आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

आचमन,प्राणायाम विधि -डी पी कर्मकांड भाग-१ आचमन-प्राणायाम - डी पी कर्मकांड अर्थात् देव पूजन कर्मकांड के आगामी सारे भागों मे आप क्रमशः पढ़ेंगे की सभी देवी,देवता के पूजन क्रम मे  कुछ पूजन क्रम प्रायः एक जैसा होता है । इसी कारण लगभग सभी ग्रंथकारों इन्हें अपने पूजन पद्धति मे अवश्य ही स्थान दिया है और कुछ ग्रंथकारों ने तो इन पर ही जैसे नित्यकर्म ,पौरोहित्यकर्म ,सर्वदेव पूजन पद्धति आदि ग्रंथ लिखे हैं। इनके अलावा भी जिन्होने पुजा विधि पर कोई कृति बनाया है पूजन के इस भाग को अवश्य  ही समावेश किया है। अतः पाठकों के लाभार्थ भाग अनुसार इन्हे दिया जा रहा है-

आचमन,प्राणायाम विधि -डी पी कर्मकांड भाग-१
pranayam

आचमन प्राणायाम विधि -डी पी कर्मकांड भाग-१

पूजा-सामग्री रखने की विधि-­ पूजन की वस्तुओं को यथास्थान सजाना चाहिये ।

बायी ओर - १. जलपात्र    २. घंटा   ३. धूपदानी,   ४. तेल का दीपक

दायीं ओर - १. घृत का दीपक  २. जल से भरा शंख

सामने समस्त पूजन-सामग्री

आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

पवित्री करण ( शरीर शुद्धि )-  पूजन सामग्री यथास्थान रखकर यजमान पूर्व या उत्तर दिशा की ओर मुख करके उपयुक्त आसन पर बैठकर सबसे पहले अपने ऊपर और पूजा सामग्री पर जल छिड़के -

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ।

आचमन -इसके बाद तीन बार आचमन (हाथ में जल लेकर पीयें)करें -

ॐ केशवाय नमः ।   ॐ नारायणाय नमः ।   ॐ माधवाय नमः ।

आचमन के पश्चात् दाहिने हाथ के अँगूठे के मूलभाग से ॐ ह्रषीकेशाय नमःॐ गोविंदाय नमः कहकर ओठों को पोंछकर हाथ धो लें ।

पवित्री धारण -तत्पश्चात् निम्नलिखित मन्त्र से पवित्री धारण( पवित्री धारण में यजमान अपने अनामिका ऊंगली में कुशा की बनी हुई पवित्री का धारण करे,यदि कुश उपलब्ध नहीं हो तो स्वर्ण मुद्रिका धारण कर सकते हैं ) करे -

पवित्रे  स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः ।

तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ।

अब प्राणायाम करे -

आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

प्राणायाम की विधि प्राणायाम तीन प्रकार के होते हैं - १. पूरक, २. कुम्भक, ३. रेचक ।

१- अँगूठे से नाक के दाहिने छिद्र को दबाकर बायें छिद्र से श्वास को धीरे-धीरे अंदर खींचने को 'पूरक प्राणायाम' कहते है । पूरक प्राणायाम करते समय नीचे लिखे मन्त्रों का मन मे  उच्चारण करते हुए नाभि में नीलकमल के दल के समान नीलवर्ण चतुर्भुज भगवान विष्णु का ध्यान करे ।

२- साँस अंदर रोककर अनामिका और कनिष्ठिका अँगुली से नाक के बायें छिद्र को भी दबा दे । यह कुम्भक प्राणायाम हुआ । मन मे  मन्त्र जपते हुए  ह्रदय में कमल पर विराजमान लाल वर्णवाले चतुर्मुख ब्रह्मा भगवान का ध्यान करे ।

३-अँगूठे को हटाकर दाहिने छिद्र से श्वास को धीरे-धीरे छोड़ने को  रेचक प्राणायाम कहते है । मन मे  मन्त्र जपते हुए ललाट में श्वेतवर्ण  भगवान शंकर का  ध्यान करना करे ।

१. प्राणायाम का विनियोग हाथ में जल लेकर पहले प्राणायाम हेतू   विनियोग पढ़े -

ॐकारस्य ब्रह्मा ऋषिर्दैवी गायत्री छन्दः अग्निः परमात्मा देवता शुक्लो वर्णः सर्वकर्मारम्भे विनियोगः ।

ॐ सप्तव्याह्रतीनां  विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयो  गायत्र्युष्णिगनुष्टुब्बृहती पङि्क्तत्रिष्टुब्जगत्यश्छन्दांस्यग्नि वाय्वादित्यबृहस्पतिवरुणेन्द्रविष्णवो देवता  अनादिष्टप्रायश्चित्ते प्राणायामे विनियोगः ।

ॐतत्सवितुरिति विश्वामित्र ऋषि गायत्री छन्दःसविता देवता प्राणायामे विनियोगः ।

ॐ आपो ज्योतिरिति शिरसः प्रजापतिऋषिर्यजुश्छन्दो ब्रह्माग्नि वायु सूर्या देवताः प्राणायामे विनियोगः।                     (जल को पृथ्वी  में छोड़े)

२. प्राणायाम के मन्त्र - फिर आखे बंद कर नीचे लिखे मन्त्रों का प्रत्येक प्राणायाम में तीन-तीन बार   पाठ करे ।

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ।

ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ।

ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् ।

प्राणायाम के बाद आचमन - प्रातःकाल नीचे लिखे मन्त्रों से  विनियोग पढ़कर पृथ्वी पर जल छोड़ दे-

सूर्यश्च  मेति नारायण ऋषिः अनुष्टुपछन्दः सूर्यो देवता अपामुपस्पर्शने विनियोगः ।

पश्चात्  नीचे लिखे मन्त्र को पढ़कर आचमन करे-

ॐ सूर्यश्च  मा मन्युश्च  मन्युपतयश्च  मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम् ।

यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्‌भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु ।

यत्किञ्ज दुरितं मयि इदमहमापोऽमृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ॥

अब किसी चौकी या पत्तल में अक्षत आदि से अष्टदल-कमल बनाकर गोबर या हल्दी, सुपारी में मौली लपेटकर गौरी-गणेश का प्रतीक बनाकर स्थापित कर दे ।

पुनः  हाथ में अक्षत-पुष्प लेकर स्वस्त्ययन का पाठ कर गौरी-गणेश पर छोड़ें ।

आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

स्वस्त्ययन

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥

देवानां भद्रा सुमतिर्ॠजूयतां देवाना ँ रातिरभि नो निवर्तताम् ।

देवाना ँ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥

तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं  दक्षमस्त्रिधम् ।

अर्यमणं वरुण ँ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रृणुतं धिष्ण्या युवम् ॥

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।

पूषा नो यथा वेदसामसद्‍ वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः ।

अग्निजिह्वा मनवः सूरचक्षसो  विश्वे  नो देवा अवसागमन्निह ॥

भद्रं कर्णेभिः श्रृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवा ँ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

द्योःशान्तिरन्तरिक्ष ँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।

वनस्पतयः शान्तिर्विश्वे  देवाः शान्तिर्ब्रह्म शान्तिः सर्व ँ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥

यतो यतः समीहसे ततो नो अभयं कुरु ।

शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ॥

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।

उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।

शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः।इष्टदेवताभ्यो नमः।

कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।

स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।

सर्वेभ्यो  ब्राह्मणेभ्यो नमः। ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।

लंबोदरश्च विकटो विघ्ननाशो गणाधिपः॥

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।

संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

सर्व मंगलमांगल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥

सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।

येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।

विद्याबलं देवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

येषामिंदीवरश्यामो ह्रदयस्थो जनार्दनः ।

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्ताना योगक्षेमं वहाम्यहम् ।

स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।

पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।

देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।

वन्देकाशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

गौरी गणपत्ये नमः ॥

संकल्प यजमान हाथ में अक्षत-जल  लेकर निम्न संकल्प मंत्र बोलते हुए धरती या वेदी के पास छोड़े-

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे  श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे अष्टाविंशतितमेकलियुगे कलिप्रथमचरणे जंबुद्वीपे भारतवर्षे आर्यावर्तैकदेशे .... नगरे/ग्रामे/क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते)....... वैक्रमाब्दे...संवत्सरे.....मासे....शुक्ल/कृष्णपक्षे... तिथौ....वासरे....प्रातः/ सायंकाले बेलायाम्.....गोत्र....शर्मा/ वर्मा/गुप्तः  अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य  क्षेमस्थौर्य आयुरारोग्य ऐश्वरर्याभिवृद्ध्यर्थमाधिभौतिकाधिदैविकाध्यात्मिक त्रिविधतापशमनार्थं धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं..... देवस्य पूजनं करिष्ये ।

आचमन-प्राणायाम विधि- डी पी कर्मकांड भाग-१

न्यास-  संकल्प के पश्चात् न्यास करे । मन्त्र बोलते हुए दाहिने हाथ से लिखे अंगो का स्पर्श करे ।

अङ्गन्यास

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ।

स भूमि ँ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ (बायाँ हाथ)

पुरुष एवेद ँ सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ (दाहिना हाथ)

एतावानस्य महिमातो ज्यायाँश्च  पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायॉं पैर)

त्रिपार्दूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर)

ततो विराडजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ (बायॉं घुटना)

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशूँस्तॉंश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ (दाहिना घुटना)

तस्माद्यज्ञात्‌ सर्वहुत ऋचः सामानि जज्ञिरे।

छन्दा ँ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥ (बायॉंकमर)

तस्मादश्वा अजायन्त ये के चोभयादतः।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥( दाहिना कमर)

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ (नाभि)

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्यासीत्‌ किं बाहू किमूरू पादा उच्येते ॥ (ह्रदय)

ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्‌वैश्यः पद्‌भ्या ँ शूद्रो अजायत ॥ (बायॉं भुजा)

चन्द्रमा मनसोजातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ (दाहिना भुजा)

नाभ्या आसीदन्तरिक्ष ँ शीर्ष्णो द्यौः समवर्तत ।

पद्‍भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (कण्ठ)

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (मुख)

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् परुषं पशुम् ॥ (ऑंख)

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानःसचन्त यत्र पूर्वे साध्याःसन्ति देवाः॥ (सिर)

पञ्चाङ्गन्यास

अद्‌भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।

तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥(ह्रदय)

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ (सिर)

प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।

तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥(शिखा)

यो देवेभ्य आतपति यो देवानां पुरोहितः ।

पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ (कवचाय हुम् )

(दोनो कंधो- का स्पर्श करे)

रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।

यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥ (अस्त्राय फट् )

(दाहिने हाथ को सिर के ऊपरसे ले जाते हुए बायीं हथेलीपर तालीबजाये)

करन्यास

ब्राह्मणोऽस्य मुखमासीद्‌बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भया ँ शूद्रो अजायत ॥

अङ्गुष्ठाभ्यां नमः । (दोनो अंगूठों का स्पर्श करे)

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥

तर्जनीभ्यां नमः । (दोनों तर्जनियों का)

नाभ्यां आसीदन्तरिक्ष ँ शीर्ष्णो द्यौः समवर्तत ।

पद्‌भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥

मध्यमाभ्यां नमः । (दोनो मध्यमाओं का)

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

अनामिकाभ्यां नमः । (दोनो अनामिकाओं का)

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥

कनिष्ठिकाभ्यां नमः । (दोनो कनिष्ठिकाओं का)

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठों का स्पर्श करे)

॥इति: आचमन-प्राणायाम विधि: ॥

टीप-­ ँ का उच्चारण गुँ करें ।

इसके आगे  डी पी कर्मकांड भाग-२ में पढ़ें-

Post a Comment

0 Comments