श्रीराधिका त्रैलोक्यमङ्गल कवचम्

श्रीराधिका त्रैलोक्यमङ्गल कवचम्  

इस श्रीराधिका त्रैलोक्यमङ्गल कवचम्  का पाठ करने से साधक के लिए कुछ भी दुर्लभ नहीं होता और उसे त्रैलोक्य में सभी जगह मङ्गल की प्राप्ति होती है ।

इस कवच स्तोत्र में राधा को दशमहाविद्या प्रधान त्रिपुरसुन्दरी की दूती बताया गया है, अत: यह महाविद्या नहीं होकर तन्त्रानुसार उपमहाविद्या है ।

श्रीराधिका त्रैलोक्यमङ्गल कवचम्

श्रीराधिका त्रैलोक्यमङ्गल कवच  

॥ श्रीदेव्युवाच ॥

देवदेव महादेव सृष्टिस्थित्यन्तकारक ।

राधिकाकवचं देव कथयस्व दयानिधे ॥ १ ॥

॥ ईश्वरोवाच ॥

शृणु देवि वरारोहे कवचं जनमोहनम् ।

गोपितं सर्वतन्त्रेषु इदानीं प्रकटीकृतम् ॥ २ ॥

या राधा त्रिपुरादूती उपविद्या सदा तु सा ।

उपविद्याक्रमाद्देवि कवचं शृणु पार्वति ॥ ३ ॥

जपपूजाविधानस्य फलं सर्वस्य सिद्धिदम् ।

यत्र तत्र न वक्तव्यं कवचं गोपितं महत् ॥ ४ ॥

भक्तिहीनाय देवेशि द्विजनिन्दापरायणम् ।

न शूद्रयाजिविप्राय वक्तव्यं परमेश्वरि ॥ ५ ॥

शिष्याय भक्तियुक्ताय शक्तिदीक्षापरायणम् ।

वक्तव्यं परमेशानि मम वाक्यं न चान्यथा ॥ ६ ॥

अथ श्रीराधिका त्रैलोक्यमङ्गल कवचम्  

विनियोगः- ॐ अस्य श्रीराधा त्रैलोक्य मङ्गल कवचस्य गोपिका ऋषिः, अनुष्टुप्छन्दः, श्रीराधिका देवता, महाविद्या साधन गोप्यर्थे विनियोगः ॥

ॐ पूर्वे च पातु सा देवी रुक्मिणी शुभदायिनी ।

ह्रीं पश्चिमे पातु सत्या सर्वकामप्रपूरिणी ॥ ७ ॥

याम्यां ह्रीं जाम्बवती पातु सर्वकामफलप्रदा ।

उत्तरे पातु भद्रा ह्रीं भद्रशक्तिसमन्विता ॥ ८ ॥

ऊर्ध्वं पातु महादेवी क्लीं कृष्णप्रिया यशस्विनी ।

अधश्च पातु भो देवी ऐं पातालतलवासिनी ॥ ९ ॥

अधरे राधिका पातु ऐं पातु हृदयं मम ।

नमः पातु च सर्वाङ्गं ङेयुता च पुनः पुनः ॥ १० ॥

सर्वत्र पातु मे देवी ईश्वरी भुवनेश्वरी ।

ऐं ह्रीं राधिकायै ह्रीं ऐं शिरः पातु माम् ॥ ११ ॥

क्लीं क्लीं राधिकायै क्लीं क्लीं दक्षबाहुं रक्षतु मम ।

ह्रीं ह्रीं राधिकायै ह्रीं ह्रीं वामाङ्गं रक्षतु पद्मिनी पद्मगन्धिनी ॥ १२ ॥

ॐ ह्रीं राधिकायै ऐं ऐं दक्षपादं रक्षतु नमः ।

क्लीं क्लीं ऐं ऐं राधिकायै ह्रीं ह्रीं ऐं ऐं क्लीं कलीं ॐ सर्वाङ्गं मम रक्षतु ।

ह्रीं राधिकायै ह्रीं वामपादं रक्षतु सदा पद्मिनी ।

ह्रीं राधिकायै ह्रीं अक्षियुग्म रक्षतु मम ।

ऐं राधिकायै ऐं कर्णयुग्मं सदा रक्षतु मम ।

ॐ ह्रीं राधिकायै ह्रीं ॐ दन्तपंक्तिं सदा पातु सरस्वती ।

ह्रीं भुवनेश्वरी ललाटं पातु ह्रीं काली मे मुखमण्डलं सदापातु ।

ह्रीं ह्रीं ह्रीं महिषमर्दिन्यै ह्रीं ह्रीं महिषमर्दिनी द्वारकावासिनी सहस्रारं रक्षतु सदा मम ।

ऐं ह्रीं ऐं मातङ्गी हृदयं सदा मम रक्षतु ।

ह्रीं ऐं ह्रीं उग्रतारा नाभिपद्म सदा रक्षतु मम ।

क्लीं ऐं क्लीं सुन्दरी क्लीं ऐं क्लीं स्वाधिष्ठानं लिङ्गमूलं रक्षतु मम ।

लं ऐं लं पृथिवी गुदमण्डलं रक्षतु मम ।

ऐं ऐं ऐं बगला ऐं ऐं ऐं स्तनद्वयं रक्षतु मम ।

हेसौः भैरवी हेसौः स्कन्धद्वयं रक्षतु मम ।

ह्रीं अन्नपूर्णा ह्रीं घाटां रक्षतु मम ।

ऐं ह्रीं ऐं बीजत्रयं सदा पातु पृष्ठदेशं मम ।

ॐ महादेवः पातु सर्वाङ्गं मे ॐ नारायणः पातु सर्वाङ्गं सदा मम ।

ॐ ॐ कृष्णः पातु सदा गात्रं रुक्मिणीनाथः ।

रुक्मिणी सत्यभामा च सैव्या जाम्बवती तथा ।

लक्ष्मीश्च मित्रविन्दा च भद्रा नाग्नजिता तथा ॥

एताः सर्वा युवतयः शोभनाश्वा सुलोचनाः ।

रक्षेयुर्मामस्तु दिक्षु सततं शुभदर्शनाः ॥

ॐ नारायणश्च गोविन्दः शिवः पद्मदलेक्षणः ।

सर्वाङ्गे मे सदा रक्षेत् केशवः केशिहा हरिः ॥

श्रीराधिका त्रैलोक्यमङ्गल कवचम् फल-श्रुति ॥

इतीदं कवचं भद्रे त्रैलोक्यमङ्गलं शुभम् ।

पद्मिन्याः परमेशानि उपविद्यासु सङ्गतम् ॥

यः पठेत् पाठयेद्वापि सततं भक्तितत्परः ।

निराहरो जलत्यागी अयुतं वत्सरे यदा ॥

तदैव परमेशानि पद्मिनी वशतामियात् ।

एतत्ते कथितं देवि कवचं भुवि दुर्लभम् ॥

फलमूलजलं त्यक्त्वा पठेत् संवत्सरं यदि ।

पद्मिनी वशमायाति तदैव नगनन्दिनि ॥

अनेनैव विधानेन यः पठेत् कवचं परम् ।

विष्णुलोकमवाप्नोति नान्यथा वचनं मम ॥

सङ्गोप्य पूजयेद्विद्या महाविद्या वरानने ।

प्रकटार्थमिदं देवि कवचं प्रपठेत् सदा ॥

महाविद्यां विना भद्रे यः पठेत् कवचं प्रिये ।

तदैव सहसा भद्रे कुम्भीपाके व्रजेत् प्रिये ॥

॥ इति वासुदेवरहस्ये राधातन्त्रे एकत्रिंशत् पटले श्रीराधिका त्रैलोक्यमङ्गल कवचम् ॥  

Post a Comment

0 Comments