नक्षत्र - नक्षत्र सूक्तम्


नक्षत्र सूक्तम्

नक्षत्र -सूक्तम्
नक्षत्र -सूक्तम्

नक्षत्र सूक्तम् नक्षत्रों की शांति व प्रसन्नार्थ नक्षत्र सूक्तम् का नित्य पाठ अवश्य करें-

कृत्तिका नक्षत्र-

 अग्निर्नः पातु कृत्तिकाः।  नक्षत्रं देवमिन्द्रियम् ।  इदमासां विचक्षणम् ।  हविरासं जुहोतन ।  यस्य भांति रश्मयो यस्य  केतवः  यस्येमा विश्वा भुवनानि सर्वा  स कृत्तिकाभिरभिसंवसानः ।  अग्निर्नो देवस्सुविते दधातु ॥  

रोहिणी नक्षत्र-

प्रजापते रोहिणीवेतु पत्नी।  विश्वरूपा बृहती चित्रभानुः।  सा नो  यज्ञस्य  सुविते दधातु ।  यथा जीवेम शरदस्सवीराः।  रोहिणी देव्युदगात्पुरस्तात् ।  विश्वा रूपाणि प्रतिमोदमाना ।  प्रजापति ँ हविषा वर्धयंती ।  प्रिया देवानामुपयातु यज्ञम् ॥  

मृगशिरा नक्षत्र-

सोमो राजा मृगशीर्षेण आगन्न्।  शिवं नक्षत्रं प्रियमस्य धाम।  आप्यायमानो बहुधा जनेषु ।  रेतः प्रजां यजमाने दधातु ।  यत्ते नक्षत्रं मृगशीर्षमस्ति।  प्रिय ँ राजन् प्रियतमं प्रियाणाम् ।  तस्मै ते सोम हविषा विधेम ।  शन्न एधि द्विपदे शं चतुष्पदे ॥

आर्द्रा नक्षत्र-

आर्द्रया रुद्रः प्रथमा न एति ।  श्रेष्ठो देवानां पतिरघ्नियानाम् ।  नक्षत्रमस्य हविषा विधेम ।  मा नः प्रजां ँ रीरिषन्मोत वीरान् ।  हेति रुद्रस्य परिणो वृणक्तु ।  आर्द्रा नक्षत्रं जुषता ँ हविर्नः।  प्रमुंचमानौ दुरितानि विश्वा।  अपाषश ँ सन्नुदतामरातिम् ॥

पुनर्वसु नक्षत्र-

पुनर्नो देव्यदितिस्पृणोतु ।  पुनर्वसूनः पुनरेतां  यज्ञम् ।  पुनर्नो देवा अभियंतु सर्वे।  पुनः पुनर्वो हविषा  यजामः ।  एवा न देव्यदितिरनर्वा ।  विश्वस्य भर्त्री जगतः प्रतिष्ठा ।  पुनर्वसू हविषा  वर्धयंती | प्रियं देवाना मप्येतु पाथः

पुष्य नक्षत्र-

बृहस्पतिः प्रथमं जायमानः।  तिष्यं नक्षत्रमभि संबभूव ।  श्रेष्ठो  देवानां पृतनासुजिष्णुः ।  दिशोऽनु सर्वा अभयन्नो अस्तु ।  तिष्यः पुरस्तादुत मध्यतो नः।  बृहस्पतिर्नः परिपातु पश्चात् | बाधेतांद्वेषो अभयं कृणुताम् | सुवीर्यस्य पतयस्याम ॥

अश्लेषा नक्षत्र-

इद ँ सर्पेभ्यो  हविरस्तु जुष्टम्।  आश्लेषा येषामनुयंति चेतः।  ये अंतरिक्षं पृथिवीं क्षियंति।  ते नस्सर्पासो हवमागमिष्ठाः ।  ये रोचने सूर्यस्यापि सर्पाः।  ये दिवं  देवीमनुसंचरंति ।  येषामश्रेषा अनुयंति कामम्।  तेभ्यस्सर्पेभ्यो मधुमज्जुहोमि ॥

मघा नक्षत्र-

उपहूताः पितरो ये मघासु।  मनोजव सस्सुकृतस्सुकृत्याः ।  ते नो नक्षत्रे हवमागमिष्ठाः।  स्वधाभिर्यज्ञं प्रयतं जुषंताम् ।  ये अग्निदग्धा येऽनग्निदग्धाः। येऽमुल्लोकं पितरः क्षियंति।  या ँ श्च विद्मया ँ उ च न प्रविद्म ।  मघासु यज्ञ ँ सुकृतं जुषंताम् ॥

पूर्वाफाल्गुनी नक्षत्र-

गवां पतिः फल्गुनीनामसि त्वम् ।  तदर्यमन् वरुणमित्र चारु।  तं त्वा  वय ँ सनितार ँ सनीनाम् ।  जीवा जीवंतमुप संविशेम ।  येनेमा विश्वा भुवनानि संजिता ।  यस्य  देवा अनुसंयंति चेतः।  अर्यमा राजाऽजरस्तु विष्मान् ।  फल्गुनीनामृषभो रोरवीति ॥

उत्तराफाल्गुनी नक्षत्र-

श्रेष्ठो  देवानां भगवो भगासि ।  तत्त्वा  विदुः फल्गुनीस्तस्य वित्तात् ।  अस्मभ्यं  क्षत्रमजर ँ सुवीर्यम्।  गोमदश्व वदुपसन्नुदेह ।  भगोह दाता भग इत्प्रदाता ।  भगो  देवीः फल्गुनीराविवेश ।  भगस्येत्तं प्रसवं गमेम ।  यत्र  देवैस्सधमादं मदेम ॥

हस्त नक्षत्र

आयातु देवस्सवितोपयातु ।  हिरण्ययेन सुवृता रथेन ।  वहन्, हस्त ँ सुभ ँ विद्मनापसम् ।  प्रयच्छंतं पपुरिं पुण्यमच्छ ।  हस्तः प्रयच्छ त्वमृतं वसीयः ।  दक्षिणेन प्रतिगृभ्णीम एनत् ।  दातारमद्य सविता विदेय ।  यो नो हस्ताय प्रसुवाति  यज्ञम् ॥

चित्रा नक्षत्र


त्वष्टा नक्षत्रमभ्येति चित्राम् ।  सुभ ँ ससंयुवति ँ राचमानाम् ।  निवेशयन्नमृतान्मर्त्याग्श्च ।  रूपाणि पिग्ंशन् भुवनानि विश्वा ।  तन्नस्त्वष्टा तदु चित्रा विचष्टाम् ।  तन्नक्षत्रं भूरिदा अस्तु मह्यम् ।  तन्नः प्रजां वीरवती ँ सनोतु ।  गोभिर्नो अश्वैस्समनक्तु यज्ञम् ॥

स्वाती नक्षत्र

वायुर्नक्षत्रमभ्येति निष्ट्याम् ।  तिग्मशृंगो वृषभो रोरुवाणः ।  समीरयन् भुवना मातरिश्वा ।  अप द्वेषा ँ सि नुदतामरातीः ।  तन्नो  वायस्तदु निष्ट्या  शृणोतु ।  तन्नक्षत्रं भूरिदा अस्तु मह्यम् ।  तन्नो  देवासो अनुजानंतु कामम् ।  यथा तरेम दुरितानि विश्वा ॥  

विशाखा नक्षत्र

दूरमस्मच्छत्रवो यंतु भीताः ।  तदिंद्राग्नी कृणुतां तद्विशाखे ।  तन्नो  देवा अनुमदंतु यज्ञम् ।  पश्चात् पुरस्तादभयन्नो अस्तु ।  नक्षत्राणामधि पत्नी विशाखे ।  श्रेष्ठाविंद्राग्नी भुवनस्य गोपौ ।  विषूचश्शत्रूनपबाधमानौ ।  अपक्षुधन्नुदतामरातिम् ॥

पूर्णा तिथि

पूर्णा पश्चादुत पूर्णा पुरस्तात् ।  उन्मध्यतः पौर्णमासी जिगाय ।  तस्यां  देवा अधिसंवसंतः ।  उत्तमे नाक इह मादयंताम् ।  पृथ्वी सुवर्चा  युवतिः सजोषाः ।  पौर्णमास्युदगाच्छोभमाना ।  आप्याययंती दुरितानि विश्वा ।  उरुं दुहां यजमानाय यज्ञम् ॥

अनुराधा नक्षत्र

ऋद्ध्यास्म  हव्यैर्नमसोपसद्य ।  मित्रं देवं मित्रधेयं  नो अस्तु ।  अनूराधान्, हविषा  वर्धयंतः ।  शतं जीवेम शरदः सवीराः ।  चित्रं नक्षत्रमुदगात्पुरस्तात् ।  अनूराधा स इति यद्वदंति ।  तन्मित्र एति पथिभिर्देवयानैः ।  हिरण्ययैर्विततैरंतरिक्षे  

ज्येष्ठा नक्षत्र

इंद्रो  ज्येष्ठामनु नक्षत्रमेति ।  यस्मिन् वृत्रं वृत्र तूर्ये  ततार ।  तस्मिन्वय-ममृतं दुहानाः ।  क्षुधंतरेम दुरितिं दुरिष्टिम् ।  पुरंदराय  वृषभाय  धृष्णवे ।  अषाढाय सहमानाय मीढुषे ।  इंद्राय ज्येष्ठा मधुमद्दुहाना ।  उरुं कृणोतु यजमानाय लोकम् ॥

मूल नक्षत्र

मूलं प्रजां वीरवतीं विदेय ।  पराच्येतु निरृतिः पराचा ।  गोभिर्नक्षत्रं पशुभिस्समक्तम् ।  अहर्भूयाद्यजमानाय मह्यम् । अहर्नो अद्य सुविते ददातु ।  मूलं नक्षत्रमिति यद्वदंति ।  पराचीं वाचा निरृतिं नुदामि ।  शिवं प्रजायै  शिवमस्तु मह्यम् ॥

पूर्वाषाढ़ा नक्षत्र

या दिव्या आपः पयसा संबभूवुः ।  या अंतरिक्ष उत पार्थिवीर्याः ।  यासामषाढा अनुयंति कामम् ।  ता न आपः शग्ग् स्योना भवंतु ।  याश्च कूप्या याश्च नाद्यास्समुद्रियाः ।  याश्च  वैशंतीरुत प्रासचीर्याः ।  यासामषाढा मधु भक्षयंति ।  ता न आपः शग्ग् स्योना भवंतु ॥

उत्तराषाढ़ा नक्षत्र

तन्नो विश्वे उप शृण्वंतु देवाः।  तदषाढा अभिसंयंतु यज्ञम् ।  तन्नक्षत्रं प्रथतां पशुभ्यः।  कृषिर्वृष्टिर्यजमानाय कल्पताम् ।  शुभ्राः कन्या युवतयस्सुपेशसः ।  कर्मकृतस्सुकृतो वीर्यावतीः । विश्वान् देवान्, हविषा वर्धयंतीः  अषाढाः।  काममुपायंतु यज्ञम् ॥

अभिजीत नक्षत्र

यस्मिन् ब्रह्माभ्यजयत्सर्वमेतत् ।  अमुंच  लोकमिदमूच सर्वम् ।  तन्नो नक्षत्रमभिजिद्विजित्य। श्रियं दधात्वहृणीयमानम् ।  उभौ लोकौ ब्रह्मणा संजितेमौ ।  तन्नो नक्षत्रमभिजिद्विचष्टाम् ।  तस्मिन्वयं पृतनास्संजयेम । तन्नो  देवासो अनुजानंतु कामम् ॥

श्रवण नक्षत्र

शृण्वंति श्रोणाममृतस्य गोपाम् ।  पुण्यामस्या उपशृणोमि वाचम् । महीं देवीं विष्णुपत्नीमजूर्याम् ।  प्रतीची मेना ँ हविषा यजामः।  त्रेधा विष्णुरुरुगायो विचक्रमे ।  महीं दिवं पृथिवीमंतरिक्षम् ।  तच्छ्रोणैतिश्रव-इच्छमाना ।  पुण्यग्ग् श्लोकं यजमानाय कृण्वती ॥

धनिष्ठा नक्षत्र

अष्टौ देवा वसवस्सोम्यासः ।  चतस्रो देवीरजराः श्रविष्ठाः ।  ते यज्ञं पांतु रजसः पुरस्तात् ।  संवत्सरीणममृतग्ग् स्वस्ति ।  यज्ञं नः पांतु वसवः पुरस्तात् ।  दक्षिणतोऽभियंतु श्रविष्ठाः । पुण्यन्नक्षत्रमभि संविशाम ।  मा नो अरातिरघशगंसाऽगन्न्  

शतभिषा नक्षत्र

क्षत्रस्य राजा वरुणोऽधिराजः ।  नक्षत्राणा ँ शतभिषग्वसिष्ठः ।  तौ देवेभ्यः कृणुतो दीर्घमायुः।  शत ँ सहस्रा भेषजानि धत्तः ।  यज्ञन्नो राजा वरुण उपयातु ।  तन्नो विश्वे अभि संयंतु देवाः ।  तन्नो नक्षत्र ँ शतभिषग्जुषाणम् ।  दीर्घमायुः प्रतिरद्भेषजानि ॥

पूर्वाभाद्रपद नक्षत्र

अज एकपादुदगात्पुरस्तात् ।  विश्वा  भूतानि  प्रति मोदमानः ।  तस्य  देवाः प्रसवं यंति सर्वे ।  प्रोष्ठपदासो अमृतस्य गोपाः ।  विभ्राजमानस्समिधा न उग्रः । आऽन्तरिक्षमरुहदगंद्याम् ।  त ँ सूर्यं देवमजमेकपादम् ।  प्रोष्ठपदासो अनुयंति सर्वे ॥

उत्तराभाद्रपद नक्षत्र

अहिर्बुध्नियः प्रथमा न एति ।  श्रेष्ठो  देवानामुत मानुषाणाम् ।  तं ब्राह्मणास्सोमपास्सोम्यासः।  प्रोष्ठपदासो अभिरक्षंति सर्वे ।  चत्वार एकमभि कर्म  देवाः ।  प्रोष्ठपदा स इति यान्, वदंति ।  ते बुध्नियं परिषद्यग्ग् स्तुवंतः ।  अहि ँ  रक्षंति नमसोपसद्य ॥

रेवती नक्षत्र

पूषा रेवत्यन्वेति पंथाम् ।  पुष्टिपती  पशुपा वाजबस्त्यौ ।  इमानि  हव्या प्रयता जुषाणा ।  सुगैर्नो यानैरुपयातां यज्ञम् ।  क्षुद्रान् पशून् रक्षतु रेवती  नः ।  गावो  नो अश्वागं अन्वेतु पूषा ।  अन्नगं रक्षंतौ बहुधा विरूपम् ।  वाज ँ  सनुतां यजमानाय यज्ञम् ॥  

अश्विनी नक्षत्र

तदश्विनावश्वयुजोपयाताम् ।  शुभंगमिष्ठौ सुयमेभिरश्वैः ।  स्वं नक्षत्र ँ हविषा यजंतौ ।  मध्वासंपृक्तौ यजुषा समक्तौ ।  यौ देवानां  भिषजौ  हव्यवाहौ ।  विश्वस्य दूतावमृतस्य गोपौ ।  तौ नक्षत्रं  जुजुषाणोपयाताम् ।  नमोऽश्विभ्यां  कृणुमोऽश्वयुग्भ्याम् ॥

भरणी नक्षत्र

अप  पाप्मानं भरणीर्भरंतु ।  तद्यमो राजा भगवान्, विचष्टाम् ।  लोकस्य राजा  महतो महान्, हि ।  सुगं नः पंथामभयं कृणोतु ।  यस्मिन्नक्षत्रे यम एति राजा ।  यस्मिन्नेनमभ्यषिंचंत देवाः ।  तदस्य चित्र ँ हविषा  यजाम ।  अप  पाप्मानं भरणीर्भरंतु ॥

अमावश्या तिथि

निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्यावेशयंती ।  सहस्रपोष ँ सुभगा रराणा सा न आगन्वर्चसा संविदाना ।  यत्ते देवा अदधुर्भागधेयममावास्ये संवसंतो महित्वा ।  सा नो  यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम् ॥

॥ ॐ शांतिः शांतिः शांतिः॥


नक्षत्रों के विषय में अधिक जानकारी के लिए नक्षत्र ज्ञान का अवलोकन करें। 




Post a Comment

0 Comments