देवी जयमाला

देवी जयमाला

माँ दुर्गा देवी के इस जयमाला स्तोत्र का पाठ करने से सर्वत्र जय की प्राप्ति होती है।

देवी जयमाला

श्री देवी जयमाला स्तोत्र

Devi jay mala stotra

दुर्गा देवी जयमाला स्तोत्र

दुर्गा जयमाला स्तोत्र

श्री देवी जयमाला

ह्रीङ्कारासन गर्भितानलशिखां सौः क्लीं कळाविभ्रतीम् ।

सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।

वंदे पुस्तक पाशमङ्कुशधरां स्स्रग्भूषितामुज्ज्वलाम् ।

त्वां गौरीं त्रिपुरां परात्परकळां श्रीचक्र सञ्चरिणीम् ॥

ऐं ह्रीं श्रीं त्रिपुरसुन्दरि जय जय ।

ॐ ३ हृदयदेवि जय जय । ॐ ३ शिरोदेवि जय जय ।

ॐ ३ शिखादेवि जय जय । ॐ ३ कवचदेवि जय जय ।

ॐ ३ नेत्रदेवि जय जय । ॐ ३ अस्र्तदेवि जय जय ।

ॐ ३ कामेश्वरि जय जय । ॐ ३ भगमालिनि जय जय ।

ॐ ३ नित्यक्लिन्ने जय जय । ॐ ३ भेरुण्डे जय जय ।

ॐ ३ वह्निवासिनि जय जय । ॐ ३ महावज्रेश्वरि जय जय ।

ॐ ३ शिवदूति जय जय । ॐ ३ त्वरिते जय जय ।

ॐ ३ कुलसुन्दरि जय जय । ॐ ३ नित्ये जय जय ।

ॐ ३ नीलपताके जय जय । ॐ ३ विजये जय जय ।

ॐ ३ सर्वमङ्गळे जय जय । ॐ ३ ज्वालामालिनि जय जय ।

ॐ ३ विचित्रे जय जय । ॐ ३ श्रीविद्ये जय जय ।

ॐ ३ दक्षिणामूर्तिमयि जय जय । ॐ ३ नारायणमयि जय जय ।

ॐ ३ ब्रह्ममयि जय जय । ॐ ३ सनकमयि जय जय ।

ॐ ३ सनत्कुमारमयि जय जय । ॐ ३ सनत्सुजातमयि जय जय ।

ॐ ३ पराशरमयि जय जय । ॐ ३ कृष्णद्वैपायनमयि जय जय ।

ॐ ३ वसिष्ठमयि जय जय ॐ ३ शक्तिमयि जय जय ।

ॐ ३ पैलमयि जय जय । ॐ ३ वैशम्पायनमयि जय जय ।

ॐ ३ जैमिनिमयि जय जय । ॐ ३ सुमन्तुमयि जय जय ।

ॐ ३ श्रीशुकमयि जय जय । ॐ ३ गौडपादमयि जय जय ।

ॐ ३ गोविन्दमयि जय जय । ॐ ३ श्रीविद्याशङ्करमयि जय जय ।

ॐ ३ पद्मपादमयि जय जय । ॐ ३ हस्तामलकमयि जय जय ।

ॐ ३ त्रोटकमयि जय जय ॐ ३ सुरेश्वरमयि जय जय ।

ॐ ३ विद्यरण्यमयि जय जय ।

ॐ ३ महादेवानन्दनाथमयि जय जय ।

ॐ ३ कराळाञ्जनेयानन्दनाथमयि जय जय ।

ॐ ३ जगन्मोहनानन्दनाथमयि जय जय ।

ॐ ३ गोपानन्दनाथमयि जय जय ।

ॐ ३ त्रैलोक्यमोहन चक्रस्वामिनि जय जय ।

ॐ ३ प्रकटयोगिनि जय जय । ॐ ३ अणिमासिद्धे जय जय ।

ॐ ३ लघिमासिद्धे जय जय । ॐ ३ महिमासिद्धे जय जय ।

ॐ ३ ईशित्वसिद्धे जय जय । ॐ ३ वशित्वसिद्धे जय जय ।

ॐ ३ प्राकाम्यसिद्धे जय जय । ॐ ३ भुक्तिसिद्धे जय जय ।

ॐ ३ इच्छासिद्धे जय जय ॐ ३ प्राप्तिसिद्धे जय जय ।

ॐ ३ सर्वकामसिद्धे जय जय । ॐ ३ ब्राह्मि जय जय ।

ॐ ३ माहेश्वरि जय जय । ॐ ३ कौमारि जय जय ।

ॐ ३ वैष्णवि जय जय । ॐ ३ वाराहि जय जय ।

ॐ ३ माहेन्द्रि जय जय । ॐ ३ चामुण्डे जय जय ।

ॐ ३ महालक्ष्मि जय जय । ॐ ३ सर्वसंक्षोभिणि जय जय ।

ॐ ३ सर्वविद्राविणि जय जय । ॐ ३ सर्वाकर्षिणि जय जय ।

ॐ ३ सर्ववशङ्करि जय जय । ॐ ३ सर्वोन्मादिनि जय जय ।

ॐ ३ सर्वमहङकुशे जय जय । ॐ ३ सर्वखेचरि जय जय ।

ॐ ३ सर्वबीजे जय जय । ॐ ३ सर्वयोने जय जय ।

ॐ ३ सर्वत्रिखण्डे जय जय । ॐ ३ त्रिपुरे जय जय ।

II.सर्वांशापरिपूरकचक्रस्वामिनि जय जय ।

ॐ ३ गुप्तयोगिनि जय जय । ॐ ३ कामाकर्षिणि जय जय ।

ॐ ३ बुद्ध्याकर्षिणि जय जय । ॐ ३ अहङकुराकर्षिणि जय जय ।

ॐ ३ शब्दाकर्षिणि जय जय । ॐ३ स्पर्शाकर्षिणि जय जय ।

ॐ ३ रूपाकर्षिणि जय जय । ॐ ३ गन्धाकर्षिणि जय जय । ॐ

ॐ ३ रसाकर्षिणि जय जय । ॐ ३ चित्ताकर्षिणि जय जय ।

ॐ ३ स्मृत्याकर्षिणि जय जय । ॐ ३ बीजाकर्षिणि जय जय ।

ॐ ३ धैर्याकर्षिणि जय जय । ॐ ३ नामाकर्षिणि जय जय ।

ॐ ३ आत्माकर्षिणि जय जय । ॐ ३ अमृताकर्षिणि जय जय ।

ॐ ३ शरीराकर्षिणि जय जय । ॐ ३ त्रिपुरेशि जय जय ।

III. सर्वसंक्षोभण चक्रस्वामिनि जय जय ।

ॐ ३ गुप्ततर योगिनि जय जय । ॐ ३ अनङ्ग कुसुमे जय जय ।

ॐ ३ अनङ्ग मेखले जय जय । ॐ ३ अनङ्ग मदने जय जय ।

ॐ ३ अनङ्ग मदनातुरे जय जय । ॐ ३ अनङ्ग रेखे जय जय ।

ॐ ३ अनङ्गङ्ग वेगिनि जय जय । ॐ ३ अनङ्गाकुशे जय जय ।

ॐ ३ अङ्गमालिनि जय जय । ॐ ३ त्रिपुरसुन्दरि जय जय ।

IV. सर्वसैभाग्यदायक चक्रस्वामिनि जय जय ।

ॐ ३ सम्प्रदाय योगिनि जय जय । ॐ ३ सर्वसंक्षोभिणि जय जय ।

ॐ ३ सर्वविद्राविणि जय जय । ॐ ३ सर्वाकर्षिणि जय जय ।

ॐ ३ सर्वाह्नादिनि जय जय । ॐ ३ सर्वसंमोहिनि जय जय ।

ॐ ३ सर्व स्तम्भिनि जय जय । ॐ ३ सर्व जृम्भिणि जय जय ।

ॐ ३ सर्ववशङ्करि जय जय । ॐ ३ सर्वरञ्जनि जय जय ।

ॐ ३ सर्वोन्मादिनि जय जय । ॐ ३ सर्वार्थ साधनि जय जय ।

ॐ ३ सर्वसम्पत्ति पूरणि जय जय ।

ॐ ३ सर्वमन्त्रमय जय जय ।

ॐ ३ सर्वद्वन्द्व क्षयङ्करि जय जय ।

ॐ ३ त्रिपुरवासिनि जय जय ।

v. ॐ ३ सर्वार्थसाधक चक्रस्वामिनि जय जय ।

ॐ ३ कुल योगिनि जय जय । ॐ ३ सर्वसिद्धिप्रदे जय जय ।

ॐ ३ सर्व सम्पत्प्रदे जय जय । ॐ ३ सर्वप्रियङ्करि जय जय ।

ॐ ३ सर्व मंगळकारिणि जय जय ।

ॐ ३ सर्व कामप्रदे जय जय ।

ॐ ३ सर्वदुःख विमोचनि जय जय ।

ॐ ३ सर्वमृत्युप्रशमनि जय जय ।

ॐ ३ सर्वविघ्न निवारिणि जय जय । ॐ ३ सर्वाङ्ग सुन्दरि जय जय ।

ॐ ३ सर्वसौभाग्यदायिनि जय जय । ॐ ३ त्रिपुराश्री जय जय ।

VI. ॐ ३ सर्वरक्षाकर चक्रस्वामिनि जय जय ।

ॐ ३ निगर्भ योगिनि जय जय । ॐ ३ सर्वज्ञे जय जय ।

ॐ ३ सर्व शक्ते जय जय । ॐ ३ सर्वैश्वर्य प्रदायिनि जय जय ।

ॐ ३ सर्व ज्ञानमयि जय जय । ॐ ३ सर्वव्याधिविनाशिनि जय जय ।

ॐ ३ सर्वाधार स्वरूपे जय जय । ॐ ३ सर्व पापहरे जय जय ।

ॐ ३ सर्वानन्दमयि जय जय । ॐ ३ सर्वरक्षास्वरूपिणि जय जय ।

ॐ ३ सर्वेप्सितार्थप्रदे जय जय । ॐ ३ त्रिपुरमालिनि जय जय ।

VII. सर्वरोगहर चक्रस्वामिनि जय जय ।

ॐ ३ रहस्य योगिनि जय जय । ॐ ३ वशिनि जय जय ।

ॐ ३ कामेश्वरि जय जय । ॐ ३ मोदिनि जय जय ।

ॐ ३ विमले जय जय । ॐ ३ अरुणे जय जय ।

ॐ ३ जयिनि जय जय । ॐ ३ सर्वेश्वरि जय जय ।

ॐ ३ कौळिनि जय जय । ॐ ३ त्रिपुरासिद्धे जय जय ।

VIII. ॐ ३ सर्वसिद्धिप्रद चक्रस्वामिनि जय जय ।

ॐ ३ अतिरहस्य योगिनि जय जय ।

ॐ ३ बाणिनि जय जय । ॐ ३ चापिनि जय जय ।

ॐ ३ पाशिनि जय जय । ॐ ३ अङकुशिनि जय जय ।

ॐ ३ महाकामेश्वरि जय जय । ॐ ३ महावज्रेश्वरि जय जय ।

ॐ ३ महाभगमालिनि जय जय । ॐ ३ त्रिपुराम्बिके जय जय ।

IX ॐ ३ सर्वानन्दमय चक्रस्वामिनि जय जय ।

ॐ ३ परापर रहस्य योगिनि जय जय ।

ॐ ३ महामहाकामेश्वरि जय जय ।

ॐ ३ महामहा श्रीचक्रनगर साम्राज्ञि जय जय ।

ॐ ३ महा राजराजेश्वरि जय जय ।

ॐ ३ परब्रह्म स्वरूपिणि जय जय ।

श्री ह्रीं ऐं नमस्ते नमस्ते नमस्ते नमः ॥

॥ इति श्रीदेवी जयमाला ॥

श्रीः श्रीः श्रीः

***

Post a Comment

0 Comments