सप्तशतीसहस्रम्

सप्तशतीसहस्रम्

इस श्रीसप्तशती सहस्रम् स्तोत्र का पठन,श्रवण अथवा अनुष्ठान सकलपुरुषार्थ को प्रदान करनेवाला है ।

सप्तशतीसहस्रम्

सप्तशती सहस्र स्तोत्र

Shri Saptashati sahastram

श्रीसप्तशतीसहस्रम्

नमस्तस्यै

ॐ अम्बा कात्यायनी काली कमला करुणामयी ।

अतुला कालिका कृष्णा कल्याणी कामरूपिणी ।।१।।

अर्धमात्रास्थिता कर्त्री कालातीता कलाधरी ।

अनुच्चार्या च कामाक्षी क्रुद्धा कैटभहारिणी ॥२॥

अनायस्तानना ख्यातिः कान्तिरूपाऽतिसुन्दरी ।

अम्बिका कामधेनुश्च कामदा चाखिलात्मिका ॥३॥

अरविन्दस्थिता पद्मा कुञ्जिका करुणा कृतिः ।

अरुणा चाणक्षमा कुपिताऽरुणलोचना ॥४॥

अखिलदेवपूज्या च कमला कनकाम्बरा ।

अलक्ष्मीः कालरात्रिश्च कूष्माण्डा कालरूपिणी ।। ५ ।।

अपारा कीर्तिता गौरी कौमारी करुणार्णवा ।

अव्याकृता जगन्मूर्तिश्चाविचिन्त्यमहाव्रता ॥ ६ ॥

अखिलशास्त्रसारा च देवी कारुण्यरूपिणी ।

अवतारत्रयाऽसङ्गा दुर्गा कामफलप्रदा ।।७।।

अतिसाधुमतिर्जाया जयन्ती चापराजिता ।

अपराऽतुल्यरूपा च नित्याऽसुरनिबर्हिणी ।।८।।

असुरवीर्यहन्त्री च नारी कनकभूषणा ।

आद्याऽतिहारिरूपा च किरीटिनी कुलेश्वरी ।।९।।

अतिसौम्याऽतिरौद्रा च कनकोत्तमभूषणा ।

अशुद्धगुणाऽभेद्या चानुपमपराक्रमा ।।१०।।

अयोनिजाऽतिचार्वङ्गी कामिकाऽभीष्टसंश्रया ।

विस्तारवदनाऽनन्ता कोपवत्यतिभीषणा ।।११।।

अणिमादिमयूखाप्ता कामिनी चामलानना ।

अर्घाम्बिकेशरूपा च कालाप्राभाऽसिपाशिनी ॥१२॥

अत्युग्राऽनन्तवीर्या च कपालिन्यतिकोपना ।

जयाऽखिलजगन्माता कामेश्वर्यतिमानिनी ।।१३।।

अग्निवर्णाऽद्वितीया च कौबेरी चाखिलेश्वरी ।

अतिरौद्रावतारा च घोरा चासुरघातिनी ।।१४।।

अज्ञेयाऽपःस्वरूपा च किरीटोल्लिखिताम्बरा ।

अर्गलाऽलङ्घ्यवीर्या च ज्वलन्ती चानलात्मिका ।। १५ ।।

अनजा जननी नन्दा गुह्यध्यानाऽग्निदेवता ।

अनघा घोररूपा च नियताऽनाथसंस्तुता ।। १६ ।।

अजा गुह्यतरध्याना चारिसंक्षयकारिणी ।

अजिताऽन्तर्हिताऽलक्ष्या गुणाश्रयामितप्रभा ।। १७ ।।

अभिष्टुता दयारूपा चालङ्कृतचतुर्भुजा ।

आर्याऽमृतकलाऽविद्या नीलवर्णाञ्जनप्रभा ।। १८ ।।

अचिन्त्यचरिताऽमर्त्या जगन्माताऽम्बुजासना ।

अष्टादशभुजाऽपर्णा चाभीष्टफलदायिका ।।१९।।

अलङ्कृतभुजाऽतीता नन्दजाऽभयहस्तका ।

अष्टभुजा जगद्धात्री जगत्त्रयहितैषिणी ॥ २० ॥

असमाऽऽनन्दरूपा च प्रथमाऽगोचराऽकला ।

अनानन्दस्वरूपाऽपि नवदुर्गाऽष्टमातृका ।। २१ ।।

अनामयी ह्यविज्ञाना निराकाराऽविनाशिनी ।

अमलाऽब्रह्मरूपा च चण्डी चराचरेश्वरी ।। २२ ।।

अपञ्चभूतरूषा च चन्द्ररेखाविभूषणा ।

परमाऽखिलरूपा च चण्डमुण्डविनाशिनी ।।२३ ॥

चेतनाऽवेदरूपा च चण्डिका चण्डविक्रमा ।

उर्ध्वमघः स्वरूपा च तिर्यग्रूपा तमोगुणा ॥ २४ ॥

असुरनाशयित्री च चित्राभरणभूषिता ।

अदितिर्देवशक्तिश्च दीनत्राणपरायणा ।। २५ ।।

अभयदा महागौरी महाभयविनाशिनी ।

अनादिश्च निराधारा नयनत्रयशोभिता ।। २६ ।।

अविचला चतुर्बाहुश्चन्द्रघण्टा च चर्चिका ।

एकाऽभेदमयी नैका तुष्टा कल्याणशोभना । । २७ ।।

गौरीदेहसमुत्पन्ना नीलग्रीवाऽविकारिणी ।

कलाकाष्ठादिरूपा च चक्रिणी कृष्णसंस्तुता ॥२८॥

कनकोत्तमकान्तिश्च चित्रघण्टाऽघहारिणी ।

आद्यवाक्यमयी पूज्या चार्तत्राणपरायणा ॥२९॥

आराधिताऽऽत्ममूर्तिश्च तेजोराशिसमुद्भवा ।

आदिविद्याऽऽत्मशक्तिश्च तुहिनाचलसंस्थिता ॥३०॥

आनन्दविग्रहा तुष्टिस्तारिणी तनुमध्यमा ।

आदिः कनकवर्णाभा पूर्णाऽऽनन्दपयोनिधिः ॥३१॥

ईशाऽऽनन्दमयी ब्राह्मी ब्रह्माणीरूपधारिणी ।

वराऽऽपच्छमनी विद्या भद्राऽऽभरणभूषिता ।।३२ ॥

इन्दुयोग्यानना चैन्द्री दैत्यवधकृतोद्यमा ।

इन्दुशकलभूषा च भवती भक्तवत्सला ॥ ३३ ॥

इन्द्राणी चेन्दुरूपा च प्रातः सूर्यसमप्रभा ।

इन्दिरेन्दुकिरीटा च रविचन्द्राग्निलोचना ॥ ३४ ॥

उग्रनृसिंहरूपा च गुणत्रयविभाविनी ।

ईश्वरी चैकवीरा च गौरीदेहसमुद्भवा ।। ३५ ।।

उद्योतिनी महारौद्रा चेन्द्राणीपतिपूजिता ।

उमा चेन्दुप्रभा पत्नी परिणामप्रदायिनी ।। ३६ ।।

ईषद्धासा महादेवी महामाया महेश्वरी ।

उन्मदा भीमरूपा च भीमादेवी च भीषणा ।। ३७ ।।

उत्तमभूषणा लक्ष्मीः लोकेश्वरी च लासिनी ।

उदारसंस्तुता बुद्धिर्ब्रह्माणी बोधलक्षणा ।।३८।।

ऋद्धिदात्री रमा रौद्रा रक्तालिप्तपयोधरा ।

रक्तबीजवधा रुष्टा चोल्लसद्रत्नकुण्डला ॥ ३६ ॥

सुकर्मफलजुष्टा च कान्तिभृत्कमलालया ।

कौमारीरूपसंस्थाना कौशिकी कान्तिशालिनी ॥ ४० ॥

कह्लाराबद्धमाला च ललिता कमलासना ।

करुणापूरिताक्षी च तथोत्पलविलोचना । । ४१ ।।

रुचिरोत्तमकान्तिश्च खड्गिनी खड्गधारिणी ।

घनस्तनी तथोत्तुङ्गस्तनी पीनपयोधरा ।। ४२ ।।

ध्रुवोर्ध्वकेशिनी धूम्रा धात्री धूम्राक्षमर्दिनी ।

धनुर्धरी च दुर्धर्षा दुर्गा च धर्मधारिणी ।।४३ ।।

कौशाम्भ: क्षरिका लज्जा लोचनत्रयभूषिता ।

लक्ष्यालक्ष्यस्वरूपा च लोकख्याता फलप्रदा ।।४४।।

करालवदना सन्ध्या क्रोधसमाकुला क्षुधा ।

सुकामधेनुमूर्तिश्च खड्गादिभृच्च खेचरी ।।४५ ।।

सौम्या कान्तिप्रतिष्ठा च गदिनी गुहरूपिणी ।

गम्भीरान्तः स्मिता सुश्रूः स्त्रीरत्नं सुमनोहरा ।।४६।।

गजराजस्थिता सिद्धिः शुद्धा गरुडसंस्थिता ।

गुणमयी महावज्रा महाघोरपराक्रमा ।। ४७ ।।

गृहीतो महाचक्रा गृहीतपरमायुधा ।

गृहवृद्धिप्रदा सारा सुपथा गरुडासना ॥ ४८ ॥

शक्तिर्गजसमारूढा सर्वसौभाग्यदायिनी ।

गुह्येश्वरी महाविद्या गुह्यगोत्री प्रकीर्तिता ॥ ४९ ॥

सती गम्भीरनाभिश्च चिकितुषी चतुर्भुजा ।

गुह्यातिगुह्यगोत्री च पूजिता प्रमदोत्तमा ।।५० ।।

घनान्तशशितुल्याभा चिन्मयी चित्रकान्तिभृत् ।

चण्डघाती च चामुण्डा सृष्टिश्चित्तकृपामयी ।। ५१ ।।

चित्रभ्रमरपाणिश्च चितिरूपा च चापिनी ।

सीता चञ्चलापाङ्गी सिता चित्रविभूषणा ॥५२॥

तैजसी चिन्मयातीता चूडामणिर्महाबला ।

देवेशी चिन्मयानन्दा सा चतुर्वक्त्रसंस्तुता ।। ५३ ।।

ज्योत्स्ना चन्द्रार्धचूडा च चित्रमाल्या महास्मृतिः ।

चित्रकोद्भासिभाला च चित्राम्बरा महासुरी । । ५४ ।।

तामसी चण्डिकाशक्तिः शिवाशतनिनादिनी ।

जयाख्या जगतां धात्री जातिरूपा प्रदर्शिनी ।। ५५ ।।

छायारूपा च पापघ्नी निद्रा चित्रानुलेपना ।

छत्रेश्वरी शताक्षी च शत्रुभयविवर्धिनी । । ५६ ।।

जगदाधारभूता च जगदम्बा जगन्मयी ।

पुष्टिर्जगत्प्रतिष्ठा च पावना जगदम्बिका ।। ५७ ।।

ज्वालामुखी महारावा जिह्वाललनभीषणा ।

सर्वा जगत्समस्तस्त्री भैरवी जम्भनादिनी ।। ५८ ।।

सा जगज्जननी श्यामा शोभना शशिशेखरा ।

सा जगत्पालिका श्रद्धा शाम्भवी शूलधारिणी ।। ५९ ।।

तृष्णारूपा तृषा शर्वा तुष्टिरूपा च पालिका ।

तुङ्गकुचा त्रिनेत्रा च ताम्राम्भोजनिवासिनी ।। ६० ।।

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।

तीक्ष्णनखा च निष्कीला नवशक्तिस्तनूदरी ।। ६१ ।।

तेजोमण्डलदुर्धर्षा ताण्डवलासिनी शिवा ।

तृष्णा तपोज्वलन्ती च पूतना तलवासिनी ॥६२॥

दुर्वृत्तवृत्तहन्त्री च दुर्गपारा च दण्डिनी ।

दिवाकरनिभा राष्ट्री दैत्यदर्पविनाशिनी ।। ६३ ।।

द्वीपिचर्मपरीधाना दंष्ट्रोद्धृतवसुन्धरा ।

नयनत्रययुक्ता च दारुणा दशनोज्ज्वला ॥ ६४ ॥

स्वाहा दंष्ट्राकरालास्या दुर्गमा द्वारवासिनी ।

दशवक्त्रा च दुष्प्रेक्ष्या दंष्ट्राङ्कितवरानना ॥६५॥

देवता दशविद्या च दारिद्र्यदुःखहारिणी ।

स्तुता दंष्ट्राकराली च भवसागरनौ: क्षमा ।। ६६ ॥

दुरत्यया महाकाली मृडानी दुरितापहा ।

दशभुजा महामारी दशपादा दशानना ।। ६७ ॥

दिव्यमूर्तिर्महावाणी सुधा देवोपकारिणी ।

दुर्गार्तिनाशिनी क्षान्तिर्दुराचारविघातिनी ।।६८ ॥

दुर्गतिहारिणी दुर्गा स्वरा दशनभासुरा ।

भर्त्री दानवहन्त्री च सा दुष्टदमनी तथा ।। ६९ ।।

दुरितशमनी राधा विहारिणी विलासिनी ।

रूद्ररूपा च रूद्राणी भवानी भवभामिनी ॥ ७० ॥

दुर्गप्रशमनी दुर्गा सा दंष्ट्राभासुरा तथा ।

वाणी धृतेन्दुलेखा च सा दक्षदुहिता सुखा ।।७१॥

धनुर्बाणधरा दुर्गा निजशस्त्रास्त्रवर्षिणी ।

दुर्गा धूर्जटिपत्नी च नानारत्नोपशोभिता । ७२ ।।

शक्तिसमूहमूर्तिश्च निद्रारूपा च धीश्वरी ।

नन्दगोपगृहोत्पन्ना वेदगर्भा व्रजेश्वरी ॥ ७३ ॥

वेदत्रयीच धेनुर्वाक् नैर्ऋतिर्नलकूबरी ।

नारायाणी महालक्ष्मीर्नीलोत्पलविलोचना ॥ ७४॥

विलसच्चोलिका दुर्गा धर्ममतिप्रदायिनी ।

नानाभरणशोभाया निशुम्भासुरघातिनी ।।७५ ।।

नानाशस्त्रकरा दुर्गा सा नीलाश्मद्युतिः स्वधा ।

नवनवस्वरूपा च नागाधीश्वरविष्टरा ॥ ७६ ॥

त्रयी निखिलमूर्तिश्च नयनत्रयभासिता ।

सा नीरजकरा दुर्गा नादापूर्णदिगम्बरा । ७७ ।।

प्रसन्ना परमा विद्या परा च परमेश्वरी ।

सा पुण्डरीकमध्यस्था प्रकृतिः पुत्रदायिनी ।। ७८ ।।

पापप्रशमिनी दुर्गा नरमालाविभूषणा ।

पापापहारिणी दुर्गा नादापूरितदिङ्मुखा ॥७९॥

सा पञ्चभूतरूपा च निमग्नारक्तलोचना ।

नारसिंही भयत्रात्री निशुम्भमर्दिनी तथा ॥ ८० ॥

नीलभुजा महारात्रिदुर्गा नानाभिधानभृत् ।

मातङ्गी नीलजङ्घोरुर्निशुम्भमथिनी तथा ॥ ८१ ॥

पद्मावती परोक्तिश्च प्रपन्नार्तिहरा तथा ।

प्रतिष्ठा परमा माया पार्वती पापनाशिनी ॥ ८२ ॥

सा परमार्तिहन्त्री च परमा प्रकृतिस्तथा ।

प्रसादसुमुखी दुर्गा सुप्रसन्नानना तथा ।। ८३ ।।

परितुष्टा महामेधा भवानी परमायुधा ।

प्रेतसंस्था च भीमाक्षी पद्महस्ता हरिप्रिया ॥ ८४ ॥

पद्मासना महापूर्वा पुण्येश्वरी च योगिनी ।

पापेश्वरी महामोहा पीनस्तनी समस्तनी ॥ ८५॥

प्रचण्डदैत्यदर्पघ्ना पाशाङ्कुशधरा तथा ।

प्रतिमा परिपूर्णा च परधामनिवासिनी ।।८६ ॥

सा परा देवता दुर्गा फलदा प्रतिपालिका ।

परशिवा च शर्वाणी सा शम्भुगृहिणी तथा ॥ ८७ ॥

परसिद्धिप्रदा भूतिः सा प्रलयमयी तथा ।

ब्रह्मस्तुता च सावित्री बुद्धिरूपा च भारती ।। ८८ ।।

बद्धहिमांशुरत्नाभा भुशुण्डीपरिघायुधा ।

ब्रह्मशक्तिश्च यज्ञिया, सुष्टुता फलदायिका ॥ ८९ ॥

बन्धूककाञ्चनाभा च बालरविद्युतिस्तथा ।

बाधाप्रशमनी दुर्गा बीजरूपा च बाभ्रवी ॥ ९०॥

बालार्कमण्डलाभासा बहुकन्यासुसेविता ।

ब्रह्मादिरूपिणी दुर्गा मङ्गला ब्रह्मचारिणी ।।९१।।

ब्रह्मस्वरूपिणी मेधा ब्रह्मरूपा सुरेश्वरी ।

भक्तकामदुधा दुर्गा सा बाधाहारिणी तथा ॥ ९२ ॥

दुर्गा भक्तानुरक्ता च भगवती च भूषिता ।

भुक्तिप्रदायिनी दुर्गा भद्रकाली सनातनी ॥ ९३ ॥

भानुसहस्रकान्तिश्च भूभृल्लक्ष्मीश्च शङ्खिनी ।

भ्रान्तिरूपा महोत्साहा भास्वद्देहलता तथा ॥ ९४ ॥

भुवनेशी विशोका च दुर्गा भैरवनादिनी ।

भक्तिस्मृता सुगन्धा च भ्रामरी भूमिसम्भवा ।।९५ ।।

दुर्गा भूमुक्तिहेतुश्च भक्तानन्दोदया तथा ।

सा भिन्नाञ्जनसंकाशा भोगस्वर्गापवर्गदा ॥ ९६ ॥

दुर्गा भ्रामररूपा च भूतस्थितिविधायिनी ।

भाषाक्षरा सुमाता च दुर्गा भूतार्तिहारिणी ॥ ९७ ॥

सा मुक्तिहेतुभूता च दुर्गा भयविनाशिनी ।

मातृरूपा सुरूपा च संहर्त्री भवतारिणी ॥ ९८ ॥

मुक्तिहेतुः सुरश्रेष्ठा सन्मयी भयहारिणी ।

माहेश्वरी शरण्या च दुर्गा भेदप्रदर्शिनी ।।९९ ।।

मौलिबद्धेन्दुरेखा च महावृषभवाहिनी ।

सा महाकालिका माता मधुकैटभघातिनी । । १०० ।।

महाहिवलया माया तथा महिषवाहिनी ।

मोहरात्रिश्च वाराही सुमधुमदमाधुरी ।। १०१ ।।

दुर्गा मातृगणा वृद्धिर्मयूरवरवाहना ।

मालाधरी च सर्वाद्या महाशक्तिधरा तथा । १०२ ।।

माहेश्वरीस्वरूपा च सुन्दरी मुकुटेश्वरी ।

दुर्गा महीस्वरूपा च महाकारुण्यरूपिणी ।। १०३ ।।

महामारीस्वरूपा च मातृका मुनिसंस्तुता ।

महिषासुरनिर्णाशी दुर्गा मृगपतिस्थिता ।। १०४ ।।

मूर्तिरूपा च सर्वेशा मयूरकुक्कुटावृता ।

मुक्तिप्रदायिनी दुर्गा सुभगा महिषासना ।। १०५ ।।

महिषान्तकरी दुर्गा त्रिगुणा मृगवाहिनी ।

सा मुण्डमथना दुर्गा शुभा महिषमर्दिनी ।। १०६ ।।

त्र्यम्बका योगनिद्रा च महात्रिपुरसुन्दरी ।

साक्षिणी यमघण्टा च महादुर्गविनाशिनी । १०७ ।।

यज्ञियप्रथमा दुर्गा श्रीप्रदा मन्त्रमातृका ।

दुर्गा योगेश्वरी शान्तिः शूलिनी मधुमर्दिनी ।।१०८ ।।

रूक्माम्बुजासना दुर्गा शाङ्करी महिषार्दिनी ।

सा रुचिराक्षमाला च सत्वरा मन्त्ररूपिणी ॥१०९ ॥

सा मूलप्रकृतिर्दुर्गा मूलाधारनिवासिनी ।

महाविलासिनी दुर्गा मोहिनी मुनिमोहिनी ।।११० ।।

दुर्गा रूपप्रतिष्ठा च यशोदागर्भसम्भवा ।

वैष्णवी रथमारूढा रत्नभूता यशस्विनी ।। १११ ।।

शिवदा रक्तवर्णा च विजया रूपशालिनी ।

वारुणी रक्तवस्त्रा च दुर्गा रक्ताम्बरा तथा ।। ११२ ।।

सुगता रक्तपादा च सकला रक्तदन्तिका ।

साकारा रक्तमध्या च रक्तसर्वाङ्गभूषणा । । ११३ ।।

सुकान्ती रक्तनेत्रा च रक्तकेशातिभीषणा ।

सा रक्तदशना दुर्गा रक्ततीक्ष्णनखा तथा ।।११४ ।।

सा दुर्गा रक्तचामुण्डा दुर्गा रक्तायुधा तथा ।

सा दुर्गा रक्तकेशा च रणत्कङ्कणनूपुरा । ।११५ ।।

सा रक्तवसना दुर्गा रक्तदन्ती त्रिधोदिता ।

रसभावितवृत्ता च दुर्गा रत्नविभूषिता । ।११६ ।।

सा लम्बोदरमाता च लक्ष्मीरूपा च वाक् तथा ।

दुर्गा लज्जास्वरूपा च सा लोकवरदा तथा । ।११७ ।।

वृत्तस्तनी तथा दुर्गा विशाला वसुधासमा ।

दुर्गा विज्ञानरूपा च तथा वृत्तपयोधरा । ।११८ ।।

वरदा वेदरूपा च दुर्गा विश्वेश्वरी तथा ।

व्याप्तलोकत्रया दुर्गा वराभीतिप्रधारिणी ।।११९ ।।

वैरिदयावती दुर्गा वन्दिताङ्घ्रियुगा तथा ।

सा दुर्गा विष्णुमाया च व्याप्तस्थावरजङ्गमा ।।१२० ।।

वल्लकीवादिका दुर्गा विश्वसम्मोहिनी तथा ।

विश्वोपरतिशक्ता च दुर्गा वेधस्स्तुता तथा । ।१२१ ।।

सा दुर्गा वृत्तिरूपा च चित्रखट्वाङ्गधारिणी ।

सा दुर्गा व्याप्तिदेवी च विश्वविश्रामिका तथा ।। १२२ ।।

वृषारूढा तथा दुर्गा विद्युद्दामसमप्रभा ।

वरदाभीतिहस्ता च दुर्गा विस्तारितानना ।।१२३॥

वज्रहस्ता तथा दुर्गा विद्यामयी व्यवस्थिता ।

वृत्रप्राणहरा दुर्गा विन्ध्याचलनिवासिनी ।। १२४ ।।

वराहरूपिणी दुर्गा विश्वार्तिहारिणी तथा ।

सा दुर्गा वैष्णवी शक्तिर्विश्वबीजं त्रिलोचना ।। १२५ ।।

सा दुर्गा वैष्णवीरूपा तथा व्याधिविनाशिनी ।

दुर्गा विवेकदीपा च वीणापुस्तकधारिणी ।।१२६ ।।

विशाललोचना दुर्गा सा विश्वपरिपालिका ।

सा विश्वधारिणी दुर्गा तथा वैरिविनाशिनीं ।।१२७ ।।

विश्वात्मिका तथा दुर्गा विधातृवरदा तथा ।

दुर्गा विश्वेशवन्द्या च दुर्गा च वित्तदायिनी ।।१२८ ।।

व्याप्तसकलविश्वा च दुर्गा च वृषवाहना ।

वागीश्वरी तथा दुर्गा सा विद्याकारिणी तथा ।।१२९।।

दुर्गा विज्ञानदात्री च दुर्गा च विन्ध्यवासिनी ।

सा विश्वमोहिनी दुर्गा तथैव विश्वरूपिणी ।। १३० ।।

वज्रपाणिस्तथा दुर्गा तथैव वरदायिनी ।

विश्वमाता तथा दुर्गा तथैव वज्रधारिणी ।।१३१।।

वसुसङ्गमनी दुर्गा तथा वरदहस्तका ।

विख्यातिगा तथा दुर्गा तथैव वागधीश्वरी ।। १३२ ।।

वाञ्छाकल्पद्रुमा दुर्गा वैरोचनी विभूषिता ।

सा विकटस्वरूपा च दुर्गा विधिवधूस्तथा ।। १३३ ।।

शोभाधारा तथा दुर्गा विमला शमिताशिवा ।

विवसना तथा दुर्गा सा शिरमालिका तथा ।। १३४ ।।

शङ्खचक्रगदाहस्ता शङ्खादिपरमायुधा ।

श्रीस्तथा श्यामलाङ्गी च दुर्गा श्रीसुन्दरी तथा ।। १३५ ।।

सा शुभमतिदा दुर्गा शुभगतिप्रदायिनी ।

श्वेतरूपधरा दुर्गा तथा शोकविनाशिनी ।। १३६ ।।

शशिमौलिप्रतिष्ठा च दुर्गा शब्दात्मिका तथा ।

सा शत्रुभयरूपा च शुम्भदैत्यार्दिनी तथा ।।१३७।।

सा दुर्गा शक्तिरूपा च शुष्कमांसातिभैरवा ।

सा दुर्गा शान्तिरूपा च सा शब्दज्ञानरूपिणी ॥ १३८ ॥

श्रद्धारूपा तथा दुर्गा शुम्भनिबर्हिणी तथा ।

सा दुर्गा शुभहेतुश्च सा शून्याशून्यसाक्षिणी ।।१३९ ।।

शङ्खपात्रा तथा दुर्गा शिरोमालाविभूषणा ।

सा दुर्गा शक्तिहस्ता च सा शूलचक्रभृत्तथा । । १४० ।

सा शिवशक्तिरूपा च दुर्गा शशिमुखी तथा ।

शिवदूती तथा दुर्गा सा शुम्भमर्दिनी तथा ।।१४१ ।।

सा शरणागतत्राणा दुर्गा शास्त्रमयी तथा ।

सा परमायुधा दुर्गा तथैव शववाहना ।।१४२।।

शिवदूतीस्वरूपा च दुर्गा शाकम्भरी तथा ।

श्रीशाम्भवी तथा दुर्गा तथैव शिखिवाहना ।। १४३ ।।

सा दुर्गा शैलपुत्री च दुर्गा शशिधरा तथा ।

सा दुर्गा श्रीमहाविद्या दुर्गा शूलेश्वरी तथा । ।१४४ ।।

शुम्भहन्त्री तथा दुर्गा सा श्मशानविहारिणी ।

शक्तिधरी तथा दुर्गा सकलोद्धारिणी तथा ।। १४५ ।।

सा दुर्गा सत्यरूपा च दुर्गा शब्दमयी तथा ।

सकलशब्दरूपा च सा भक्तिरसभाविता ।।१४६ ॥

श्वेतानना तथा दुर्गा सर्वकामफलप्रदा ।

स्फुरत्कान्तिस्तथा दुर्गा सर्वरूपमयी तथा ।।१४७ ।।

दुर्गा सर्वाङ्गभूषा च तथा सर्वजगन्मयी ।

संसारबन्धहेतुश्च तथा सर्वेश्वरेश्वरी ॥१४८ ॥

वषट्कारा तथा दुर्गा स्थितिसंहारकारिणी ।

स्वरात्मिका तथा दुर्गा समुत्पन्ना तथा स्वयम् ।।१४९ ।।

सा दुर्गा सृष्टिरूपा च सा सरोजस्थिता तथा ।

स्थितिरूपा तथा दुर्गा सदाभ्युदयदा तथा । । १५० ।।

दुर्गा संहृतिरूपा च तथैव सिंहवाहिनी ।

सम्मानिता तथा दुर्गा तथा सैरिभमर्दिनी ।। १५१ ।।

सुरर्षिस्तूयमाना च सिद्धिकामसुसेविता ।

सिंहस्कन्धाधिरूढा च दुर्गा सर्वाश्रया तथा । । १५२ ।।

दुर्गा सर्वजगद्वार्ता तथा सूर्यसमप्रभा ।

सा समस्तजगद्हेतुः स्मृतिभीतिहरा तथा ।।१५३।

सा दुर्गा सर्वशक्तिश्च दुर्गा सौम्यतरा तथा ।

सा सर्वव्यापिनी दुर्गा तथा समरनिष्ठुरा ।।१५४ ।।

दुर्गा सदाऽऽर्द्धचित्ता च दुर्गा च सर्वकारिणी ।

स्मृतिरूपा तथा दुर्गा सहस्रनयना तथा ।।१५५ ।।

दुर्गा समस्तविद्या च दुर्गा सरस्वती तथा ।

दुर्गा स्त्रीरत्नभूता च साक्षसूत्रकमण्डलुः ।।१५६ ।।

अब्जन्यस्तैकपादा च तथा सर्वार्थसाधिका ।

सा सर्वज्ञेश्वराङ्कस्था सर्वशक्तिसमन्विता ।। १५७।।

स्मेरमुखी तथा दुर्गा स्वर्गमुक्तिप्रदायिनी ।

सा दुर्गा सर्वभूता च सर्वयोगसमन्विता ।। १५८ ।

सर्वमङ्गलमङ्गल्या संसारार्णवतारिणी ।

सृष्ट्यादिशक्तिभूता च स्वर्गापवर्गदा तथा ।। १५९ ।।

स्तव्यपरा तथा दुर्गा सहस्रनयनोज्ज्वला ।

सा सर्वभीतिपात्री च सिंहस्था सर्वमङ्गला । । १६० ।।

सर्वस्यार्तिहरा दुर्गा सर्वाभरणभूषिता ।

दुर्गा सर्वस्वरूपा च सर्वकामप्रदायिनी । । १६१ ।।

सिद्धिदात्री तथा दुर्गा स्वर्णाकल्पितकुण्डला ।

सम्पूजिता तथा दुर्गा सर्वशत्रुविनाशिनी ।।१६२ ।।

सा दुर्गा स्कन्दमाता च दुर्गा सर्वगता तथा ।

सा सौभाग्यप्रतिष्ठा च दुर्गा सप्तशती तथा ।।१६३ ।।

सा सत्त्वाख्यगुणा दुर्गा सर्वसत्त्वमयी तथा ।

सुरासुरशिरोरत्ननिघृष्टचरणा तथा ।।१६४ ।।

स्फुरद्दशनदंष्ट्रा च सुमेरुयुगलस्तनी।

सा सहस्रभुजा दुर्गा सुचित्रजघना तथा ।।१६५ ।।

सौभाग्यशालिनी दुर्गा सच्चिदानन्दविग्रहा ।

सर्वदेवमयी दुर्गा सर्वदेवशरीरजा ।।१६६ ।।

सर्वेश्वरी तथा दुर्गा सर्वलोकमहेश्वरी ।

सर्वाङ्गभूषणा दुर्गा सर्वानन्दपयोनिधिः ।। १६७ ।।

सर्वभयापहा दुर्गा सर्वकामदुधस्तनी ।

सुकर्कशस्तनी दुर्गा सुश्वेतस्तनमण्डला ।। १६८ ।।

सा सिद्धकुञ्जिका दुर्गा सा सत्त्वैकगुणाश्रया ।

सुखमयी तथा दुर्गा तथैव सुरमोहिनी ।।१६९ ।।

स्नेहमयी तथा दुर्गा सर्वबाधापहारिणी ।

सिद्धिप्रदा तथा दुर्गा तथैव सा सुधामयी ।।१७० ।।

हृत्संस्थिता तथा दुर्गा हरिनेत्रकृतालया ।

हंसयुक्तविमानस्था हिमाचलकृताश्रया ।।१७१।।

दुर्गा हंससमारूढा हतदैत्यमहाबला ।

हिमाचलसुता दुर्गा त्रिशूलवरधारिणी।।१७२।।

हिमाचलसुतानाथसंस्तुता ज्ञानरूपिणी ।

हृत्पुण्डरीकमध्यस्था दुर्गा हस्ताम्बुजा तथा । । १७३ ।।

क्षोभिताशेषपाताला दुर्गा क्षेमकरी तथा ।

क्षुधारूपा तथा दुर्गा त्रिधामात्रात्मिका तथा ।।१७४ ।।

सा दुर्गा क्षान्तिरूपा च दुर्गा त्रिपुरसुन्दरी ।

दुर्गा त्रिजगदाधारा त्रिंशल्लोचनमालिका ।।१७५ ।।

दुर्गा त्रैलोक्यवासीड्या त्रिदशपरिवेष्टिता ।

त्रैलोक्यत्राणयुक्ता च त्रिशूलचन्द्रधारिणी ।।१७६ ।।

दुर्गा वक्त्रारविन्दश्रीदुर्गा त्रिनयना तथा ।

सा ज्ञानचिन्मयातीता स्वयञ्च ज्ञानचिन्मयी ।।१७७ ।।

॥ नमस्तस्यै नमो नमः ॥

दुर्गासप्तशतीस्तोत्रं यथा लोके महीयते ।

मधुरं मधुरानन्दे सहस्रमपि कल्पताम् ।।१७८ ।।

दुर्गा भक्तसुभावभावितमनाः प्रेमास्पदं प्रापिता हर्षोल्लासविनोदमोदकरुणासन्तानसंकाशिका ।

सुप्रीता मुदिता स्तुता विनयिता सम्पूजिता वन्दिता माङ्गल्यं वितनोतु लोकजननी स्तोतु: सहस्रात्मिका ।।

१७९ ।।

इति: श्रीसप्तशतीसहस्रम् स्तोत्र सम्पूर्ण॥

Post a Comment

0 Comments