पुण्याहवाचन- डी पी कर्मकांड भाग-४

 पुण्याहवाचन- डी पी कर्मकांड भाग-४


पुण्याहवाचन -डी पी कर्मकांड भाग-४,पुण्याह-वाचन

                                                पुण्याहवाचन


पुण्याहवाचन अर्थात् पुण्यदायिनी श्लोकों द्वारा यजमान की मंगल कमाना या मंगल आशीर्वाद ।

पुण्याहवाचन करने के  वाले यजमान को सबसे पहले आचार्य या ब्राह्मण का वरण करना चाहिए।

यजमान अपने हाथ में अक्षत-जल लेकर निम्न संकल्प डी पी कर्मकांड भाग-१ के अनुसार पढ़े-


 विष्णुर्विष्णुर्विष्णुः ……………………………………………………….अहं अस्मिन् पुजा हेतु: अमुक नाम व अमुक गोत्रोत्तपन्ने आचार्यादिब्राह्मणान् युष्मान् वृणे।

अब हाथ जोड़ कर ब्राह्मण से प्रार्थना करें-

अस्य पूजन कर्मस्य निष्पत्तौ भवन्तोभ्यर्थिता मया ।सुप्रसन्ने  प्रकर्तव्यं विधिपूर्वकम् ॥
ब्राह्मणा: सन्तु शास्तार: पापात्पांतु समाहिता: । वेदानां चैव दातार: पातार: सर्वदेहिनाम् ॥
जपयज्ञैस्तथा होमैर्दानैश्च विविधै: पुनः। देवनाम् च ऋषीनां च तृप्त्यर्थम् याजका: स्मृता: ॥
येषाम् देहे स्थिता वेदा: पावयन्ति जगत्त्रयं। रक्षन्तु सततं तदे मां जपयज्ञे व्यवस्थिता: ॥

अब वरण किए ब्राह्मण का अक्षत,कुमकुम,यज्ञोपवीत,दक्षिणा आदि द्वारा पूजन करें-

 नमो ब्रह्मण्यदेव्याय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः                                            
इसके उपरांत पुण्याहवाचन कर्म करें। डी पी कर्मकांड भाग-३ मे पूजे हुए  वरुण-कलश के पास ही जल से भरा एक पात्र (कलशभी रख कर उनका भी पूजन कर लिया जाना चाहिए, क्योंकि पुण्याहवाचन का  कर्म इसी से किया जाता है । यजमान के दाहिनी ओर पुण्याहवाचन- कर्म के लिए वरण किये हुए युग्म ब्राह्मणों   कोजिनका मुख उत्तर की ओर होबैठना चाहिए । सबसे पहले यजमान वरुण देव की प्रार्थना करे 

वरुण प्रार्थना -  पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक 

पुण्यावाचनं यावत् तावत् त्वं सुस्थिरो भव 

इसके बाद यजमान घुटने टेककर कमल की तरह अञ्जलि बनाकर सिर से लगाकर प्रणाम करे  अब  आचार्य अपने दाहिने हाथ से उस जलपात्र (लोटेको यजमान की अञ्जलि मे रख दे  यजमान उसे सिर से लगाकर निम्नलिखित मन्त्र पढ़कर ब्राह्मणों से अपनी दीर्घ आयु का आशीर्वाद मांगे -

यजमान -  दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि  
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु 

यजमान की इस प्रार्थना पर ब्राह्मण निम्नलिखित आशीर्वचन बोले
ब्राह्मण - अस्तु दीर्घमायुः 

अब यजमान ब्राह्मणों से फिर आशीर्वाद मांगे -
यजमान -  त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः  अतो धर्माणि धारयन् 
तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु इति भवन्तो ब्रुवन्तु 
ब्राह्मण -    पुण्यं पुण्याहं दीर्घमायुरस्तु 

यजमान और ब्राह्मणों का यह संवाद इसी आनुपूर्वी से दो बार और होना चाहिये  अर्थात् आशीर्वाद मिलने के बाद यजमान कलश को सिर से हटाकर कलश के स्थान पर रख दे  फिर इस कलश को सिर से लगाकर
' दीर्घा नागा नद्यो.... रस्तुबोले इसके बाद ब्राह्मण 'दीर्घमायुरस्तुबोलें  इसके बाद यजमान पहले की तरह कलश को कलश-स्थान पर रखकर फिर सिर से लगाकर ' दीर्घा नागा....रस्तुकहकर आशीर्वाद मांगे और ब्राह्मण 'दीर्घमायुरस्तुयह कहकर आशीर्वाद दें 
यजमान -  अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् 
ब्राह्मणानां करे न्यस्ताः शिवा आपो भवन्तु नः 
 शिवा आपः सन्तु  ऐसा कहकर यजमान ब्राह्मणों के हाथों में जल दे 
ब्राह्मण - सन्तु शिवा आपः 
अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणों के हाथों में पुष्प दे -
यजमान - लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे 
सा मे वसतु वै नित्यं सौमनस्यं सदास्तु मे  सौमनस्यमस्तु 
ब्राह्मण - 'अस्तु सौमनस्यम्ऐसा कहकर ब्राह्मण पुष्प को स्वीकार करें 
अब यजमान निम्नलिखित मन्त्र पढ़कर ब्राह्मणों के हाथ में अक्षत दे-
यजमान - अक्षतं चास्तु मे पुण्यं दीर्घमायुर्यशोबलम् 
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम  अक्षतं चारिष्टं चास्तु 
ब्राह्मण - 'अस्त्वक्षतमरिष्टं  -ऐसा बोलकर ब्राह्मण अक्षत को स्वीकार करें  इसी प्रकार आगे यजमान ब्राह्मणों के हाथों में चन्दनअक्षतपुष्प आदि देता जाय और ब्राह्मण इन्हें स्वीकार करते हुए यजमान की मङ्गल कामना करें 
यजमान - (चन्दनगन्धाः पान्तु 
ब्राह्मण - सौमङ्गल्यं चास्तु 
यजमान - (अक्षतअक्षताः पान्तु 
ब्राह्मण - आयुष्यमस्तु 
यजमान - (पुष्पपुष्पाणि पान्तु 
ब्राह्मण - सौश्रियमस्तु 
यजमान - (पान सुपारीसफलताम्बूलानि पान्तु 
ब्राह्मण - ऐश्वर्यमस्तु 
यजमान - (दक्षिणादक्षिणाः पान्तु 
ब्राह्मण - बहुदेयं चास्तु 
यजमान - (जलआपः पान्तु 
ब्राह्मण - स्वर्चितमस्तु 
यजमान - (हाथ जोड़करदिर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चायुष्यं चास्तु 
ब्राह्मण - 'तथास्तु' - ऐसा कहकर ब्राह्मण यजमान के सिर पर कलश का जल छिड़ककर निम्नलिखित वचन बोलकर आशीर्वाद दें-
 दीर्घमायुः शान्तिः पुष्टिस्तुष्टिश्चास्तु 
यजमान - (अक्षत लेकरयं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्तेतमहमोङ्कारमादिं  कृत्वा यजुराशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये 
ब्राह्मण - 'वाच्यताम्' - ऐसा कहकर निम्न मन्त्रों का पाठ करे -
 द्रविणोदाः पिपीषति जुहोत प्र  तिष्ठत  नेष्ट्रादृतुभिरिष्यत 
सविता त्वा सवाना ँ सुवतामग्निर्गृहपतीना ँ सोमो वनस्पतीनाम् 
बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् 
 तद्रक्षा ँ सि  पिशाचास्तरन्ति देवानामोजः प्रथमज ँह्येतत् 
यो बिभर्ति दाक्षायण ँ हिरण्य   देवेषु कृणुते दीर्घमायुः  मनुष्येषु कृणुते दीर्घमायुः 
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे  उग्र  शर्म महि श्रवः 
उपास्मै गायता नरः पवमानायेन्दवे  अभि देवॉं२ इयक्षते 
यजमान - व्रतजपनियमतपः स्वाध्यायक्रतुशमदमदयादानविशिष्टानांसर्वेषां ब्राह्मणानां मनः समाधीयताम्‌ 
ब्राह्मण - समाहितमनसः स्मः 
यजमान - प्रसीदन्तु भवन्तः 
ब्राह्मण - प्रसन्नाः स्मः 
इसके बाद यजमान पहले से रखे गये दो सकोरों (थाली)मे से पहले सकोरे में आम के पल्लव या दूब से थोड़ा जल कलश से डाले और ब्राह्मण बोलते जाय -

पहले पात्र (सकोरेमें शान्तिरस्तु   पुष्टिरस्तु   तुष्टिरस्तु   वृद्धिरस्तु   अविघ्नमस्तु 

 आयुष्यमस्तु   आरोग्यमस्तु   शिवमस्तु   शिवं कर्मास्तु   कर्म समृद्धिरस्तु 
 धर्म समृद्धिरस्तु   वेद समृद्धिरस्तु   शास्त्रसमृद्धिरस्तु  ॐ धनधान्य समृद्धिरस्तु  
 पुत्रपौत्रसमृद्धिरस्तु   इष्टसंपदस्तु 

दूसरे पात्र (सकोरे)  मे अरिष्टनिरसनमस्तु   यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु 

पुनः पहले पात्र में - यच्छ्रेयस्तदस्तु   उत्तरे कर्मणि निविघ्नमस्तु ।ॐ उत्तरोत्तरमहरहरभिवृद्धिरस्तु 

 उत्तरोत्तराः क्रियाः शुभाः शोभनाः संपद्यंताम्   तिथिकरणमुहुर्तनक्षत्रग्रहलग्नसंपदस्तु 
 तिथिकरणमुहुर्तनक्षत्रग्रहलग्नाधिदेवताः प्रीयंताम्   तिथिकरणे समुहुर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम्   दुर्गा पाञ्चाल्यौ प्रीयेताम्   अग्निपुरोगा विश्वेदेवाः प्रीयंताम्   इंद्रपुरोगा मरुद्गणः प्रीयंताम्   वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् ।ॐ माहेश्वरी पुरोगा उमा मातरः प्रीयन्ताम्   अरुंधति पुरोगा एकपत्न्यः प्रीयंताम्   ब्रह्म पुरोगा सर्वे वेदाः प्रीयंताम्   विष्णु पुरोगा सर्वे देवाः प्रीयंताम् 
 ऋषयश्छंदांस्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् ।ॐ ब्रह्म  ब्राह्मणाश्च प्रीयंताम्   श्रीसरस्वत्यौ प्रीयेताम्   श्रद्धामेधे प्रीयेताम्   भगवती कात्यायनी प्रीयताम्   भगवती माहेश्वरी प्रीयताम्  
ॐ भगवती ऋद्धिकरी प्रीयताम् । ॐ भगवती वृद्धिकरी प्रीयताम्   भगवती पुष्टिकरी प्रीयताम् 
 भगवती तुष्टिकरी प्रीयताम्    भगवंतौ विघ्नविनायकौ प्रीयेताम् । ॐ सर्वाः कुलदेवताः प्रीयंताम्  
 सर्वा ग्रामदेवताः प्रीयंताम्   सर्वा इष्टदेवताः प्रीयन्ताम् 

दूसरे पात्र में -  हताश्च ब्रह्मद्विषः  ॐ हताश्च परिपंथिनः   हताश्च कर्मणो विघ्नकर्तारः  

 शत्रवः पराभवं यांतु । ॐ शाम्यंतु घोराणि   शाम्यंतु पापानि   शाम्यंत्वीतयः 
 शाम्यन्तूपद्रवाः 

पहले पात्र में -  शुभानि वर्धंताम्   शिवा आपः संतु   शिवा ऋतवः संतु  ॐ शिवा ओषधयः संतु 

ॐ शिवा वनस्पतयः संतु  ॐ शिवा अतिथयः संतु   शिवा अग्नयः संतु । ॐ शिवा आहुतयः संतु 
 अहोरात्रे शिवेस्यताम् । ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो  ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ ॐ शुक्रांगारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् 
 भगवान् नारायणः प्रीयताम्   भगवान् पर्जन्यः प्रीयताम्   भगवान् स्वामी महासेनः प्रीयताम् ।
 पुरोऽनुवाक्यया यत्पुण्यं तदस्तु   याज्यया यत्पुण्यं तदस्तु   वषट्कारेण यत्पुण्यं तदस्तु   प्रातः सूर्योदये यत्पुण्यं तदस्तु 

इसके बाद यजमान कलश को कलश के स्थान पर रखकर पहले पात्र में गिराये गये जल से मार्जन करे  परिवार के लोग भी मार्जन करें  इसके बाद इस जल को घर में चारों तरफ छिड़क दे  द्वितीय पात्र में जो जल गिराया गया हैउसको घर से बाहर एकान्त स्थान में गिरा दे 

अब यजमान हाथ जोड़कर ब्राह्मणों से प्रार्थना करे -
यजमान -  एतत्कल्याणयुक्तं पुण्यं पुण्याहं वाचयिष्ये 
ब्राह्मण - वाच्यताम् 
इसके बाद यजमान फिर से हाथ जोड़कर प्रार्थना करे -
यजमान -  ब्राह्मं पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् 
(पहली बारवेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः 
भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु 
ब्राह्मण -  पुण्याहम् 
यजमान - भो ब्राह्मणाः  मम ...करिष्यमाणस्य अमुककर्मणः
(दूसरी बारपुण्याहं भवन्तो ब्रुवन्तु 
ब्राह्मण -  पुण्याहम् 
यजमान - भो ब्राह्मणाः  मम ...करिष्यमाणस्य अमुककर्मणः
(तीसरी बारपुण्याहं भवन्तो ब्रुवन्तु 
ब्राह्मण -  पुण्याहम् 
 पुनन्तु मा देवजनाः पुनन्तु मनसा धियः 
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा 
यजमान - पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् 
(पहली बारऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः 
भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु 
ब्राह्मण -  कल्याणम् 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बारकरिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु 
ब्राह्मण -  कल्याणम् 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बारकरिष्यमाणस्य अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु 
ब्राह्मण -  कल्याणम् 
 यथेमां वाचं कल्याणीमावदानि जनेभ्यः  ब्रह्मराजन्याभ्या  शूद्राय चार्याय  स्वाय  चारणाय   प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्धयतामुप मादो नमतु 
यजमान -  सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता 
(पहली बारसम्पूर्णा सुप्रभावा  तामृद्धिं प्रबुवन्तु नः 
भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु 
ब्राह्मण -  ऋद्धयताम् 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बारकरिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु 
ब्राह्मण -  ऋद्धयताम् 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बारकरिष्यमाणस्य अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु 
ब्राह्मण -  ऋद्धयताम् 
 सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम 
दिवं पृथिव्या अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः 
यजमान -  स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा 
(पहिली बारविनायकप्रिया नित्यं तां  स्वस्तिं ब्रुवन्तु नः 
भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु 
ब्राह्मण -  आयुष्मते स्वस्ति 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बारकरिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु 
ब्राह्मण -  आयुष्मते स्वस्ति 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बारकरिष्यमाणाय अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु 
ब्राह्मण -  आयुष्मते स्वस्ति 
 स्वस्ति  इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः 
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
यजमान -  समुद्रमथनाज्जाता जगदानन्दकारिका 
(पहली बारहरिप्रिया  माङ्गल्या तां श्रियं  ब्रुवन्तु नः 
भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु 
ब्राह्मण -  अस्तु श्रीः 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(दूसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु 
ब्राह्मण -  अस्तु श्रीः 
यजमान - भो ब्राह्मणाः  मम सकुटुम्बस्य सपरिवारस्य गृहे
(तीसरी बार ) करिष्यमाणस्य अमुककर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु 
ब्राह्मण -  अस्तु श्रीः 
 श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्  इष्णन्निषानामुं   इषाण सर्वलोकं  इषाण 
यजमान -  मृकण्डुसूनोरायुर्यद्‌ ध्रुवलोमशयोस्तथा 
आयुषा तेन संयुक्ता जीवेम शरदः शतम् 
ब्राह्मण -  शतं जीवन्तु भवन्तः 
 शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् 
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः 
यजमान -  शिवगौरीविवाहे या या श्रीरामे नृपात्मजे 
धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि 
ब्राह्मण -  अस्तु श्रीः 
 मनसः काममाकूतिं वाचः सत्यमशीय 
पशूना  रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा 
यजमान - प्रजापतिर्लोकपालो धाता ब्रह्मा  देवराट् 
भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वतः 
ब्राह्मण -  भगवान् प्रजापतिः प्रीयताम् 
 प्रजापते  त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव 
यत्कामास्ते जुहुमस्तन्नो अस्तु वय  स्याम पतयो रयीणाम् 
यजमान - आयुष्मते स्वस्तिमते यजमानाय दाशुषे 
श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः 
देवेन्द्रस्य यथा स्वस्ति यथा स्वस्तिगुरोर्गृहे 
एकलिङ्गे यथा स्वस्ति तथा स्वस्ति सदा मम  

ब्राह्मण
 -  आयुष्मते स्वस्ति 
 प्रति पन्थामपद्महि स्वस्तिगामनेहसम् 
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु  
 पुण्याहवाचनसमृद्धिरस्तु 

यजमान - अस्मिन् पुण्याहवाचने न्यूनातिरिक्तो यो विधिरुपविष्टब्राह्मणानां वचनात्
श्रीमहागणपतिप्रसादाच्च परिपूर्णोऽस्तु 

दक्षिणा का संकल्प - कृतस्य पुण्याहवाचनकर्मणः समृद्धयर्थं पुण्याहवाचकेभ्यो ब्राह्मणेभ्य इमां दक्षिणां विभज्य अहं दास्ये  
ब्राह्मण -  स्वस्ति 

अभिषेक

पुण्याहवाचनोपरान्त कलश के जल को पहले पात्र में गिरा ले  अब ब्राह्मण उत्तर या  पश्चिम मुख होकर दुब और पल्लव के द्वारा इस जल से यजमान का अभिषेक करे  अभिषेक के समय यजमान अपनी पत्नी को बायी तरफ कर ले  परिवार भी वहां बैठ जाय । अभिषेक के मन्त्र निम्नलिखितहै-
 पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः 
पयस्वतीः प्रदिशः सन्तु मह्यम् 
 पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः  सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् 
 वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद 
 पुनन्तु मा देवजनाः पुनन्तु मनसा धियः 
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा 
 देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यम् 
सरस्वत्यै वाचो यन्तुर्यन्त्रिये दधामि बृहस्पतेष्टवा साम्राज्येनाभिषिञ्चाम्यसौ 
 देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् 
सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि 
 देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् 
अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामीन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि 
 विश्वानि देव सवितर्दुरितानि परा सुव  यद्भद्रं तन्न  सुव 
 धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः 
सचेतसो विश्वे देवा यज्ञं प्रावन्तुः नः शुभे 
 त्वं यविष्ठ दाशुषौ नॄँ पाहि शृणधी गिरः 
रक्षा तोकमुत त्मना 
 अन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः  प्र प्र दातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे 
 द्यौः शान्तिरन्तरिक्ष  शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः  वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व  शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि 
यतो यतः समीहसे ततो नो अभयं कुरु 
शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः 
सुशान्तिर्भवतु 
सरितः सागराः शैलास्तीर्थानि जलदा नदाः 
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये 
शान्तिः पुष्टिस्तुष्टिश्चास्तु  अमृताभिषेकोऽस्तु 
दक्षिणादान -  अद्य...कृतैतत्पुण्याहवाचनकर्मणः साङ्गतासिद्धयर्थं तत्सम्पूर्णफलप्राप्त्यर्थं  पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो यथाशक्ति मनसोद्दिष्टां दक्षिणां विभज्य दातुमहमुत्सृजे 
जिन्हे संक्षिप्त में पुण्याहवाचन करवाना हो उन्हे नीचे दिए गए विधी का प्रयोग करना चाहिये۔


संक्षिप्त पुण्याहवाचन

यजमान-
ब्राह्मं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम्  वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः 
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः पुण्याहं भवन्तो ब्रुवन्तु 
ब्राह्मण -
 पुण्याहम् पुण्याहम् पुण्याहम् 
 पुनन्तु मा देवजनाः पुनन्तु मनसा धियः  पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा 
यजमान-
पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्  ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः 
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः कल्याणं भवन्तो ब्रुवन्तु 
ब्राह्मण -
 कल्याणम् कल्याणम् कल्याणम् 
 यथेमां वाचं कल्याणीमावदानि जनेभ्यः  ब्रह्मराजन्याभ्या  शूद्राय चार्याय  स्वाय चारणाय  
प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्धयतामुप मादो नमतु 
यजमान -
सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृताः  सम्पूर्णा सुप्रभावा  तां  ऋद्धिं बुवन्तु नः 
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणः ऋद्धिं भवन्तो ब्रुवन्तु 
ब्राह्मण -
 कर्म ऋद्धयताम् ,  कर्म ऋद्धयताम् ,  कर्म ऋद्धयताम् 
 सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम  दिवं पृथिव्याम् अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योतिः 
यजमान -
स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृद्धिदा  विनायकप्रिया नित्यं तां  स्वस्तिं ब्रुवन्तु नः 
भो ब्राह्मणाः मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मणे स्वस्ति भवन्तो ब्रुवन्तु 
ब्राह्मण -
 आयुष्मते स्वस्ति आयुष्मते स्वस्ति आयुष्मते स्वस्ति 
 स्वस्ति  इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः  
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु 
यजमान -
 मृकण्डुसूनोरायुर्यद् ध्रुवलोमशयोस्तथा  आयुषा तेन संयुक्ता जीवेम शरदः शतम् 
ब्राह्मण -
जीवन्तु भवन्तःजीवन्तु भवन्तःजीवन्तु भवन्तः 
 शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् 
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः 
यजमान -
समुद्रमथनाज्जाता जगदानन्दकारिका  हरिप्रिया  माङ्गल्या तां श्रियं  ब्रुवन्तु नः 
शिवगौरीविवाहे तु या श्रीरामे नृपात्मजे  धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि 
ब्राह्मण-
अस्तु श्रीःअस्तु श्रीःअस्तु श्रीः 
 मनसः काममाकूतिं वाचः सत्यमशीय  पशूना  रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा 
यजमान -
प्रजापतिर्लोकपालो धाता ब्रह्मा  देवराट्  भगवाञ्छाश्वतो नित्यं नो वै रक्षतु सर्वतः 
योऽसौ प्रजापतिः पूर्वे यः करे पद्मसम्भवः  पद्मा वै सर्वलोकानां तन्नोऽस्तु प्रजापते 
-पश्चात हाथ में जल लेकर छोड़ दे और कहे-
भगवान प्रजापतिः प्रीयताम् 
ब्राह्मण -
 प्रजापते  त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव 
यत्कामास्ते जुहुमस्तन्नो अस्तुत्वयममुष्य पितासावस्य पिता वय  स्याम पतयो रयीणाम्  स्वाहा 
आयुष्मते स्वस्तिमते यजमानाय दाशुषे  कृताः सर्वाशिषः सन्तु ऋत्विग्भिर्वेदपारगैः 
या स्वस्तिर्ब्रह्मणो भूता या  देवे व्यवथिता  धर्मराजस्य या पत्नी स्वस्तिः शान्ति सदा तव 
देवेन्द्रस्य यथा स्वस्तिर्यथा स्वस्तिर्गुरोर्गृहे  एकलिंगे यथा स्वस्तिस्तथा स्वस्तिः सदा तव 
 आयुष्मते स्वस्ति आयुष्मते स्वस्ति आयुष्मते स्वस्ति 
  प्रति पन्थामपद्महि स्वस्तिगामनेहसम्  येनविश्वाः परि द्विषो वृणक्ति विन्दते वसु 
पुण्याहवाचनकर्मणः समृद्धिरस्तु 


॥इति: डी पी कर्मकांड भाग- ४   पुण्याहवाचनकर्म॥


 शेष जारी .......पढ़े डी पी कर्मकांड भाग- ५



Post a Comment

0 Comments