त्वरित रुद्र

त्वरित रुद्र

त्वरित अर्थात तुरंत । इस मन्त्र का प्रयोग सभी कामनाओं की सिद्धि हेतु तथा विघ्ननाश हेतु किया जाता है । औषधोपचार में यदि दवा काम नहीं कर रही है तो त्वरित रुद्र मन्त्र के प्रयोग से शीघ्र स्वस्थ होकर रोगी को लाभ प्राप्त होगा ।

त्वरित रुद्र


॥ अथ त्वरित रुद्र मन्त्र प्रयोगः॥ (हेमाद्रिशांति रत्नेषु)

मन्त्रोयथा ॐ यो रुद्रो ऽग्नौ योऽप्सुय ओषधीषु यो रुद्रो विश्वाभुवनाविवेश तस्मै रुद्राय नमोऽस्तु ।

विनियोगः  अस्य त्वरितरुद्र मन्त्रस्य अथर्वण ऋषिः, अनुष्टप् छन्दः, त्वरितरुद्रसंज्ञिका देवता, नमः बीजम्, अस्तु शक्तिः त्वरितरुद्र प्रीत्यर्थे जपे विनियोगः ।

करन्यास- ॐ यो रुद्रः अंगुष्ठाभ्यां नमः । ॐ अग्नौ तर्जनीभ्यां नमः । ॐ योऽप्सु मध्यमाभ्यां नमः । ॐ ओषधीषु अनामिकाभ्यां नमः । ॐ यो रुद्रो विश्वा भुवना विवेश कनिष्ठिकाभ्यां नमः । ॐ तस्मै रुद्राय नमोऽस्तु करतल करपृष्ठाभ्यां नमः ।

षडङ्गन्यास- ॐ यो रुद्रः हृदयाय नमः। ॐ अग्नौ शिरसे स्वाहा।  ॐ योऽप्सु शिखायै वषट्।  ॐओषधीषु कवचाय हुम् । ॐ यो रुद्रो विश्वा भुवना विवेश नेत्रत्रयाय वौषट् । ॐ तस्मै रुद्राय नमोऽस्तु अस्त्राय फट् ।  

पादादिन्यास ॐ यः पादयोः । ॐ रुद्र जङ्घयोः । ॐ अग्नौ जानुनोः । ॐ यः ऊर्वोः । ॐ अप्सु गुल्फयोः । ॐ यः मेढ़्रे । ॐ ओषधीषु नाभौ । ॐ यः उदरे । ॐ रुद्रः हृदये । ॐ विश्वाकण्ठे । ॐ भुवनामुखे । ॐ विवेश नासिकायाम् । ॐ तस्मै नेत्रयोः । ॐ रुद्राय भुवोः । ॐ नमः ललाटे । ॐ अस्तु शिरसि ।

मूर्द्धादिन्यास ॐ यः शिरसि । ॐ रुद्र ललाटे । ॐ अग्नौ नेत्रयोः । ॐ यः कर्णयो । ॐ अप्सु नासिकायाम् । ॐ यः मुखे । ॐ ओषधीषु बाह्वोः । ॐ यः हृदये । ॐ रुद्रः नाभौ । ॐ विश्वा गुह्ये । ॐ भुवना अपाने । ॐ विवेश ऊर्वोः । ॐ तस्मै जानुनोः । ॐ रुद्राय जङ्घयोः । ॐ नमः गुल्फयोः । ॐ अस्तु चरणयोः ॥

इस प्रकार न्यास करके शिवजी को शुभमुद्रा दिखावें

शुभमुद्रा- ॐ एषते रुद्रभागः सहस्वस्राम्बिकया तञ्जुषस्व स्वाहैषतेरुद्रभाग आखुस्तेपशुः ।

इत्यादि मन्त्रों से मुद्रा दिखाकर त्वरित रुद्र देव का ध्यान करें ।

ध्यान- 

ॐ रुद्रं चतुर्भुजं देवं त्रिनेत्रं वरदाभयम् । दधानमूर्ध्वं हस्ताभ्यां शूलं डमरूमेव च ॥ १ ॥ 

अङ्क संस्थामुमां पद्मे दधानं च करद्वये । आद्ये करद्वये कुम्भं मातुलुंगं च बिभ्रतम् ॥ २ ॥

इस प्रकार ध्यान कर शिव पूजा करें तत्पश्चात त्वरित रुद्र देव का मन्त्र जप करें-

त्वरित रुद्र देव का मन्त्र

ॐ यो रुदोऽग्नौ यो प्सुय ओषधीऽषुयो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमोऽस्तु॥


॥ अथर्ववेदीय त्वरित रूद्र सुक्त ॥

 ( रुद्रदेवत्या । आथर्वणस्य वा नारायणस्य अर्षम् ॥ )

अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । 

त्वं ब्रह्म त्वं यज्ञस्त्वं वषट्कारस्त्वमॐकरस्त्वं विष्णोः परमं पदम् ।

ॐ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु  ।  

पुरुषो वै रुद्रस्तन्महो नमो नमः  ।

विश्वं भूतं भव्यं भुवनं चित्रं बहुधा जातं जायमानं च यत्  ।  

सर्वो ह्येष रुद्रस्तस्मै  रुद्राय नमो अस्तु  ॥१॥

कद्रुद्राय प्रचेतसे मीह्ळुष्टमाय तव्यसे  ।  

वोचेम शन्तमं हृदे  ।  

सर्वो ह्येष  रुद्रस्तस्मै रुद्राय नमो अस्तु  ॥२॥

नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये  ।  

अम्बिकापतय उमापतये नमो नमः  ॥३॥


त्वरित रुद्र देव का मन्त्र की विधि इस प्रकार है-

जपेत्त्वरितरुद्रं तु सर्वकामसमृद्धये । श्रीकामः शांतिकामो जपेल्लक्षमतंद्रितः ॥ १ ॥ 

बिल्वसमिद्भिः श्रीकामः शांतिकामः शमीमयैः । जुहुयादाज्यसंमिश्रेस्तर्पण मार्जनं ततः ॥ २ ॥ 

जप्त्वा लक्षं सुपुत्रार्थी पायसं जुहुयात्ततः । वित्तार्थी श्रीफलैर्होममायुष्कामस्तु दूर्वया ॥ ३ ॥ 

तिलैराज्येन संमिश्रेस्तेस्कामो घृतेन वै । व्रीहिभिः पशुकामस्तु राष्ट्रकामस्तु वै यवैः ॥ ४ ॥ 

पायसं सर्वकामेन होतव्यं शर्करान्वितम् । मध्वक्तान्याम्रपत्राणि तीव्रज्वरविनाशिनी ॥ ५ ॥ 

हिमभूतज्वरार्थं तु गुडूचीभिर्हनेद् ध्रुवम् । सर्वरोग विनाशाय सूर्यस्याभिमुखो जपेत् ॥ ६ ॥ 

अयुते द्वे जपा होमः कार्योऽर्क समिधा शुभः । औदुम्बरैरन्नकामस्तेजस्कामस्तु बादरैः ॥ ७ ॥ 

अपामार्ग समिध होमात् भूतबाधा विनश्यति । ग्रहबाधा विनाशाय जपेत् अश्वत्थसन्निधौ ॥ ८ ॥ 

लवणान्वित दध्यक्तास्तीक्ष्णाग्राश्वत्थ संभवा । हूयंते समिधः शुष्काः स्वाहांतं मन्त्रमुच्चरेत् ॥ ९ ॥ 

लाजाहोमेन कन्यार्थी कन्या प्राप्नोगति रूपिणीम् । लाजाश्चमधुसंमिश्राः श्वेतपुष्पाणि वा पुनः ॥ १० ॥ 

हुयंते हरिते देशे तस्य विश्वं वशेभवेत् ॥ वामाङ्ग मुत्तमं कार्यं स्त्रीवशित्वे विचक्षणैः ॥ ११ ॥


इस मन्त्र का सवा लाख जाप करने से सभी कार्यों में सिद्धि प्राप्त होती है  तथा इसका विधि सहित प्रयोग करने से पुत्र सन्तान प्राप्त होती है 

मन्त्र का पुरश्चरण २० हजार जप का है । विशेष जप २ लाख संख्या में करने चाहिये । दशांश होम, तर्पण, मार्जन, ब्राह्मण भोजन करे । जपकाल में भूमिशयन करे एक समय भोजन करें ।

हवन के स्थान पर जलकुंभ रखें उसको स्पर्श करके १ हजार जप करे उसके जल से अभिषेक द्वारा व शाला को प्रोक्षण करने पर सभी अरिष्ट की शांति होती है । लाजा होम से पुरुष वाञ्छित पत्नि व कन्या वाञ्छित पति को प्राप्त करता है । वृष्टि कामना हेतु तिलों से पलाश समिधा से हवन करें । वास्तुपूजा, ईशान को बलिद्रव्य आदि प्रदान कर विधिवत् कार्य करें ।

॥ इति त्वरित रुद्र प्रयोगः ॥

Post a Comment

0 Comments