श्रीविनायकस्तोत्रम्

श्रीविनायकस्तोत्रम्

भगवान विनायक(गणेशजी) को समर्पित या श्रीविनायकस्तोत्रम् का पाठ करने से सर्वमानोकमाना सिद्ध होता है । यह धन-धान्य,पुत्र-पौत्र,विद्या की प्राप्ति करानेवाला स्तोत्र है।

श्रीविनायकस्तोत्रम्

श्रीविनायकस्तोत्रम्                        

ॐ मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।

वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥

देवदेवसुतं देवं जगद्विघ्नविनायकम् ।

हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ १॥

वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् ।

धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् ॥ २॥

एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् ।

त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ३॥

दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।

पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ४॥

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।

देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ५॥

नमामि भगवं देवं अद्भुतं गणनायकम् ।

वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ६॥

चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः ।

मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ७॥

उमासुतं नमस्यामि गङ्गापुत्राय ते नमः ।

ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ८॥

मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः ।

परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ ९॥

मेघाय मेघवर्णाय मेघेश्वर नमो नमः ।

घोराय घोररूपाय घोरघोराय ते नमः ॥ १०॥

पुराणपूर्वपूज्याय पुरुषाय नमो नमः ।

मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ ११॥

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।

भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १२॥

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः ।

नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च ॥ १३॥

मदक्लिन्नकपोलाय गणाधिपतये नमः ।

रक्तपुष्प प्रियाय च रक्तचन्दन भूषित ॥ १४॥

अग्निहोत्राय शान्ताय अपराजय्य ते नमः ।

आखुवाहन देवेश एकदन्ताय ते नमः ॥ १५॥

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।

विघ्नं हरतु देवेश शिवपुत्रो विनायकः ॥ १६॥

श्रीविनायकस्तोत्रम् फलश्रुति

जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा ।

विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥

वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते ।

गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ॥

प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते ।

इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ॥

सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।

सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ॥

॥ इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ॥

श्रीविनायकस्तोत्रम् २

गण्डस्थलद्धरागलन्मदवारिधारा

      सौरभ्यलुभ्यदलिडिम्भकगुम्भनादैः ।

वाचालिताखिलदिशं वरदं नतानां

      वन्दामहे गजमुखं वयमादिदेवम् ॥ १॥

गर्विष्ठखेचरपुरत्रयनाथदैत्य-

      भङ्गोद्यतः स्वयमयं परमेश्वरोऽपि ।

आदौ यमेव परिपूज्य विधूतसर्व-

      विघ्नो जिगाय तमिमं वयमाश्रयामः ॥ २॥

प्रणष्टवर्णततिपञ्चमषष्ठवर्ण-

      युग्माविधेयविरहादतिमात्रदीनम् ।

प्रायेत मामनुदिनं निजपुष्करात्त-

      कुम्भस्थरत्ननिकरानभिवृध्य देवः ॥ ३॥

पद्मासहायगिरिजापतिरत्यवागधीश-

      देवादिनाकनिलयैर्वनितासहायैः ।

अन्वास्यमानमखिलास्वपि दिक्षु सिद्ध -

      लक्ष्मीसहायमनिशं शरणं भजामः ॥ ४॥

तन्वीत नः शुभमतिं तरुणारुणश्री

      दायादकायरुचिरिन्दुक्तंससूनुः ।

प्रत्यूहभङ्गपटुभिः सहितो वधूभि

      रामोदमुख्यनिजपारिषदैः समेतः ॥ ५॥

ये चिन्तयन्ति निमिषार्धमपि प्रभो त्वां-

      श्रीमानिभानन विधूतभिदान्धकाराः ।

बाभासमानमनिशं हृदये समुद्य-

      दानन्दबोधघनमेकममी नमस्याः ॥ ६॥

न श्रौतकर्मसु रतिर्न च बोधनिष्ठा

      स्वामिन्नुमासुत न जातु कृतापि पूजा ।

निस्सारवैषयिकसौख्यदुराशयैव

      नीतान्यहान्यहह किं कथये दयस्व ॥ ७॥

वस्त्राज्यदुग्धमधुभिः सितशर्कराद्यैः

      पुण्ड्रेक्षुखण्डकदलीफलनारिकेलैः ।

लाजैश्च मोदकयुतैः परिपूजितुं त्वां (लाभैश्च)

      धन्याः क्षमाः परमहं शरणं प्रपद्ये ॥ ८॥

समीरैः प्रोच्चण्डैः श्रवणयुगलीचालनभवै-

      र्नतानां प्रत्यूहच्छलजलदराशिं विदलयन् ।

कटायोगोदश्चन्मदसुरभिलादोषभुवनः

      शिवाचन्द्रोत्सप्रणयपरिणामोऽवतु गजः ॥ ९॥

 ॥ इति श्रीविनायकस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments