गायत्री यंत्र

गायत्री यंत्र

इससे पूर्व आपने डी॰पी॰कर्मकाण्ड की श्रृंखला में गायत्री पुश्चरण विधि पढ़ा। अब इस डी॰पी॰कर्मकाण्ड के इस भाग में आप गायत्री पूजन यंत्र के विषय में पढ़ेंगे।

गायत्री यंत्र

गायत्री यंत्र पूजा

Gayatri pujan yantra

अथ गायत्री यंत्र पूजा

भगवती श्रीगायत्री की विशेष है, इसका विस्तृत पूजा प्रकरण है यह एकापदा, द्विपदा, त्रिपदा, चतुष्पदा, पंचपदा, षट्पदा सप्तपदा, अष्टपदा, नवपदा... शतपदा एवं सहस्त्राक्षरी भी है। अतः इसकी उपासना का क्षेत्र वृहद् है ।

सामान्यतया त्रिपदा गायत्री की उपासना प्रचलित है रात्रि समय तुरीय संध्या में चतुष्पदा गायत्री करें। अलग-अलग दीक्षा क्रम है। दीक्षा बाद के क्रम सिद्धि में भिन्न पाद गायत्री क्रम करना चाहिये अन्यथा सफलता में बाधायें रहती है।

अच्छिन्नाद् गायत्री ब्रह्महत्यां प्रयच्छति ।

भिन्नपाद गायत्री ब्रह्महत्यां व्यपोहति ॥

अर्थात् ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं ॐ भर्गोदेवस्य धीमहि ॐ धियो यो नः प्रचोदयात् ॐ (इस तरह भिन्नपाद गायत्री हुई) कामना भेद से ऐं, ह्रीं श्रीं क्लीं कोई भी बीज मंत्र लगाकर भिन्नपाद मंत्र जपा जा सकता है।

गायत्री पूजन यंत्र

प्रणव न्यास :-

ॐ प्रणवस्य ब्रह्मा ऋषि, गायत्री छंद परमात्मा देवता शरीर शुद्ध्यर्थे जपे विनियोगः ।

ॐ ब्रह्मऋषये नम: शिरसि ।

ॐ गायत्री छंदसे नमः मुखे ।

ॐ परमात्मदेवायै नमः हृदि ।

सप्त व्याहृति न्यास –

ॐ सप्तव्याहृतीनां जगदग्नि भारद्वाजात्रि गौतम कश्यप विश्वामित्र वसिष्ठाः ऋषयः, गायत्र्युष्णिगनुष्टुब्वृहती पङ्क्ति त्रिष्टुब्जगत्यश्छंदासि, अग्निवायु सूर्य बृहस्पति वरुणेंद्र विश्वेदेवा देवताः न्यासे जपे विनियोगः ।

ॐ जगदग्नि भारद्वाजात्रि गौतम कश्यप विश्वामित्र वसिष्ठः ऋषिभ्यो नमः शिरसि ।

ॐ गायत्र्युष्णिगनुष्टु ब्वृहती पङक्ति त्रिष्टुब्जगती छंदोभ्यो नमःमुखे ।

ॐ अग्निवायु सूर्य बृहस्पति वरुणेंद्र विश्वेदेव देवताभ्यो नमः हृदि ।

ऋष्यादिन्यास :-

ॐ अस्य श्री गायत्री मंत्रस्य विश्वामित्र ऋषि: गायत्री छंदः । सविता देवता । न्यासे जपे च विनियोगः ।

ॐ विश्वामित्र ऋषिये नम: शिरसि ।

ॐ गायत्री छन्दसे मुखे ।

ॐ सवितृदेवतायै नमः हृदि ।

ॐ भूः अंगुष्ठाभ्यां नमः ।

ॐ भुवः तर्जनीभ्यां नमः ।

ॐ स्वः मध्यमाभ्यां नमः ।

ॐ तत्सवितुर्वरेण्यम् अनामिकाभ्यां नमः ।

ॐ भर्गोदेवस्य धीमहि कनिष्ठकाभ्यां नमः ।

ॐ धियो यो नः प्रचोदयात् करतलपृष्ठाभ्यां नमः ।

ॐ भूः हृदयाय नमः ।

ॐ भुवः शिरसे स्वाहा ।

ॐ स्वः शिखायै नमः ।

ॐ तत्सवितुर्वरेण्यम् कवचाय हुँ ।

ॐ भर्गोदेवस्य धीमहि नेत्रत्रयाय वाषट् ।

ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।

व्याहृति न्यास :-

१. ॐ भू नमः हृदये ।

२. ॐ भुवः नमो मुखे ।

३. ॐ स्वः नमो दक्षांसे ।

४. ॐ महः नमो वामांसे ।

५. ॐ जनः नमो दक्षिणोरौ ।

६. तपः नमो वामोरौ ।

७. सत्यः नमः जठरे ।

अथ गायत्री वर्ण न्यास :-

१. ॐ तत् नमः पादद्वयांगुलिमूलयोः ।

२. ॐ सं नमः गुल्फयोः ।

३. ॐ विं नमः जानुनोः ।

४. ॐ तुर् नमः पादमूलयो ।

५. ॐ वं नम: लिंगे ।

६. ॐ रें नमः नाभौ ।

७. ॐ णिं नमः हृदये ।

८. ॐ यं नमः कण्ठे ।

९. ॐ भं नमः हस्तद्वांगुली मूलयोः ।

१०. ॐ र्गो नमः मणिबंधयो ।

११. ॐ दें नमः कर्पूरयोः ।

१२. ॐ वं नमः बाहुमूलयोः ।

१३. ॐ स्यं नमः आस्ये मुखे ।

१४. ॐ धीं नमः नासापुटयोः ।

१५. ॐ मं नमः कपोलयोः ।

१६. ॐ हिं नमः नेत्रयोः।

१७. ॐ धीं नमः कर्णयोः ।

१८. ॐ यों नमः भ्रूमध्ये ।

१९. ॐ यों नमः मस्तके ।

२०. ॐ नं नमः पश्चिमवक्त्रे ।

२१. ॐ प्रं नमः उत्तरवक्त्रे ।

२२. ॐ चों नमः दक्षिणवक्त्रे ।

२३. ॐ दं नमः पूर्ववक्त्रे ।

२४. ॐ यात् नमः उर्ध्ववक्त्रे ।

पदन्यास :-

ॐ तत् नमः शिरसि ।

ॐ सवितुर्नमः भ्रुवोमध्ये ।

ॐ वरेण्यं नमः नेत्रयो ।

ॐ भर्गो नमः मुखे ।

ॐ देवस्य नमः कंठे ।

ॐ धीमहि नमः हृदये ।

ॐ धियो नमः नाभौ ।

ॐ यो नमः गुह्ये ।

ॐ नः नमः जानुनोः ।

ॐ प्रचोदयात् नमः पादयोः ।

ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवः स्वरोम् नमः शिरसि ।

षडङ्ग देवन्यास :-

ॐ तत्सवितुर्बह्मणे हृदयाय नमः ।

ॐ वरेण्यं विष्णवे शिरसे स्वाहा ।

ॐ भर्गोदेवस्य रुद्राय शिखायै वषट् ।

ॐ धीमहि ईश्वराय कवचाय हुँ ।

ॐ धियो योनः सदाशिवाय नेत्रत्रयाय वौषट् ।

ॐ प्रचोदयात् सर्वात्मने अस्त्राय फट् ।

व्यापक न्यास :-

ॐ तत्सवितुर्वरेण्यं नमः नाभ्यादि पादांगुलि पर्यन्तम् ।

ॐ भर्गोदेवस्य धीमहि नमः हृदयादि नाभ्यान्तरम् ।

ॐ धियो यो नः प्रचोदयात् मूर्द्धादि हृदयांतम् ।

इसके बाद मूल मंत्र से दोनों हाथों की हथेलियों से शिर से पांव तथा पैर से शिर की ४ बार व दो-दो बार दोनों पार्श्व में करें।

गायत्री यंत्र

।। सर्वदेवानां यंत्रस्थमंडलेषु पीठ पूजा ॥

अपने सामने विशेषार्घ पात्र के पृष्ठ भाग में जो सिंहासन रखा है या मंडल बना रखा है उसका प्रोक्षण करें, अष्टदल मण्डल रचित तश्तरी में या कलश पात्र पर श्रीयंत्र, गायत्रीयंत्र या साध्य देव यंत्र को स्थापित करें।

पीठ पूजा :-

हस्ते अक्षतान्गृहीत्वा-

ॐ पूं पूर्व पीठाय नमः । ॐ पूं पूर्णपीठाय नमः । कं कामपीठाय नमः ।

प्राच्यां दिशी - ॐ उडड्रीयानपीठाय नमः ।

आग्नेयां - मातृपीठाय नमः ।

दक्षिणे- जं जलंधरपीठाय नमः ।

नैर्ऋत्ये-कं कोल्हापुरपीठाय नमः ।

पश्चिमे- पूं पूर्णगिरिपीठाय नमः ।

वायव्यां- सौं सौहारोपपीठाय नमः ।

उत्तरे- कं कोल्हागिरिपीठाय नमः ।

ऐशानां- कं कामरूपपीठाय नमः ।

दक्षिणे-

गुरुवे नमः । परम गुरुवे नमः । परात्पर गुरुवे नमः । परमेष्ठि गुरुवे नमः ।

मातृपितृभ्यां नमः । उपमन्यु नमः । नारद नमः । सनक नमः । व्यासादिभ्यो नमः ।

वामे

गं गणपत्ये नमः । दुं दंर्गायै नमः । सं सरस्वत्यै नमः । क्षं क्षेत्रपालाय नमः ।

पीठ देवता स्थापनम् :-

मं मण्डूकाय नमः । कां कालाग्निरुद्राय नमः । मूं मूल प्रकृत्यै नमः । आं आधार शक्तै नमः । कूं कूर्माय नमः । ॐ अनंताय नमः । वं वराहाय नमः । पं पृथिव्यै । ॐ अमृतावर्णवाय । ॐ आं... क्षं नवरत्नमय मणिद्वीपाय नमः । नं नंदनोद्यानाय नमः । कं कल्पवृक्षाय नमः । स्वं स्वर्ण प्राकाराय नमः । चिं चिंतामणि मण्डपाय नमः । रं रत्न वंदिकायै नमः । रं रत्नसिंहासनाय नमः ।

मंडल के चारों कोनों में पूजा करें।

आग्नये- धं धर्माय नमः ।

नैर्ऋत्ये- ज्ञां ज्ञानाय नमः ।

वायव्ये- वैं वैराग्य नमः

ईशाने- ऐं ऐश्वर्याय नमः ।

इसके बाद मंडल की पूर्वादि चारों दिशाओं में :-

पूर्वे- अं अधर्माय नमः ।

दक्षिणे- अं अज्ञानाय नमः ।

पश्चिमे- अं अवैराग्य नमः ।

उत्तरे- अं अनैश्वर्याय नमः ।

इसके बाद मण्डल के मध्य में :-

ह्रीं आदिमायायै नमः । विं विद्यायै नमः । आं आनन्दकन्द पद्ममाय नमः । सवित्रालाय नमः। प्रं प्रकृतिमय पत्रेभ्यो नमः । विं विकारमय केसरेभ्यो नमः। रं वह्नि मण्डलाय नमः । अं सूर्य मण्डलाय नमः । व सों सोममण्डलाय नमः । सं सत्वाय नमः । रं रजसे नमः । तं तमसे नमः । मं महात्मने नमः । मां मायात्वाय नमः । विं विद्यातत्वाय नमः । शं शिवतत्वाय नमः । व्रं ब्रह्मणे नमः । विं विष्णवे नमः । मं महेश्वराय नमः ।

इसके बाद आग्नेयादि चारों कोणों में-

आग्नये- आं आत्मने नमः ।

वायव्ये- अं अंतरात्मने नमः ।

नैऋत्ये- अं परात्मने नमः ।

ईशाने- ह्रीं ज्ञानात्मने नमः।

अथ नवशक्ति स्थापयेत (दुर्गोपसनायाम् ) –

तद्यथा पूर्वाद्यष्टसु –

नं नन्दायै नमः । भगवत्यै नमः । रक्तदन्तिकायै नमः । शाकम्भर्ये नमः । दुर्गायै नमः । भीमायै नमः । कालिकायै नमः । भ्रामर्यै नमः ।

मध्ये- शिवदूत्यै नमः । धं धर्मस्वरुपाय सिंहाय नमः ।

(ललितोपसनायाम्)

पूर्वादिक्रमेण-

पूर्वे- इं इच्छायै नमः ।

आग्नये- ज्ञां ज्ञानायै नमः ।

दक्षिणे- किं क्रियायै नमः ।

नैऋत्यै- कां कामिन्यै नमः।

पश्चिमे- कां कामदायै नमः ।

वायव्ये- रं रत्यै नमः ।

उत्तरे- रं रतिप्रियायै ।

ईशाने- नं नन्दायै नमः ।

मध्ये-

मं मनोन्मयै नमः । ऐं परायै अपरायै हसौः सदाशिव महाप्रेतपद्मासनाय नमः ।

गायत्री यंत्रस्थदेवतानां स्थापनं पीठ पूजा

पीठ पूजा का सूक्ष्म क्रम इस तरह से है।

ॐ मण्डूकाय नमः । ॐ कूं कूर्माय नमः । ॐ कां कालाग्निरुद्रा नमः । ॐ अं अमृतसागराय नमः । ॐ मं मणि द्वीपाय नमः । ॐ रं रत्न द्वीपाय नमः । ॐ नं नंदनोद्योपनाय नमः । ॐ कं कल्पवृक्षेभ्यो नमः । ॐ रं रत्न वेदिकायै नमः । ॐ रं रत्न सिंहासनाय नमः । ॐ अं अग्नि मण्डलाय नमः । ॐ अं अर्क मण्डलाय नमः । ॐ सों सोममंडलाय नमः ।

मध्ये-

पूर्वादिक्रमेण अष्टदलेषु :-

ॐ रां दीप्तायै नमः । ॐ रीं सूक्ष्मायै नमः । ॐ रुं जयाये नमः । ॐ रें भद्राय नमः । ॐ रैं विभूत्यै नमः । ॐ रों विमलायै नमः । ॐ रौं अमोघायै नमः । ॐ रं विद्युतायै नमः ।

मध्ये- ॐ रः सर्वतोमुख्यै नमः ।

त्रिकोण मध्ये (बिन्दु से)-

पूर्वादि चतुर्दिक्षुमध्ये

ॐ प्रभुताय नमः । ॐ विमलाय नमः । ॐ साराय नमः । ॐ समाराध्याय नमः । ॐ मध्ये परमसुखाय नमः ।

इसके बाद पीठ पर कलश मध्ये गायत्री देवी का आवाहन करें।

ध्यान :-

मुक्ता - विद्रुम हेम नील धवलच्छायै र्मुखैस्त्रीक्षणैः

युक्तामिन्दु - निबद्ध रत्नमुकुटां तत्वात्म-वर्णात्मिकाम् ।

गायत्री वरदाभयाङ्कुशकुशां शुभ्रं कपालं गुणैः

शंखं चक्रमथारविन्द - युगलं हस्तैर्वहन्तीं भजे ॥

अथ गायत्री यंत्र पूजनम्

मंत्र महार्णव के अनुसार बिन्दु, त्रिकोण, वृत्त, अष्टदल एवं भूपुर युक्त यंत्र बनावें । स्त्री देवता के पूजन में त्रिकोण को मुँह नीचे की ओर तथा पुरुष देवता के पूजन में त्रिकोण का मुँह ऊपर की ओर होता है।

पूजन तर्पण के लिये पात्रा साधन करें। या विशेषार्घ जल एवं पंचामृत एक पात्र में मिलाकर तर्पण करें पात्र की पूजा करें। गंध, अक्षत, खुले पुष्पों को एक पात्र में एकत्र करें। पूजन तर्पण यंत्र पर करें या यंत्र व अपने मध्य में अन्य पात्र रखलें उसमें पूजन तर्पण करते रहें। पूजन दो व्यक्ति अलग-अलग करें या स्वयं करें तो प्रत्येक नामावलि के साथ श्री पादुकां पूजयामि नमः तर्पयामि स्वाहा उच्चारण करते हुये दाहिने हाथ से ज्ञान मुद्रा से पुष्पाक्षत गंध अर्पण करें तथा बायें हाथ से तत्वमुद्रा से तर्पण करें।

नमस्करोति –

ॐ सचिन्मये परे देवि परामृत रस प्रिये ।

अनुज्ञां देहि गायत्री ! परिवारार्चनाय मे ।।

गायत्री यंत्र

अथ प्रथमावरणम् -

(१) बिन्दु में मूल मंत्र से श्रीसविता देवताश्री पादुकां पूजयामि नमःतर्पयामि ।

अत्रैव :-

स्वगुरु क्रम –

(१) ॐ अमुकानंदनाथ स्वगुरु श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ अमुकानंदनाथ परमगुरु श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ अमुकानंदनाथ परात्परगुरु श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ अमुकानंदनाथ परमेष्ठिगुरु श्री पादुकां पूजयामि नमःतर्पयामि ।

अत्रैव षडङ्ग पूजा -

(१) ॐ तत्सवितुर्ब्रह्मणे हृदयाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ वरेण्यं विष्णवे शिरसे स्वाहा श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ भर्गोदेवस्य रुद्राय शिखायै वषट् श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ धीमहि ईश्वराय कवचाय हुँ श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ धियो यो नः सदाशिव नेत्र त्रयाय वौषट् श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ प्रचोदयात् सर्वात्मने अस्त्राय फट् श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सिद्धिं मे देहि शरणागत वत्सले ।

भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

पुष्पांजली समर्पयामि ।

"पूजिता: तर्पिताः सन्तु उच्चारण कर सामान्यर्व से तृप्त करें।

गायत्री यंत्र

अथ द्वितीयाऽवरणम्

जिस गुरु क्रम में पूजन रेखाओं में कहा है उस क्रम में पूर्व रेखा नैऋत्य एवं वायव्य रेखा में करें एवं जिस गुरु क्रम में कोणों में पूजन बताया है वे अग्निकोण, पश्चिम एवं ईशान कोण में पूजन करें।

(त्रिकोणे)

(१) ॐ गायत्र्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ सावित्र्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ सरस्वत्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सिद्धिं मे देहि शरणागत वत्सले ।

भक्त्या समर्पये तुभ्यं द्वितीया ऽवरणार्चनम् ॥

पुष्पं समर्पयामि ।

पूजिता: तर्पिताः सन्तु" उच्चारण कर तृप्त करें।

गायत्री यंत्र

अथ तृतीयावरणम्

(त्रिकोण के बाहरी कोणों वृत्त में)

(१) ॐ ब्रह्मणे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ विष्णवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ रुद्राय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सिद्धिं मे देहि शरणागत वत्सले ।

भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

पुष्पं समर्पयामि ।

पूजिताः तर्पिताः सन्तु अर्घ जल तृप्त करें ।

गायत्री यंत्र

अथ चतुर्थावरणम् –

अष्ट दल में पूर्वादि क्रमेण

(१) ॐ आदित्याय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ उषायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ भानवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ प्रज्ञायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ रवये नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ प्रभायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ भास्कराय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(९) ॐ संध्यायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभिष्ट सिद्धिं मे देहि शरणागत वत्सले ।

भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ।।

पुष्पांजलि अर्पण करें

पूजिता: तर्पिताः सन्तु कहकर अर्घ जल से तृप्त करें ।

गायत्री यंत्र

अथ पंचमावरणम्

पुनः अष्टदले पूर्वादिक्रमेण (केसरेषु)

(१) ॐ प्रल्हादिन्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ प्रभायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ नित्यायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ विश्वम्भरायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ विशालिन्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ प्रभावत्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ जयायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ शान्त्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभिष्ट सिद्धिं मे देहि शरणागत वत्सले ।

भक्त्या समर्पये तुभ्यं पंचमावरणार्चनम् ।।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तुकहकर अर्घ जल से तृप्त करें।

गायत्री यंत्र

अथ षष्टमावरणम्

पूर्ववत् अष्ट दलों के मूल भागों में पूर्वादि क्रमेण-

(१) ॐ कांन्त्यै नमः कान्ति श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ दुर्गायै नमः दुर्गा श्री पादुकां पूजयामि नमःतर्पयामि ।  

(३) ॐ सरस्वत्यै नमः सरस्वती श्री पादुकां पूजयामि नमःतर्पयामि ।  

(४) ॐ विश्वरूपाय नमः विश्वरूपा श्री पादुकां पूजयामि नमःतर्पयामि ।  

(५) ॐ विशालायै नमः विशाला श्री पादुकां पूजयामि नमःतर्पयामि ।  

(६) ॐ ईशायै नमः ईशा श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ चापिन्यै नमः चापिनी श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ विमलायै नमः विमला श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं षष्ठमावरर्णाचनम् ॥

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तुकहकर अर्घ जल से तृप्त करें।

गायत्री यंत्र

अथ सप्तमावरणम्-

अष्टदल के मध्य में प्राची क्रमेण....

(१) ॐ अपहारिण्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ सूक्ष्मायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ विश्वयोन्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ जयावहायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ पद्मालयायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ परायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ शोभायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ पद्मरूपायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं सप्तमावरणाचैनम् ।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तु कहकर अर्घ जल से तृप्त करें ।

गायत्री यंत्र

अथ अष्टमावरणम् –

अष्टदला (कर्णिकायै) पूर्वादिक्रमेण

(१) ॐ आं ब्राह्मयै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ ईं माहेश्वर्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ ऊं कौमार्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ ॠं वैष्णव्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ लृं वाराह्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ ऐं इंद्राण्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ औं चामुण्डायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ अः महालक्ष्म्यै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं अष्टमावरणार्चनम् ।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तु कहकर अर्घ जल से तृप्त करें ।

गायत्री यंत्र

अथ नवमावरणम्

भूपूरे (प्रथम श्वेत परिधौ) पूर्वादि क्रमेण

(१) ॐ शुं शुक्राय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ सों सोमाय नमः ।

(३) ॐ बुं बुधायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ गुं गुरवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ भौं भोमाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ शं शनैश्चरायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ रां राहवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ कें केतवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं नवमावरणार्चनम् ।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तु कहकर सामान्यअर्ध से तृप्त करें ।

गायत्री यंत्र

अथ दशमावरणम्

भूपुरे रक्त परिध (पूर्वादिदशदिक्षु)

(१) ॐ लं इंद्राय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ रं अग्नये नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ मं यमाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ क्षं निर्ऋतये नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(५) ॐ वं वरुणाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ यं वायवे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ सं सोमाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ ईं ईशानाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(९ ) ( ईशान पूर्वयोर्मध्ये) ॐ आं ब्रह्मणे नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(१०) (निर्ऋति पश्चिमयोऽर्मध्ये) ॐ अं अनंताय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं दशमावरणार्चनम् ।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तु कहकर अर्घ जल से तृप्त करें।

गायत्री यंत्र

अथ एकादशमावणरम् :-

भूपूरे कृष्ण परिधौ (पूर्वादिदशदिक्षु)

(१) ॐ वं वज्राय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(२) ॐ शं शक्तये नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(३) ॐ दं दण्डाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(४) ॐ खं खड्गाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

( ५ ) ॐ पं पाशाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(६) ॐ अं अंकुशाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(७) ॐ गं गदायै नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(८) ॐ त्रिं त्रिशूलाय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(९) ॐ पं पद्माय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

(१०) ॐ चं चक्राय नमः श्री पादुकां पूजयामि नमःतर्पयामि ।

ॐ अभीष्ट सद्धि मे देहि शरणागत वत्सले ।

भक्त्या समर्पय तुभ्यं एकादशमावरणम् ।

पुष्पांजलि अर्पण करें

पूजिताः तर्पिताः सन्तु कहकर अर्ध जल से तृप्त करें।

ॐ...(मूल मंत्रेण) श्री गायत्री यंत्र स्थापित देवताभ्यो प्रसन्ना वरदा भव कहकर पुष्पांजलि अर्पीत करें।

अगर गायत्री यंत्र पर पूजन किया हो तो निर्माल्य कर यंत्र को शुद्धकर गंधोपचार से पूजन कर धूप दीप नैवेद्य अर्पण कर नीरांजन करें ।

॥ सविता देवता वरदा भवन्तु ।।

Post a Comment

0 Comments