संकटा सहस्रनाम स्तोत्र

संकटा सहस्रनाम स्तोत्र

महाकालसंहिता के चतुर्थकल्प पटल में वर्णित इस सङ्कटासहस्रनाम स्तोत्र का जो पाठ करते हैं उनके समस्त रोग दूर हो जाते हैं । शूलरोग, कुष्ठरोग तथा मस्तक रोग नष्ट हो जाते हैं। उसे धर्म, अर्थ, काम, मोक्ष चारों पुरुषार्थों की प्राप्ति होती है ।

संकटा सहस्रनाम स्तोत्र

श्रीसङ्कटासहस्रनामस्तोत्रम्

Sankata sahastra naam stotra

संकटा सहस्रनाम स्तोत्र

॥ श्रीसङ्कटादेव्यै नमः ॥

मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति ।

बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥

सुमेरु पर्वत पर सुखपूर्वक बैठे हुए भगवान् भैरव से भुवनेश्वरी भैरवी देवी ने श्रद्धापूर्वक दोनों हाथ जोड़कर पूछा ॥ १॥

श्रीभैरव्युवाच -

यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् ।

तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥

श्री भैरवी बोली-हे नाथ! आप ने श्री सङ्कटा देवी के एक हजार आठ नामों को सूचित किया था, इसलिए हे महाकाल! यदि मैं आप की प्राणवल्लभा हूँ तो उसे कहिए ॥ २॥

श्रीभैरव उवाच -

शृणु देवि ! महेशानि नाम्नामष्टसहस्रकम् ।

पुरा त्रिपुरनाशार्थं यन्मया निर्मितं शुभे ॥ ३॥

श्री भैरव बोले-हे महेशानि ! हे भैरवि ! हे शुभे ! पूर्व काल में मैने त्रिपुरासुर के विनाश के लिए श्री सङ्कटा देवी के जिन एक हजार आठ नामों की रचना की थी, उसे सुनो ॥ ३॥

यस्याः प्रसादमात्रेण भस्मीभूतं पुरत्रयम् ।

तस्याः श्रीसङ्कटादेव्या नामाख्यानं वदामि ते ॥ ४॥

जिससे प्रसन्न हो जाने पर श्री सङ्कटा देवी ने त्रिपुर का विनाश किया था । हे भैरवि ! अब उनके एक हजार आठ नामों को मैं तुमसे कहता हूँ ॥ ४॥

अष्टोत्तरसहस्रस्य महाकालऋषिः स्मृतः ।

छन्दोऽनुष्टुब्-देवता च सङ्कटा कष्टहारिणी ॥ ५॥

इस अष्टोत्तरसहस्र नाम के महाकाल ऋषि हैं, अनुष्टुप् छन्द है, कष्टहारिणी श्री सङ्कटा इसके देवता हैं ॥ ५॥

ह्रां ह्रीं ह्रौं बीजमित्युक्तं शक्तिः श्रीसङ्कटेति च ।

कीलकं सङ्कटं मेऽद्य परमं नाशयनाशय स्वाहेति च ।

नानासङ्कटविध्वस्त्यै विनियोगः प्रकीर्त्तितः ॥ ६॥

ह्रां ह्रीं ह्रौं बीज है, श्री सङ्कटा शक्ति हैं तथा “सङ्कटा परमं नाशय नाशय स्वाहा'' यह कीलक है, अनेक सङ्कटों के विनाश के लिए सङ्कटा-अष्टोत्तर सहस्रनाम के पाठ के लिए विनियोग है ॥ ६॥

हाथ में जल लेकर निम्न विनियोग मंत्र पढ़कर (जिसका हिन्दी भावार्थ ऊपर वर्णित है) भूमि में छोड़ दें- 

संकटा सहस्रनाम स्तोत्र विनियोग

ॐ अस्य श्रीसङ्कटाऽष्टोत्तरसहस्रनामस्तोत्रस्य महाकालऋषिः, अनुष्टुप्छन्दः, श्रीसङ्कष्टहारिणी सङ्कटादेवता ह्रां ह्रीं ह्रौं बीजं, सङ्कटेति शक्तिः, शङ्कटं मेऽद्य परमं नाशय नाशय स्वाहेति कीलकं, नानासङ्कटविध्वस्त्यै विनियोगः ।

मूलेन प्राणायामं कृत्वा,

पुनः मूलमन्त्र से प्राणायाम कर इस प्रकार न्यास (न्यास का भावार्थ स्पष्ट है)करें-

न्यासः-

महाकालऋषये नमः, शिरसि ।

अनुष्टुप् छन्दसे नमः, मुखे ।

श्रीकष्टहारिण्यै सङ्कटादेवतायै नमो हृदि ।

ह्रां ह्रीं ह्रौं बीजाय नमः, गुह्ये ।

सङ्कटेति शक्तये नमः, पादयोः ।

सङ्कटं मेऽद्य परमं नाशय नाशय स्वाहेति कीलकाय नमः, सर्वाङ्गे । इति पठेत् ।

करन्यासः-

ह्रां सङ्कटे अङ्गुष्ठाभ्यां नमः ।

ह्रीं रोगं तर्जनीभ्यां नमः ।

हूं मेऽद्य मध्यमाभ्यां नमः ।

हैं परमं अनामिकाभ्यां नमः ।

ह्रौं नाशय नाशय कनिष्ठिकाभ्यां नमः ।

हः स्वाहा करतलकरपृष्ठाभ्यां नमः ।

एवं षडङ्गन्यासः-

ह्रां सङ्कटे हृदयाय नमः ।

ह्रीं रोगं शिरसे स्वाहा ।

हूं मेऽद्य शिखायै वषट् ।

हैं परमं कवचाय हुम् ।

ह्रौं नाशय नाशय नेत्रत्रयाय वौषट् ।

हः स्वाहा अस्त्राय फट् ।

एवं विन्यस्य, ध्यानं कुर्यात् ।

इस प्रकार न्यास कर श्री सङ्कटा देवी का ध्यान करे, जो इस प्रकार है-

ध्यानम् -

ध्यायेऽहं परमेश्वरीं दशभुजां नेत्रत्रयोद्भूषितां

सद्यः सङ्कटतारिणीं गुणमयीमारक्तवर्णां शिवाम् ।

अक्षस्रग्जलपूर्णकुम्भकमलं शङ्खं गदां विभ्रतीं

त्रैशूलं डमरुं च खड्गविधृतां चक्राभयाढ्यां पराम् ॥

मैं दशभुजा वाली, तीन नेत्रों से विभूषित सङ्कटा देवी का ध्यान करता हूँ, जो सद्यः सङ्कट से मुक्त कर देती हैं। त्रिगुणमयी शरीर से अरुणवर्ण वाली सबका कल्याण करने वाली हैं, जिन्होने अपने दाहिने हाथों में अक्षमाला, जलपूर्ण कुम्भ, कमल, शङ्ख, गदा तथा बाँयें हाथ में त्रिशूल, डमरू, खड्ग, चक्र तथा अभय धारण किया है ।

इस प्रकार भगवती सङ्कटा देवी का ध्यान कर (श्लोक १ से श्लोक १४० तक सङ्कटा सहस्रनाम तथा श्लोक १४१ से  १६४ तक श्रीसङ्कटासहस्रनामस्तोत्र फलश्रुति है) का पाठ करे । सहस्रनाम का भावार्थ स्पष्ट है ।

श्रीसङ्कटा सहस्रनाम स्तोत्रम्

अथ सहस्रनामस्तोत्रम् ।

ॐ सङ्कटा विजया नित्या कामदा दुःखहारिणी ।

सर्वगाऽव्याहतगतिः कात्यायनी मृडेश्वरी ॥ १॥

भीमरावा रोग-शोक-सर्वापद्विनिवारिणी ।

हकाराद्या महेशानी हकाराक्षररूपिणी ॥ २॥

हंसेशी हंसजननी हंसरूपा हिरण्मयी ।

हेममाली हिमेशी च हेमालयनिवासिनी ॥ ३॥

हेममुक्तिर्हेमकान्ति र्हेमपीठनिवासिनी ।

हंसयानसमारूढा हंसकोटिसमप्रभा ॥ ४॥

हारमालाविराजी च हुङ्कारनादिनी तथा ।

हासपद्याहनी मन्दा हंसपूरनिवासिनी ॥ ५॥

संसारतापहरणी संसारार्णवतारिणी ।

संहारिणी सङ्ग्रहणी सर्वसङ्कटतारिणी ॥ ६॥

शम्भुर्माहेश्वरी चैव सर्वेषां च गुणाग्रणीः ।

सङ्कटा परमानन्दा शाङ्करी शङ्करप्रिया ॥ ७॥

संसाररूपिणी वाणी संसारजनपालिनी ।

संसारभोगिनी योगा स्वयम्भूच गुणेश्वरी ॥ ८॥

सुरेश्वरी सुरापाना सुखदा भोगवत्सला ।

सुन्दरी सुन्दराकान्तिः सुमङ्गला शुभङ्करी ॥ ९॥

सुमार्गधारिणी देवी शार्वरी स्वर्गभूषणी ।

सुकेशी सुभगा देवी स्वर्णरौप्यविराजिनी ॥ १०॥

सुगन्धिनी सुवासिनी सुभाशीः सुन्दरानना ।

षट्चक्रा च षडाधारा षट्चक्रविनिवासिनी ॥ ११॥

षड्गुणैश्वर्यसम्पन्ना षडङ्गकुलवासिनी ।

षड्भुजा रक्तनयना षट्पुरा च षडेश्वरी ॥ १२॥

षड्वक्त्रराजिनी वीरा षट्सुरङ्कनिवासिनी ।

षडाम्नाया षडिन्द्राणी षट्पुरी च षडानना ॥ १३॥

सोमा पाठेन्द्रिया वाग्मी षड्रूपा च षडिन्द्रिया ।

षडाधारा च षड्वर्णा षट्पुरवासिनी षडा ॥ १४॥

षण्डा भागीरथी चैव षड्श्मशाननिवासिनी ।

श्मशानसाधिनी माता श्मशानराजिनी वरा ॥ १५॥

श्मशानऊगिनी कौली श्मशानमध्यमोदिनी ।

श्रीदेवी श्रीकरी श्री च श्रीविद्या परमेश्वरी ॥ १६॥

श्रीं ह्रीं क्रीं श्रीमहाकाली श्रीमतिः श्रीभगेश्वरी ।

श्रीकृष्णा श्रीमती श्रीमान् श्रीपुरा मेद्यमेदुरा ॥ १७॥

श्रीं क्लीं कूटदशाख्या च श्राद्धदेवप्रपूजिता ।

श्रीयोगी श्रीप्रिया श्रीश्च श्रेया श्रीपतिसिद्धिदा ॥ १८॥

श्रीदुर्गा श्रीगुणमयी श्रोत्रिणी श्रोत्रवासिनी ।

श्रीकाली श्रीकामिनी च श्रीपतिपरिपालिनी ॥ १९॥

श्वेतकेशी श्वेतवर्णा श्वेतचिह्नविनाशिनी ।

श्वेतचन्दनलिप्ताङ्गी श्वेतवासाः पिनाकिनी ॥ २०॥

श्वेताङ्गी श्वेतपद्माख्या स्मृता मधुरभाषिणी ।

श्रीमुखी श्रीसुनिर्वाणी ॐ ह्रीं श्रीं सङ्कटे स्वाहा ॥ २१॥

श्वेतमुक्तसुवर्णाभा शुद्धकर्मा शुभङ्करी ।

क्षेमङ्करी शुभा वाचा शीतला शीतलेश्वरी ॥ २२॥

श्रीमङ्गला मङ्गलकृत् श्रीमुख्या सङ्कटेश्वरी ।

हं सं आं ह्रां स्त्रां ष्रीं ष्रूं ष्रैं ष्रः सङ्कटे स्वाहा ॥ २३॥

शुक्लवस्त्रा शुक्रपूज्या शुक्रशोणितशोषिणी ।

श्रीमाया ह्रीं महादेवी शुभाऽशुभफलप्रदा ॥ २४॥

शङ्करी शाम्भवी सौरी स्वर्णमाला विशोभिनी ।

शवासिनी शवेशानी शवपीठनिवासिनी ॥ २५॥

शबरी शाम्बरी गौरी सुवराग्रविराजिनी ।

वासुकी नागमाला च वङ्कारा शिवकामिनी ॥ २६॥

वासुदेवी वामचारी वामेश्वरी महेश्वरी ।

लवली लालिनी लाली लक्ष्मीर्लक्षणलक्षिता ॥ २७॥

लीला लक्षं तु लोकेशी लोमराजी जनेश्वरी ।

लोमकूपा भानुमती लोलार्कनयना परा ॥ २८॥

लोकेशी लोकनारी च लोकशोकविमर्दिनी ।

लावली ललजिह्वा च ललिता च ललानना ॥ २९॥

लीलावती लालिता च लोहिनी लोकपालिनी ।

लोहिताक्षा लोहकारा लोकशत्रुविनाशिनी ॥ ३०॥

लोकसाक्षी लोकधरी लीलादैत्यविनाशिनी ।

लोभदात्री लोभमतिर्लिङ्ग-त्रिशूलधारिणी ॥ ३१॥

लङ्केश्वरी लङ्कमाला लावण्यामृतवर्षिणी ।

लीला लक्षा तु निर्वाणा लोकतुष्टिः शुभप्रदा ॥ ३२॥

रक्तवर्णा रक्तनखा रक्ताक्षी रक्तलोचनी ।

रक्तदन्ता विशालाक्षी रक्ताङ्गी रक्तपायिनी ॥ ३३॥

रक्तबीजा रक्तपाना लम्बोदरी महेश्वरी ।

रक्तबीज-शिरोमाला रक्तपुष्प-सुशोभिनी ॥ ३४॥

रक्ताक्षी रुद्ररमणी रोग-शोक-विनाशिनी ।

रागिणी रञ्जितशिरा रागरञ्जितलोचना ॥ ३५॥

रमा रामा रम्यरूपा रामेशी रामपूजिता ।

रामेश्वरी राजकुला रामराजेश्वरी परा ॥ ३६॥

राजिनी राजमाता च राजेन्द्रनाशिनी जरा ।

रागमाला रागवती रागेशी रागसारिणी ॥ ३७॥

रम्भा हेरम्बवर्णा च लम्बोष्ठी लम्बनी तथा ।

यज्ञमाता यज्ञकर्त्री यज्ञानन्तफलप्रदा ॥ ३८॥

यज्ञाङ्गी यज्ञतारी च यज्ञराट् यजनेश्वरी ।

यज्ञाहुतिः सङ्ग्रही च यज्ञमोक्ष-प्रदायिनी ॥ ३९॥

यज्ञसाक्षी यज्ञमयी यज्ञश्रुतिप्रवाहिनी ।

योगिनी योगपीठस्था योगकर्मविलासिनी ॥ ४०॥

योगिनां योगमध्यस्था योगमार्गप्रदर्शिनी ।

योगमाया योगरूपा योगिनीगणसेविता ॥ ४१॥

योगज्ञानप्रदा ज्येष्ठा योगरूपा यशस्करी ।

योगिनीसङ्घ-मध्यस्था यज्ञचारी पितामही ॥ ४२॥

यतिसेव्या योगगम्या योगिनां मुक्तिदायिनी ।

यमेश्वरी यमचरी यमशासनमोचिनी ॥ ४३॥

यमेन्द्ररोचिनी शीला यमस्यालयवासिनी ।

यानस्था यानगमनी योगिनी योगमोहिनी ॥ ४४॥

यज्ञभोक्त्री यज्ञमाता यज्ञनिष्ठाप्रसादिनी ।

महामाया महेशी च महिषासुरमर्दिनी ॥ ४५॥

महासिंहसमारूढा महादेवविलासिनी ।

महोदया कुमारीशी महामालाविभूषिणी ॥ ४६॥

महासङ्कटतारी च महासिधारिणी स्वरा ।

मालाधरी महानादा महालक्ष्मीस्वरूपिणी ॥ ४७॥

महाविभवदात्री च मिहिरारुणभूषिणी ।

महाविश्वम्भरी रौद्री महासुरविनाशिनी ॥ ४८॥

महाप्रभावा महती महासङ्कटहारिणी ।

महाभैरवरावा च महिषासुरखण्डिनी ॥ ४९॥

महाशान्तिर्महामारी मङ्गला वसुमङ्गला ।

मालिनी च महाकाली मोक्षदा भोगदाग्रणीः ॥ ५०॥

महामोहप्रशमनी महामहेशनन्दिनी ।

महिम्ना महिषारूढा महावीरासनी मही ॥ ५१॥

महेशार्चित-योगेशी महाश्मशानवासिनी ।

महाकारुण्यजननी महादेवसुखप्रदा ॥ ५२॥

महोदरी महावाणी मान्या महेशमोहिनी ।

मोक्षदा मुक्तिदा मोक्षा मोहमालाप्रकाशिनी ॥ ५३॥

मुराख्यनाशिनी चण्डी महाविष्णुवरप्रदा ।

महाभोगी जनेशी च मुक्तिदा मुक्तिदा क्षमा ॥ ५४॥

महानन्दा महासुण्डा महाबुद्धिकरी मही ।

महाकमण्डलुधरा महाविषविनाशिनी ॥ ५५॥

महाकपालधारी च महायुद्धपरायणा ।

महाचण्डी मुष्टिका च मुमुक्षुमुक्तिभाविनी ॥ ५६॥

महागुणमयी मान्या मोहजाल-विमोक्षिणी ।

मार्तण्डमण्डलस्था च मातङ्गी मोहिनीश्वरी ॥ ५७॥

मन्दाकिनी बियद्विन्दुर्माहेश्वरी गुणाग्रणीः ।

मङ्गला भद्रकाली च मदिरामत्तमोहिनी ॥ ५८॥

महासुरधरा काली मण्डली मण्डलप्रिया ।

श्मशानपीठमध्यस्था मण्डला भैरवाकृतिः ॥ ५९॥

भवानी भगमाला च भवदुःखप्रभञ्जिनी ।

भूतधारा भूतसारा भूधरा भूधरात्मिका ॥ ६०॥

भाविनी भगमाला च भावसिद्धिप्रदा शिवा ।

भावमुक्तिर्मुक्तिदात्री भासा च भास्वती वरा ॥ ६१॥

भुवनेशी भव्यरूपा भक्ष्यभोज्य-सुखप्रदा ।

भैषणी भैषजी माता भक्तिदा भक्तपालिनी ॥ ६२॥

भाग्यसिद्धिर्भाग्यवती भवभारप्रभञ्जनी ।

भूपेशी चामरी भूपा भ्रमा भ्रमरभाषिणी ॥ ६३॥

भूतेशी भूतरात्री च भूश्रीभूषणशोभिनी ।

भैरवी भैरवानन्दा भैमी भीमा भयङ्करी ॥ ६४॥

भानुमती भानुकान्ति-र्भानुकोटि-शुभाङ्गिनी ।

भवज्येष्ठा भवमान्या भान्विन्द्वग्नि-त्रिलोचनी ॥ ६५॥

भीष्मिणी भुवना भर्त्री भूतिदा भूसुरेश्वरी ।

भवप्रिया भवेशी च भक्तजन-निवासिनी ।

भावा लोचनभावज्ञा भवसङ्कटनाशिनी ॥ ६६॥

भाषिणी भासुरी ज्योतिर्भक्तसङ्कट-तारिणी ।

भगिनी भवताङ्गी च भारती भवसुन्दरी ॥ ६७॥

भावितात्मा भावमूर्ति विभूतिर्विश्वतो मुखी ।

विभूति-र्विश्वमूर्त्तिश्च विश्वेशी विश्वमानिनी ॥ ६८॥

वीरेशी वैष्णवी-पूज्य-विश्वेशी विश्वभाविनी ।

विद्याधरी विशालाक्षी वामेशी वसुधारिणी ॥ ६९॥

विश्वमाता विश्वरूपा बुद्धिदा बुद्धिचारिणी ।

विपञ्ची वाद्यवादित्रा वागीशा वाग्वती धृतिः ॥ ७०॥

वागीशा वरदा वाग्मी वीणावादनशाम्बरी ।

वृत्तिकर्त्री वृत्तिदात्री वृत्तिकृद् वृत्तबन्धुरा ॥ ७१॥

व्यक्ताक्षी विमलाक्षी च विमला विवुधप्रिया ।

विश्वकृद् विश्वकर्माणि विश्वेशार्चित-रूपिणी ॥ ७२॥

विलोचनी विश्वसाक्षी विश्वात्मा विश्वसाधिनी ।

विशालाक्षी विरूपाक्षी विश्वेश्वरी वराधरी ।

विम्बोष्ठी रक्तवसना विन्दुवक्त्रा शुभङ्करी ॥ ७३॥

फक्कारा वृद्धिरूपा च फ्रां फ्रीं फ्रूं फ्रैं फ्रौम्फ्रः स्वाहा ।

परमेश्वरी परा वृद्धिः परमा ज्योतिरूपिणी ॥ ७४॥

पद्मालया परादेवी पालिनी कमलेश्वरी ।

परानन्दी पराभिक्षा प्रतिष्ठा पालिनी परा ॥ ७५॥

परसन्धि-परावृद्धिः परमानन्दरूपिणी ।

परमैश्वर्यजननी परावाणी मनोहरा ॥ ७६॥

परमार्थस्वरूपा च परम्पारा महेश्वरी ।

पद्माक्षी पद्ममध्यस्था पद्ममाला शुभानना ॥ ७७॥

परा पाली परेशी च परानन्दपरेश्वरी ।

पञ्चमी स्वस्तिरूपा च पन्थानी पथरक्षिणी ॥ ७८॥

परं पारा बालबाला बालाबालस्वरूपिणी ।

पारेश्वरी पकारात्मा परमेष्ठी परेश्वरी ॥ ७९॥

प्राणेशी प्राणरूपा च प्राणदात्री कृपानिधिः ।

परानन्दा परापुण्या निरञ्जनस्वरूपिणी ॥ ८०॥

निर्मला निर्ममा धात्री निगमागमरूपिणी ।

निन्दिता तुष्टिरूपा च निःशेषप्राणितापहृत् ॥ ८१॥

निशेश्वरी दशा देवी दोषपापहरा जया ।

नन्दिनी नन्दजा माया निरालम्बा महेश्वरी ॥ ८२॥

नादेश्वरी नादरूपा नाममाला विभूषणी ।

निरेश्वरी निराकारी नीलोत्पल-परेश्वरी ॥ ८३॥

नीलरूपा निराकारा निर्लोका निर्गुणात्मिका ।

धर्माध्यक्षा धर्मवती धनदा धर्ममोचनी ॥ ८४॥

धनेश्वरी धकारात्मा धर्मराजनुतेश्वरी ।

धर्मज्येष्ठी धर्मचारी धूम्रवर्णाधरामयी ॥ ८५॥

धर्मेशी धर्मयुक्तात्मा धर्मज्ञा धनदायिनी ।

धरा धरात्मा धरणी धूम्रलोचन-मर्दिनी ॥ ८६॥

धुरन्धरी धर्मशीला धर्मधात्री स्वरूपिणी ।

दिनेश्वरी दिनपती दुर्बला दुर्गनाशिनी ॥ ८७॥

दुर्गबन्ध्या दुर्गरावा दुर्गदैत्यविनाशिनी ।

दुर्गा शाकम्भरी देवी दिननाथसुपूजिता ॥ ८८॥

दैत्यारिर्दैत्यदमनी दुःख दारिद्र्य-नाशिनी ।

दुर्गसङ्कटतारी च दुःस्वप्ननाशिनी परा ॥ ८९॥

दीर्घदा दीर्घदन्ता च दीर्घदर्शी दशेश्वरी ।

दीर्घायुवर्धनी काली बन्धमोक्षकरी शुभा ॥ ९०॥

दीर्घनेत्रा दीर्घकेशी दीर्घरूपा दिगीश्वरी ।

द्वीपिचर्म-परीधाना दीर्घशीर्ष-सुशोभिनी ॥ ९१॥

दीर्घमाला नरशिरा दीर्घहारस्थितानना ।

दिव्यरूपा दीर्घरावा योगमाता दिगम्बरी ॥ ९२॥

दिव्यरूपा पीतवस्त्रा दिव्यगन्धानुलेपनी ।

दिव्यमाल्याम्बरधरा दिव्यपीठ निवासिनी ॥ ९३॥

स्थानेश्वरी स्थानदात्री सृष्टिस्थित्यन्तकारिणी ।

तारिणी तरिणी माता त्रैलोक्यपावनी त्रयी ॥ ९४॥

त्रिलोचनी त्रिशूली च त्रिपुरा त्रिदिवेश्वरी ।

त्रिमात्रा च त्रिवर्णाख्या त्रिमूर्तिर्निगमेश्वरी ॥ ९५॥

तापशान्तिस्तापहन्त्री त्रितापदुःखनाशिनी ।

निर्णेत्री च निरातङ्का निर्गुणा च निसूचका ॥ ९६॥

ढक्कावाद्य-विहसिता ढुण्डिभैरव-सङ्गिनी ।

दण्डचामरधारी च डमड्डमरुवादिनी ॥ ९७॥

डाकिनी शाकिनी रौद्री लाकिनी काकिनीश्वरी ।

टङ्कारकारिणी शैवा दौलिनी योगरूपिणी ॥ ९८॥

ञेश्वरी सर्वलोकेशी ञकारा शाम्भवी तथा ।

ञकारनाशिका देवी झञ्झकारस्वरूपिणी ॥ ९९॥

झिनिशा योगिनी शैवा झञ्झरी च झशेश्वरी ।

जन्मनी जन्ममाला च जन्मकोटिवृतानना ॥ १००॥

ज्योतिरूपा ज्योतिःप्राणायोगयोगान्तरूपिणी ।

जन्मेश्वरी जगन्माता जगज्योतिः-प्रपूजिता ॥ १०१॥

ज्योतिःपीठस्थिताज्योतिरष्टज्योति-र्महेश्वरी ।

ज्योतिर्कारा ज्योतिर्लिङ्गीजातिपुष्परताङ्गिनी ॥ १०२॥

ज्योतिरावा ज्योतिर्हारा ज्योतिः काञ्चनरूपिणी ।

छत्रेश्वरी छत्रपतिश्छादिनी छेदरूपिणी ॥ १०३॥

छुरीधरी छन्दकरी छेदनी छेदनाशनी ।

चतुर्भुजा वेदमाता चामुण्डा चञ्चरेश्वरी ॥ १०४॥

चण्डरूपा महाचण्डी चण्डिका चण्डनाशिनी ।

चण्डाट्टहासा सुरभी चञ्चला चपलद्युतिः ॥ १०५॥

चन्द्रिका चन्द्रकान्ता च चन्द्रसूर्याग्निलोचनी ।

चञ्चला चारिणी देवी चन्द्रचूडा विलोचनी ॥ १०६॥

चित्रप्रिया चित्रवती चित्रकेशी चिरन्तना ।

चित्रवस्त्रपरीधाना चित्राङ्गी चित्ररूपिणी ॥ १०७॥

चित्रेश्वरी चित्रमतिश्चित्रकारान्तराश्रया ।

ङङ्कारमङ्गला काली ङकारेशी सुरेश्वरी ॥ १०८॥

घर्घरावा घुर्घुरिणी घर्घरी घर्घरस्वना ।

घोरमुखी घनानन्दा घोरहुङ्कारनादिनी ॥ १०९॥

घातिनी घ्राणिनी घोरा घोरमूर्त्तिर्भयङ्करी ।

घ्राणप्रिया घ्राणरुचि-र्घोरनादा घनेश्वरी ॥ ११०॥

घनेश्वरी घनानन्दा घनवर्णा परेश्वरी ।

घनकेशी घनचरी घननामप्रदायिनी ॥ १११॥

घनज्योतिर्मखेशी च घनरूपा घनस्वना ।

गानप्रिया गानरुचिर्ग्रामणी ग्रामवासिनी ॥ ११२॥

गोपाला गोपपाली च गोपेशी कंसमर्दिनी ।

गोकुला गोकुलीमान्या गोवर्धनसखी सुहृत् ॥ ११३॥

गिरिरूपा च सुलभा गिरीशी गिरिरूपिणी ।

गुणकरी गुणानन्दा गायत्री गिरिजा मही ॥ ११४॥

खगेश्वरी खगेशी च खवर्णा खगमालिनी ।

खगमाला खवर्णाभा खगसन्ध्यास्वरूपिणी ॥ ११५॥

खगवर्णा नखी रौद्री खसमा खसमेश्वरी ।

खड्गधारा खगाधारा खमणिः शतरूपिणी ॥ ११६॥

कालिका कालदमनी कालिकागणभाविनी ।

कपाली हारमाला च कुमारी स्वर्णभूषिणी ॥ ११७॥

कलावती कमलिनी कङ्काली कालभैरवी ।

कामेश्वरी कामराज्ञी कमलाकररूपिणी ॥ ११८॥

कामदात्री कामूर्त्तिः कौलेशी च कुलेश्वरी ।

कमनीयकुलादेशी कौमुदी-शतरूपिणी ॥ ११९॥

मङ्गला मङ्गलानन्दा यशोदा द्रव्यदायिनी ।

चन्द्रमाता चन्द्रपत्नी चन्द्राणी चन्द्रशेखरा ॥ १२०॥

पिङ्गलापिङ्गला पिङ्गा पिङ्गाक्षी शोकहारिणी ।

सूर्यमाता सूर्यपत्नी सूर्याणि सूर्यसन्निभा ॥ १२१॥

धन्या धनप्रदा धान्या धनेशी धनदा धना ।

जीवमाता जीवभार्या जीवती जीवनी शुभा ॥ १२२॥

भ्रमरी भ्रामरी भ्राम्या भ्रमघ्नी भ्रमदा भ्रमा ।

भौममाता भौमपत्नी मङ्गला मङ्गलेश्वरी ॥ १२३॥

भद्रिका भद्रदा भद्रा भद्रेशी भद्रदायिनी ।

सौम्यमाता सौम्यपत्नी बुद्धिस्था बुद्धितोषदा ॥ १२४॥

उत्कोल्किका महोल्कोल्का नाशिनी मन्दमातृका ।

सौरमाता सौरपत्नी रशनी स्वननिश्वना ॥ १२५॥

सिद्धा सिद्धिकरी सिद्धिः सिद्धिदा सिद्धपूजिता ।

शुक्रपत्नी शुक्रमाता शुक्लाङ्गी शुक्रसुन्दरी ॥ १२६॥

सङ्कटा सङ्कटेशी च सर्वसङ्कटतारिणी ।

अभक्तमारिणी भक्त-पालिनी गणमातृका ॥ १२७॥

अकष्टा सङ्कटान्तस्था सङ्कटा-ऽऽपन्निवारिणी ।

रोगदा रोगहन्त्री च मृत्युदा मृत्युंहारिणी ॥ १२८॥

राहुमाता राहुजाया सर्पिणी विषमोचिनी ।

विकटा विकटान्तस्था गर्भस्था विकटाङ्गिनी ॥ १२९॥

गर्भपाली वीरविद्या शकटान्तः प्रचारिणी ।

केतुमाता केतुजाया ध्वजिनी ध्वजपूजिता ॥ १३०॥

अन्तिका अन्तमाला च अङ्गारकनकारुणा ।

अम्बिका अन्तकरणी अन्नपूर्णाऽन्नकारिणी ॥ १३१॥

अंशिनी कारिणी चैव हौङ्कारहोमरूपिणी ।

होमभुक् होमवह्नीशालद्विकाऌद्विकारिणी ॥ १३२॥

ऋद्धेश्वरी ऋद्धिरूपा ऋद्धिवरप्रदायिनी ।

ऋग्रूपा ऋषिसेव्या च ऋषिगणविनोदिनी ॥ १३३॥

ऋषिपालस्य तनया ऋजुमार्गप्रदर्शिनी ।

एकाररूपिणी मान्या एकारा एकचारिणी ॥ १३४॥

ऐरावती हैमवती हिममाली हिमेश्वरी ।

ऐङ्काररूपिणी हैमी ऐश्वरी ऐ महेश्वरी ॥ १३५॥

ओङ्कारा चापि हौङ्कारा अं अः पदस्वरूपिणी ।

उँ उँ उँ कारिणी फट् फट् फट् फट् फट् उमेश्वरी ॥ १३६॥

ईश्वरी लोकईशानी ई ई ईशाकुलेश्वरी ।

ईं ईं ईं ईं हनुरूपा ईकारा ईश्वरी तथा ॥ १३७॥

इङ्गिता कालिका रूपा ईशामानमहेश्वरी ।

आं ह्रीं ह्रीं ह्रीं क्रौं हैं ह्रौं ह्रः

आं क्लौं क्लं क्लीं क्लां क्लुं स्वाहा ॥ १३८॥

अम्बिका कामदा ज्योत्स्ना अमरी अमरावती ।

अङ्गारी अम्बुदा अम्बा अं सां सीं सं सैं

सौं सः सङ्कटे रोगं हन हन स्वाहा ॥ १३९॥

श्रां श्रीं श्रुं श्रौं श्रः हं हूं ह्रीं

ह्रीं सङ्कटे रोगं मे हन हन स्वाहा ।

ह्रीं सङ्कटे रोगं मे परमं नाशय नाशय स्वाहा ॥ १४०॥

संकटा सहस्रनाम स्तोत्र फलश्रुति

भवेत् सङ्कटानाम देव्यस्त्वसङ्ख्या

      यथामेघमालोत्थिता विन्दुसङ्ख्याः ।

यथा गाङ्गवारुत्कृते नान्तसङ्ख्या-

      स्तथा सङ्कटाव्याधि-निर्णाशयित्र्याः ॥ १४१॥

जिस प्रकार आकाश में उठे हुए मेघ-समूहों के असङ्ख्य विन्दु होते हैं, उसी प्रकार श्री सङ्कटा देवी के नामों की सङ्ख्या भी गणना से परे है । जिस प्रकार गङ्गा जल के वारि-विन्दुओं की सङ्ख्या नहीं की जा सकती, उसी प्रकार सङ्कटनाशिनी श्री सङ्कटा देवी के नामों की भी सङ्ख्या नहीं की जा सकती ॥ १४१॥

इमां नाम-मालां पठन्ते जपन्ते

      हरेदाधिरोगानशेषान् क्षणेन ।

कृतायाङ्गमालाः समस्ताः समस्ताः

      पठन्तोऽन्वहं सङ्कटा नाममालाम् ॥ १४२॥

इस नाम-माला का जो पाठ करते हैं और जप करते हैं, उनके समस्त रोग क्षणभर में दूर हो जाते हैं । भक्तों को इस समस्त नाम-माला की रचना मैने की है । अपने सङ्कट-नाश के लिये दिन-रात इसका पाठ करना चाहिए ॥ १४२॥

इत्येतत् कथितं कालि ! यत्सुरैरपि दुर्लभम् ।

न भवेत् सङ्कटं तस्य पाठकस्य कदाचन ॥ १४३॥

हे कालि ! इस प्रकार देवताओं के लिए भी दुर्लभ सङ्कटासहस्रनाम का आख्यान मैने किया । जो लोग इसका पाठ करेंगे, उन्हें कदापि सङ्कट उपस्थित नहीं हो सकता ॥ १४३॥

सर्वतीर्थस्नानफलं त्रिसन्ध्यं पठनाद् भवेत् ।

रोगार्त्तो मुच्यते रोगात् कुष्ठ-व्याधेर्न संशयः ॥ १४४॥

तीनों सन्ध्या में इसका पाठ करने से समस्त तीर्थों में स्नान का फल प्राप्त होता है । इसके पाठ से रोगी मनुष्य रोग से तथा कुष्ठी कुष्ठ से छुटकारा पा जाता है, इसमें संशय नहीं ॥ १४४॥

राजदुष्टे राजवश्ये स्तम्भने मोहनेऽपि च ।

राजशत्रुविनाशाय पठेद्यस्तु महेश्वरि ! ॥ १४५॥

एकविंशद्दिनैकेन मारणं क्षोभणं भवेत् ।

देवालये पठेत् पुण्ये शुभे देशे सदा पठेत् ॥ १४६॥

हे महेश्वरि ! राजा के द्वारा दुष्टता किये जाने पर, राजा के वश में हो जाने पर, स्तम्भन में, मोहन में, जो साधक मात्र इक्कीस दिन पर्यन्त इसका पाठ करता है, उसके शत्रु मर जाते हैं अथवा विकल होकर अन्यत्र भाग जाते हैं । इस स्तोत्र का पाठ देवालय में अथवा किसी पवित्र प्रदेश में करना चाहिए ॥ १४५-१४६॥

पुरश्चरणमेतस्य नामसङ्ख्यासमीरितम् ।

तद्दशांशं प्रजुहुयाद्रक्तद्रव्येण साधकाः ॥ १४७॥

जितनी नामों की सङ्ख्या है, उतनी बार इसकी पाठ करने से इसका एक पुरश्चरण कहा जाता है । जप करने के बाद साधक लाल द्रव्यों से उसका दशांश हवन करे ॥ १४७॥

मार्जनं तद्दशांशेन तद्दशांशेन भोजनम् ।

दक्षिणा स्वर्णवस्त्रान्नं यथाशक्त्या निवेदयेत् ॥ १४८॥

हवन का दशांश मार्जन तथा मार्जन का दशांश ब्राह्मण भोजन कराना चाहिए । दक्षिणा में स्वर्ण, वस्त्र तथा अन्न प्रदान करना चाहिए, अभाव में यथाशक्ति दक्षिणा देनी चाहिए ॥ १४८॥

यः करोति महेशानि चतुर्वर्गफलं लभेत् ।

पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥ १४९॥

हे महेशानि ! जो इस प्रकार पुरश्चरण करता है, उसे धर्म, अर्थ, काम, मोक्ष चारों पुरुषार्थों की प्राप्ति होती है । सङ्कटासहस्रनाम के पुरश्चरण से पुत्रार्थी को पुत्र प्राप्ति तथा धनार्थी को धन की प्राप्ति होती है ॥ १४९॥

अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।

शूलरोगं तथा कुष्ठं मस्तरोगं च नश्यति ॥ १५०॥

ऐसा मनुष्य अश्वमेध यज्ञ का फल प्राप्त करता है । इस पुरश्चरण से वायुजन्य शूलरोग, कुष्ठरोग तथा मस्तक रोग नष्ट हो जाते हैं ॥ १५०॥

पठेद् वा पाठयेद् वाऽपि सङ्कटं नश्यति क्षणात् ।

राजशत्रुविनाशार्थमेकविंशतिधा जपेत् ॥ १५१॥

इस का पाठ करने वाले का तत्क्षण सङ्कट विनष्ट हो जाता है । राजा तथा शत्रु के विनाश के लिए इसका इक्कीस बार पाठ करना चाहिए ॥ १५१॥

धन-पुत्र कलत्रार्थी पठेन्मासचतुष्टयम् ।

ग्रहदोषविनाशार्थं पठेद् वै मासपञ्चकम् ॥ १५२॥

धन, पुत्र तथा स्त्री की कामना वाला पुरुष चार मास पर्यन्त निरन्तर इसका पाठ करे । ग्रह दोष विनाश के लिए इसका पाँच मास तक निरन्तर पाठ करना चाहिए ॥ १५२॥

वने राजकुले वाऽपि श्मशाने दुर्जये रिपौ ।

पठेन्नामसहस्राख्यां भयं तस्य न जायते ॥ १५३॥

वन में, राजकुल, श्मशान तथा बलवान् शत्रु से भय होने पर इस सहस्रनाम का पाठ करे तो उसका भय दूर हो जाता है ॥ १५३॥

डाकिनी-शाकिनी-भूत-वेतालादिभयं न च ।

राजवश्ये राजमाने मोहनोच्चाटनेऽपि च ॥ १५४॥

पठेद् द्वात्रिंशदावृत्तिर्होमेन सहितं बलिम् ।

दत्त्वा तत्कामनासिद्धिस्तत्क्षणादेव जायते ॥ १५५॥

इतना ही नहीं, डाकिनी, शाकिनी, भूत तथा बेताल से उत्पन्न होने वाला भय भी उसे नहीं होता । राजा के द्वारा वशीभूत हो जाने पर, राजा से अपमानित होने पर, मोहन तथा उच्चाटन कार्य में बत्तीस आवृत्ति इसका पाठ करना चाहिए । तदनन्तर होम के साथ बलि प्रदान करना चाहिए । ऐसा करने से साधक की कामना पूर्त्ति तत्क्षण हो जाती है ॥ १५४-१५५॥

सर्वसङ्कष्टहरणं सर्वदारिद्र्यघातनम् ।

सङ्कटोत्थौघनाशार्थं बलिं दद्यात् प्रयत्नतः ॥ १५६॥

सङ्कटा देवी के लिए बलिप्रदान सम्पूर्ण सङ्कटों का नाश करने वाला है । सभी प्रकार की दरिद्रता का विनाश करने वाला है, इतना ही नहीं, सङ्कट देने वाले सम्पूर्ण पापों का विनाशक है, अतः साधक को प्रयत्नपूर्वक बलि देनी चाहिए ॥ १५६॥

सङ्कटायाः सङ्कटाया भ्रामर्यास्त्वन्तरे क्रमात् ।

ध्यातं तदर्द्धं प्रपठेन्नाम्नामष्टसहस्रकम् ॥ १५७॥

सङ्कटा की महादशा में, सङ्कटा की अन्तर्दशा में, सङ्कटकाल आने पर अथवा भ्रामरी दशा के अन्तर प्राप्त होने पर सङ्कटा का ध्यान कर सङ्कटासहस्रनाम का पाठ करना चाहिए ॥ १५७॥

तस्यामुल्कान्तरे प्राप्ते सपादं शतधा पठेत् ।

पिङ्गलान्तर्दशाप्राप्ते पठेद् द्वादशधा सुधीः ॥ १५८॥

सङ्कटा की अन्तर्दशा में, उल्कादशा के अन्तर प्राप्त होने पर एक सौ पच्चीस बार इसका पाठ करना चाहिए । इसी तरह सङ्कटा महादशा में पिङ्गला का अन्तर आने पर साधक इसका बारह बार पाठ करे ॥ १५८॥

तद्-दुष्टफलनाशार्थं बलिं दद्यादतन्द्रितः ।

गोपनीयं प्रयत्नेन न देयं स्तवमुत्तमम् ॥ १५९॥

पुनः उसके अनिष्टदायी फल के विनाश के लिए बड़ी सावधानी से बलि प्रदान करे । यह सङ्कटा सहस्रनाम स्तोत्र प्रयत्नपूर्वक गोपनीय है । ऐसा उत्तम स्तोत्र किसी को भी नहीं देना चाहिए ॥ १५९॥

न दातव्यं न दातव्यं दुर्जनाय सुरेश्वरि ! ।

निन्दकाय कुशीलाय शक्तिनिन्दापराय च ॥ १६०॥

हे सुरेश्वरि, दुष्ट को तो कभी कदापि यह स्तोत्र न देवे, न देवे, विशेषकर निन्दा करने वाले, दुःशील तथा महाशक्ति की निन्दा करने वाले को कदापि न देवे ॥ १६०॥

सत्कुलीनाय ऋजवे साधकाय सुरेश्वरि ! ।

प्रदातव्यमिदं पुण्यं तापत्रयविनाशकम् ॥ १६१॥

हे सुरेश्वरि ! कुलीन, कपटरहित साधक को, तीनों तापों के विनाश करने वाले इस पुण्यदायक स्तोत्र को देना चाहिए ॥ १६१॥

यस्मै कस्मै न दातव्यं सङ्कटायाः सहस्रकम् ।

यो ददाति विमूढात्मा स सङ्कष्टफलं लभेत् ॥ १६२॥

इस सङ्कटा सहस्रनाम स्तोत्र को जैसे-तैसे अपरीक्षित जन को न देवे, जो मूर्ख, अपरीक्षित जिस-किसी को देता है, उसे कष्ट का फल भोगना पड़ता है ॥ १६२॥

यः पठेत् प्रातरुत्थाय सर्वव्याधि-विवर्जितः ।

यावज्जीवं सुखं भुक्त्वा शिवलोकं स गच्छति ॥ १६३॥

जो साधक प्रातःकाल उठकर इस स्तोत्र का पाठ करता है, वह सभी व्याधियों से निर्मुक्त हो जाता है तथा जीवन भर सुख का उपभोग कर शिवलोक प्राप्त करता है ॥ १६३॥

अष्टम्यां च चतुर्दश्यां वारे भौमशनैश्चरे ।

रक्तचन्दन-रक्तार्क-पुष्पाऽक्षत-समन्वितम् ।

पूजयित्वा पठेत् सद्यो नरो मुच्येत सङ्कटात् ॥ १६४॥

अष्टमी, चतुर्दशी तिथि को जिस दिन मङ्गल और शनिवार का दिन हो, लाल चन्दन, रक्तवर्ण वाले पुष्प तथा अक्षत के द्वारा श्री सङ्कटा देवी का पूजन कर, जो इस स्तोत्र का पाठ करता है, वह सङ्कट से मुक्त हो जाता है ॥ १६४॥

इति श्रीमहाकालसंहितायां चतुर्थकल्पपटले सङ्कटासहस्रनामाख्यं स्तोत्रं समाप्तम् ।

इस प्रकार महाकालसंहिता के चतुर्थकल्पपटल में कहा गया सङ्कटासहस्र नाम स्तोत्र भावार्थ सहित समाप्त हुआ।

Post a Comment

0 Comments