श्रीगणपति गकाराष्टोत्तरशतनाम स्तोत्रम्

श्रीगणपति गकाराष्टोत्तरशतनाम स्तोत्रम्

इससे पूर्व आपने गकारादि श्रीगणपति सहस्रनामस्तोत्रम् पढ़ा। अब इसी गकार का १०८ नाम वाला श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम् पढेंगे। इसका पाठ जिस भी इच्छा को लेकर किया जाय व पूर्ण होता है ।

श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्

श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्

         ॐ श्रीगणेशाय नमः ।

ॐ गकाररूपो गम्बीजो गणेशो गणवन्दितः ।

गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १॥

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः ।

गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥ २॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।

गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३॥

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः ।

गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥ ४॥

गगनव्यापको गम्यो गमानादिविवर्जितः ।

गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥ ५॥       

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।

गन्धप्रियो गन्धवाहो गन्धसिन्दुरवृन्दगः ॥ ६॥

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः ।

गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥ ७॥

गविष्ठो गर्जितारावो गभीरहृदयो गदी ।

गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८॥

गर्भाधारो गर्भवासिशिशुज्ञानप्रदायकः ।

गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ ९॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।

गदाधरावतारी च गन्धर्वनगरार्चितः ॥ १०॥

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः ।

गणरात्रसमाराध्यो गर्हणस्तुतिसाम्यधीः ॥ ११॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् ।

गर्हिताचारदूरश्च गरुडोपलभूषितः ॥ १२॥        

गजारिविक्रमो गन्धमूषवाजी गतश्रमः ।

गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥ १३॥       

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः ।

गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४॥       

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः ।

गणिकानर्तनप्रीतो गच्छन्गन्धफलीप्रियः ॥ १५॥

गन्धकादिरसाधीशो गणकानन्ददायकः ।

गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ १६॥               

गण्डूषीकृतवाराशिः गरिमालघिमादिदः ।

गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥ १७॥

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः ।

गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥ १८॥

गजेशाय गरीयसे गद्येड्यो गतभीर्गदितागमः ।

गर्हणीयगुणाभावो गङ्गादिकशुचिप्रदः ॥ १९॥

गणनातीतविद्याश्रीबलायुष्यादिदायकः ।

एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २०॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।

पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।

दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।

तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३॥

॥ इति श्रीगणपति गकाराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments