।

विसर्गो लिङ्गरूपश्च पवित्रः पापनाशनः ( ९०० ) ॥ १०६ ॥

सद्योजात, सुर्णमुञ्ज, मेखली, दुर्निमित्तहत् दुःस्वप्नहत्, प्रसहन, गुणिनाद- प्रतिष्ठित, शुक्ल, त्रिशुक्ल, सम्पन्न, शुचि, भूतनिषेवित, यज्ञरूप, यज्ञमुख, यजमा- नेष्टद, शुचि, धृतिमान, मतिमान्, दक्ष, दक्षयज्ञविघातक, नागहारी, भस्मधारी, भूति- भूषितविग्रह, कपाली, कुण्डली, भर्ग, भक्तार्तिभञ्जन, विभु, वृषध्वज, वृषारूढ, धर्मवृष- विवर्धक, महाबल, सर्वलक्षणलक्षित, सहस्रबाहु, सर्वाङ्ग, शरण्य, सर्वलोककृत्, पवित्र, त्रिककुत्, मन्त्र, कनिष्ठ, कृष्णपिङ्गल, ब्रह्मदण्डविनिर्माता, शतघ्नीपाशशक्तिमान, पद्मगर्भ, महागर्भ, ब्रह्मगर्भ, जलोद्भव, देवासुरविनिर्माता, देवासुरपरायण, देवा- सुरगुरुदेव, देवासुरनमस्कृत, गुहप्रिय, गणसेव्य, पवित्र, सर्वपावन, ललाटाक्ष, विश्व- देव, दमन, श्वेतपिङ्गल, विमुक्ति, मुक्तितेजस्क, भक्तानां परमागति, देवातिदेव, देवर्षि, देवासुरवरप्रद, कैलाशगिरिवासी, हिमवद्गिरिसंश्रय, नाथपूज्य, सिद्धनुत्य, नवनाथ- समर्चित, कपर्दी, कल्पकृत्, रुद्र, सुमना, धर्मवत्सल, वृषाकपि, कल्पकर्ता, नियतात्मा, निराकुल, नीलकण्ठ, धनाध्यक्ष, नाथप्रमथनायक, अनादि, अन्तरहित, भूतिद, भूतिविग्रह, सेनाकल्प, महाकल्प, योग, युगकर, हरि, युगरूप, महारूप, महागीत, महागुण, विसर्ग, लिङ्गरूप, पवित्र, पापनाशन ।। ९३-१०६ ।।

ईड्यो महेश्वरः शम्भुर्देवसिंहो नरर्षभः ।

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥ १०७॥

सुयुक्तः शोभनो वज्री देवानां प्रभवोऽव्ययः ।

गुहः कान्तो निजसर्गः पवित्रः सर्वपावनः ॥ १०८॥

शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ।

देवासुरगणाध्यक्षो नियमेन्द्रियवर्धनः ॥ १०९॥

त्रिपुरान्तक श्रीकण्ठस्त्रिनेत्रः पञ्चवक्त्रकः ।

कालहृत् केवलात्मा च ऋग्यजुःसामवेदवान् ॥ ११०॥

ईशानः सर्वभूतानामीश्वरः सर्वरक्षसाम् ।

ब्रह्मणोऽधिपतिर्ब्रह्म ब्रह्मणोऽधिपतिस्तथा ॥ १११॥

ब्रह्मा शिवः सदानन्दी सदानन्दः सदाशिवः ।

मेषस्वरूपश्चार्वङ्गो गायत्रीरूपधारणः ॥ ११२॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतराय च ।

सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपिणे ॥ ११३॥

वामदेवस्तथा ज्येष्ठः श्रेष्ठः कालकरालकः ।

महाकालो भैरवेशो वेशी कलविकारणः ॥ ११४॥

बलविकारणो बालो बलप्रमथनस्तथा ।

सर्वभूतादिदमनो देवदेवो मनोन्मनः ॥ ११५॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।

भवे भवे नातिभवे भवस्व मां भवोद्भव ॥ ११६॥

भावनो भवनो भाव्यो बलकारी परं पदम् ।

परः शिवः परो ध्येयः परं ज्ञानं परात्परः ॥ ११७॥

परावरः पलाशी च मांसाशी वैष्णवोत्तमः ।

ॐ ऐं ह्रीं श्रीं ह्सौः देवो ॐ श्रीं हौं भैरवोत्तमः ॥ ११८॥

ॐ ह्रां नमः शिवायेति मन्त्रो वटुवरायुधः ।

ॐ ह्रीं सदाशिवः ॐ ह्रीं आपदुद्धारणो मनुः ॥ ११९॥

ॐ ह्रीं महाकरालास्यः ॐ ह्रीं बटुकभैरवः ।

भगवांस्त्र्यम्बक ॐ ह्रीं ॐ ह्रीं चन्द्रार्धशेखरः ॥ १२०॥

ॐ ह्रीं सं जटिलो धूम्रो ॐ ह्रीं त्रिपुरघातकः ।

ह्रां ह्रीं ह्रूं हरिवामाङ्ग ॐ ह्रीं ह्रूं ह्रीं त्रिलोचनः ॥ १२१॥

ॐ वेदरूपो वेदज्ञ ऋग्यजुःसाममूर्तिमान् ।

रुद्रो घोररवोऽघोरो ॐ क्ष्म्यूं अघोरभैरवः ॥ १२२॥

ओंजुं सः पीयूषसक्तोऽमृताध्यक्षोऽमृतालसः ।

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १२३॥

उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ।

ॐ हौं जूं सः ॐभूर्भुवः स्वः ॐजूंसः मृत्युञ्जयः ॥ १२४॥

ईड्य, महेश्वर, शम्भु, देवसिंह, नरर्षभ, विबुध, अग्रवर, सूक्ष्म, सर्वदेव, तपोमय, सुयुक्त, शोभन, वज्री, देवप्रभव, अव्यय, गुह, कान्त, निजसर्ग, पवित्र, सर्वपावन, शृङ्गी, शृङ्गप्रिय, वधू, राजराज, निरामय, देवासुरगणाध्यक्ष, नियमेन्द्रियवर्धन, त्रिपु- रान्तक, श्रीकण्ठ, त्रिनेत्र, पञ्चवक्त्र, कालहत्, केवलात्मा, ऋग्यजु साम वेदवान, ईशान, सर्वभूतनामीश्वर, सर्वरक्षसामीश्वर, ब्रह्माधिपति, ब्रह्मपति, ब्रह्मणोऽधिपति, ब्रह्मा, शिव, सदानन्दी, सदानन्त, सदाशिव मे अस्तुरूप, चार्वाङ्ग, गायत्रीरूपधारण, अघोरेभ्योऽथघोरेभ्य, घोरघोरतेरभ्यः, सर्वतः शर्वसर्वेभ्यः, नमस्ते रुद्ररूपेभ्यः, वामदेव, ज्येष्ठ, श्रेष्ठ, काल, कराल, महाकाल, भैरवेश, वेशी, कलविकरण, बलविकरण, बाल, बलप्रमथन, सर्वभूतादिदमन, देवदेव, मनोन्मन, सद्योजातं प्रपद्यामि, सद्योजाताय वै नमः, भवे भवे नातिभवे भवस्व मां भवोद्भव, भावन, भवन, भाव्य, बलकारी, परं पद, परः शिव, परध्येय, परज्ञान, परात्पर, पारावार, पलाशी, मांसाशी, वैष्णवोत्तम, ॐ ऐ ह्रीं श्रीं ह्सौः देव, ॐ श्रीं हौं भैरवोत्तम, ॐ ह्रां नमः शिवाय मन्त्र, वटुर्वरायुध, ॐ ह्रीं सदाशिव ॐ ह्रीं आपदुद्धारण मन्त्र, ॐ ह्रीं महाकरालास्य, ॐ ह्रीं वटुकभैरव, भगवान्, त्र्यम्बक, ॐ ह्रीं ॐ ह्रीं चन्द्रार्धशेखर, ॐ ह्रीं सञ्जटिल, धूम्र, ॐ ह्रीं त्रिपुरघातन, ह्रां ह्रीं हुं हरिवामाङ्ग, ॐ ह्रीं ह्रूं ह्रीं त्रिलोचन, ॐ वेदरूप, वेदज्ञ, ऋग्यजुः-साममूर्तिमान, रुद्र, घोररव, अघोर, ॐ क्ष्म्यूं अघोरभैरव, ॐ जूं सः, पीयूषसक्त, अमृताध्यक्ष, अमृतालस, ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्, उर्वारुकमिव बन्धनान्मृत्यु- र्मुक्षीय मामृतात्, ॐ हौं जूं सः, ॐ भुर्भुवः स्वः, ॐ जूं सः मृत्युञ्जय।। १०७-१२४ ।।

मृत्युञ्जयसहस्रनाम स्तोत्र माहात्म्यम्

इदं नाम्नां सहस्रं तु रहस्यं परमाद्भुतम् ।

सर्वस्वं नाकिनां देवि जन्तूनां भुवि का कथा ॥ १२५॥

तव भक्त्या मयाऽऽख्यातं त्रिषु लोकेषु दुर्लभम् ।

गोप्यं सहस्रनामेदं साक्षादमृतरूपकम् ॥ १२६॥

यः पठेत् पाठयेद्वापि श्रावयेच्छृणुयात् तथा ।

मृत्युञ्जयस्य देवस्य फलं तस्य शिवे शृणु ॥ १२७॥

माहात्म्य यह सहस्रनाम रहस्य परम अद्भुत है। स्वर्गवासियों का सर्वस्व है तो संसार के लोगों का तो क्या कहना? तुम्हारी भक्ति के कारण इसका वर्णन मैंने किया है। यह तीनों लोकों में दुर्लभ है। यह गोप्य सहस्रनाम साक्षात् अमृतरूप है। मृत्युञ्जय देव के इस सहस्रनाम का जो पाठ करता है या पाठ करवाता है, सुनाता है और सुनता है, उसके फल का वर्णन सुनो।। १२५-१२७ ।।

लक्ष्म्या कृष्णो धिया जीवो प्रतापेन दिवाकरः ।

तेजसा वह्निदेवस्तु कवित्वे चैव भार्गवः ॥ १२८॥

शौर्येण हरिसङ्काशो नीत्यं द्रुहिणसन्निभः ।

ईश्वरत्वेन देवेशि मत्समः किमतःपरम् ॥ १२९॥

वह व्यक्ति लक्ष्मी के समान धनी, कृष्ण जैसा बुद्धिमान और वह व्यक्ति सूर्य के समान प्रतापी होता है। अग्नि जैसा तेजस्वी, शुक्र के समान कवि, शौर्य में विष्णुतुल्य, द्रुहिण के समान नीतिज्ञ एवं ईश्वरत्व में वह मेरे समान होता है। इससे श्रेष्ठ और क्या हो सकता है ? ।। १२८-१२९॥

यः पठेदर्धरात्रे च साधको धैर्यसंयुतः ।

पठेत् सहस्रनामेदं सिद्धिमाप्नोति साधकः ॥ १३०॥

चतुष्पथे चैकलिङ्गे मरुदेशे वनेऽजने ।

श्मशाने प्रान्तरे दुर्गे पाठात् सिद्धिर्न संशयः ॥ १३१॥

जो साधक धैर्यपूर्वक आधी रात में इसका पाठ करता है, उसे सिद्धि मिल जाती है। चौराहे पर एकलिङ्ग के समीप, मरुभूमि में, निर्जन जंगल में, श्मशान में प्रान्तर में या दुर्ग में जो इसका पाठ करता है, उसे सिद्धि मिलने में कोई शङ्का नहीं करनी चाहिये ।। १३०-१३१ ।।

नौकायां चौरसङ्घे च सङ्कटे प्राणसङ्क्षये ।

यत्र यत्र भये प्राप्ते विषवह्निभयादिषु ॥ १३२॥

पठेत् सहस्रनामाशु मुच्यते नात्र संशयः ।

भौमावस्यां निशीथे च गत्वा प्रेतालयं सुधीः ॥ १३३॥

पठित्वा स भवेद्देवि साक्षादिन्द्रोऽर्चितः सुरैः ।

शनौ दर्शदिने देवि निशायां सरितस्तटे ॥ १३४॥

पठेन्नामसहस्रं वै जपेदष्टोत्तरं शतम् ।

सुदर्शनो भवेदाशु मृत्युञ्जयप्रसादतः ॥ १३५॥

नौका डूबने के भय में, चोरसमूह में, प्राण जाने योग्य संकट में, जहाँ-जहाँ भय हो, विषभय हो, अग्निभय हो, इन समस्त भयों से इस सहस्रनाम के पाठ से छुटकारा मिल जाता है। मङ्गलकारी अमावस्या के निशीथ काल में श्मशान में जाकर जो साधक इसका पाठ करता है, वह देवताओं द्वारा अर्चित साक्षात् इन्द्र होता है। शनिवारी अमावस्या की रात में नदी के किनारे जो इस सहस्रनाम का पाठ करके १०८ बार मन्त्र का जप करता है, वह मृत्युञ्जय की कृपा से देखने में सुन्दर होता है ।। १३२-१३५ ।।

दिगम्बरो मुक्तकेशः साधको दशधा पठेत् ।

इह लोके भवेद्राजा परे मुक्तिर्भविष्यति ॥ १३६॥

इदं रहस्यं परमं भक्त्या तव मयोदितम् ।

मन्त्रगर्भं मनुमयं न चाख्येयं दुरात्मने ॥ १३७॥

जो साधक नङ्गे वदन केश खोलकर इसका दश पाठ करता है, वह संसार में राजा के समान होता है और परलोक में मोक्ष प्राप्त करता है। हे देवि! तुम्हारी परम भक्ति की वजह से इसके रहस्य का मैंने उद्घाटन किया है। यह मन्त्रगर्भ और मन्त्रमय है। दुष्टात्मा को इसे नहीं बतलाना चाहिये।। १३६-१३७।।

नो दद्यात् परशिष्येभ्यः पुत्रेभ्योऽपि विशेषतः ।

रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ।।१३८ ।।

षण्मुखस्यापि नो वाच्यं गोपनीयं तथात्मनः ।

दुर्जनाद् रक्षणीयं च पठनीयमहर्निशम् ।

श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ॥ १३९ ॥

यदि अपना पुत्र भी परशिष्य हो तो उसे भी इसे नहीं बतलाना चाहिये। कलियुग में मेरा सर्वस्व यह रहस्य गोप्य से भी गुप्ततर है। षड़ानन को भी इसे नहीं बतलाना चाहिये। आत्मीय जनों से भी इसे गुप्त रखना चाहिये। दुर्जनों से इसकी रक्षा करनी चाहिये। बराबर इसका पाठ करना चाहिये। इसे साधकों के मुख से सुनना चाहिये और पुत्रवत् इसकी रक्षा करनी चाहिये ।। १३८-१३९ ।।

इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयसहस्रनामनिरूपणं नाम चतुश्चत्वारिंशः पटलः ॥४४॥

इस प्रकार रुद्रयामल तन्त्रोक्त श्रीदेवीरहस्य की भाषा टीका में मृत्युञ्जयसहस्त्रनाम निरूपण नामक चतुश्चत्वारिंश पटल पूर्ण हुआ।

आगे जारी............... रुद्रयामल तन्त्रोक्त श्रीदेवीरहस्य पटल 45

Post a Comment

0 Comments