ललिता सहस्र नाम
श्रीबृहन्नारदीयपुराण पूर्वभाग तृतीयपाद के अध्याय ८९ श्लोक ३९- १७८ में वर्णित सर्वप्रयोजन पूरक ललिता सहस्र नाम के नित्य पाठ करने से आयु, आरोग्य, सम्पदा, इच्छानुरूप फललाभ, शत्रुगण तथा समस्त रोगों का नाश, वाक्, लक्ष्मी, कान्ति लाभ, सर्वसिद्धिलाभ, अष्टसिद्धि लाभ, सर्वत्र विजय तथा सर्वत्र सुख, समस्त वांछित लाभ, सर्वत्र मंगल, अनायास सर्ववस्तुलाभ, धर्म-अर्थ-काम- मोक्ष तथा देवी की अनुकम्पा से समस्त सिद्धि प्राप्त होता है ।
श्रीललितासहस्रनामस्तोत्रम्
Lalita sahastranaam stotram
श्रीललिता सहस्रनाम स्तोत्रं
नारदपुराणान्तर्गतम्
ललितासहस्रनाम
॥ श्रीललितासहस्रनामस्तोत्रम् ॥
अथ नाम्नां सहस्रं ते वक्ष्ये
सावरणार्चनम् ।
षोडशानामपि मुने
स्वस्वक्रमगतात्मकम् ॥ ३९॥
हे मुनिवर ! अब मैं तदनन्तर षोडश
नित्याओं के सहस्र नामों को कहकर उनके सावरणार्चन को कहता हूं। उनको मैं क्रम से
कहूंगा।
ॐ ललिता चापि वा कामेश्वरी च
भगमालिनी ।
नित्यक्लिन्ना च भेरुण्डा कीर्तिता
वह्निवासिनी ॥ ४०॥
वज्रेश्वरी तथा दूती त्वरिता
कुलसुन्दरी ।
नित्या संवित्तथा नीलपताका
विजयाह्वया ॥ ४१॥
सर्वमङ्गलिका चापि
ज्वालामालिनिसञ्ज्ञिता ।
चित्रा चेति क्रमान्नित्याः
षोडशापीष्टविग्रहाः ॥ ४२॥
कुरुकुल्ला च वाराही द्वे एते
चेष्टविग्रहे ।
वशिनी चापि कामेशी मोहिनी विमलारुणा
॥ ४३॥
तपिनी च तथा सर्वेश्वरीचाप्यथ
कौलिनी ।
मुद्राणन्तनुरिष्वर्णरूपा
चापार्णविग्रहा ॥ ४४॥
पाशवर्णशरीरा
चाकुर्वर्णसुवपुर्द्धरा ।
त्रिखण्डा स्थापनी सन्निरोधनी
चावगुण्ठनी ॥ ४५॥
सन्निधानेषु चापाख्या तथा
पाशाङ्कुशाभिधा ।
नमस्कृतिस्तथा सङ्क्षोभणी विद्रावणी
तथा ॥ ४६॥
ललिता,
कामेश्वरी, भगमालिनी, नित्यक्लिन्ना,
भेरुण्डा, वह्निवासिनी, वज्रेश्वरी,
दूती, त्वरिता, कुलसुन्दरी,
नित्या, संवित्, नीलपताका,
विजया, सर्वमंगलिका, ज्वालामालिनि,
चित्रा, कामेशी, मोहिनी,
विमला, अरुणा, तपिनी,
सर्वेश्वरी, कौलिनी, मुद्रातनु,
इष्वर्णरूपा, चापवर्णविग्रहा, पाशवर्णशरीरा, चाकुर्वर्ण उत्तम शरीर वाले, त्रिखण्डा, स्थापना, सन्निरोधनी
अवगुण्ठनी, सन्निधानी, चापा, पाशांकुश, नमस्कृति, संक्षोभणी,
विद्रावणी ।। ४०-४६ ।।
आकर्षणी च विख्याता तथैवावेशकारिणी
।
उन्मादिनी महापूर्वा कुशाथो खेचरी
मता ॥ ४७॥
बीजा शक्त्युत्थापना च
स्थूलसूक्ष्मपराभिधा ।
अणिमा लघिमा चैव महिमा गरिमा तथा ॥
४८॥
प्राप्तिः प्रकामिता चापि चेशिता
वशिता तथा ।
भुक्तिः सिद्धिस्तथैवेच्छा
सिद्धिरूपा च कीर्तिता ॥ ४९॥
ब्राह्मी माहेश्वरी चैव कौमारी
वैष्णवी तथा ।
वाराहीन्द्राणी चामुण्डा
महालक्ष्मीस्वरूपिणी ॥ ५०॥
कामा बुद्धिरहङ्कारशब्दस्पर्शस्वरूपिणी
।
रूपरूपा रसाह्वा च
गन्धवित्तधृतिस्तथा ॥ ५१॥
नाभबीजामृताख्या च
स्मृतिदेहात्मरूपिणी ।
कुसुमा मेखला चापि मदना मदनातुरा ॥
५२॥
रेखा संवेगिनी चैव ह्यङ्कुशा
मालिनीति च ।
सङ्क्षोभिणी तथा
विद्राविण्याकर्षणरूपिणी ॥ ५३॥
आह्लादिनीति च प्रोक्ता तथा
सम्मोहिनीति च ।
स्तम्भिनी जम्भिनी चैव वशङ्कर्यथ
रञ्जिनी ॥ ५४॥
आकर्षणी,
आवेशकारिणी, उन्मादिनी, महापूर्वा,
कुशा, खेचरी, बीजा,
शक्त्युत्थापना, स्थूलसूक्ष्मपरा, अणिमा, लघिमा, महिमा, गरिमा, प्राप्ति, प्रकामित,
ईशिता, वशिता, भुक्ति,
सिद्धि, इच्छा, सिद्धिरूपा,
ब्राह्मी, माहेश्वरी, कौमारी,
वैष्णवी, वाराही, इन्द्राणी,
चामुण्डा, महालक्ष्मी स्वरूपा, कामा, बुद्धि, अहंकार, शब्द स्पर्शस्वरूपा, रूपा, अरूपा,
रसाहा, गन्धवित्तधृति, नाभबीजा,
अमृता, स्मृतिदेहा, आत्मरूपा,
कुसुमा, मेखला, मदना,
मदनातुरा, रेखा संवेगिनी, अंकुशा, मालिनी, संक्षोभिणी,
विद्राविणी, आकर्षणरूपा, आह्लादिनी, सम्मोहिनी, स्तम्भिनी,
जम्भिनी, वशंकरी, रंजिनी
।। ४७-५४ ।।
उन्मादिनी तथैवार्थसाधिनीति
प्रकीर्तिता ।
सम्पत्तिपूर्णा सा मन्त्रमयी
द्वन्द्वक्षयङ्करी ॥ ५५॥
सिद्धिः सम्पत्प्रदा चैव प्रियमङ्गलकारिणी
।
कामप्रदा निगदिता तथा दुःखविमोचिनी
॥ ५६॥
मृत्युप्रशमनी चैव तथा
विघ्ननिवारिणी ।
अङ्गसुन्दरिका चैव तथा
सौभाग्यदायिनी ॥ ५७॥
ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च
पञ्चमी ।
विन्ध्यवासनका घोरस्वरूपा पापहारिणी
॥ ५८॥
तथानन्दमयी रक्षारूपेप्सितफलप्रदा ।
जयिनी विमला चाथ कामेशी वज्रिणी भगा
॥ ५९॥
त्रैलोक्यमोहना स्थाना
सर्वाशापरिपूरणी ।
सर्वसंक्षोभणगता
सौभाग्यप्रदसंस्थिता ॥ ६०॥
सवार्थसाधकागारा सर्वरोगहरास्थिता ।
सर्वरक्षाकरास्थाना
सर्वसिद्धिप्रदस्थिता ॥ ६१॥
उन्मादिनी,
अर्थसाधिनी, सम्पत्तिपूर्णा, मन्त्रमयी, द्वन्द्वक्षयकरी, सिद्धि,
सम्पत्प्रदा, प्रियमंगलकारिणी, कामप्रदा, निगदिता, दुःखविमोचिनी,
मृत्युप्रशमनी विघ्ननिवारिणी, अंगसुन्दरिका,
सौभाग्यदायिनी, ज्ञानैश्वर्यप्रदा, ज्ञानमयी, पंचमी, विन्ध्यवासनका,
घोरस्वरूपा, पापहारिणी, आनन्दमयी,
रक्षा, रूप ईप्सित फलप्रदा, जयिनी, विमला, कामेशी, वज्रिणी, भग, त्रैलोक्यमोहना,
स्थाना, सर्वाशापरिपूरणी, सर्वसंक्षोभणगता, सौभाग्यप्रद संस्थिता, सर्वार्थसाधकागारा, सर्वरोगहरास्थिता
सर्वरक्षाकरास्थाना, सर्वसिद्धिप्रदस्थिता ।।५५-६१।।
सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका
।
प्रकृष्टा च तथा गुप्ता ज्ञेया
गुप्ततरापि च ॥ ६२॥
सम्प्रदायस्वरूपा च कुलकौलनिगर्भगा
।
रहस्यापरापरप्राकृत्तथैवातिरहस्यका
॥ ६३॥
त्रिपुरा त्रिपुरेशी च तथैव
पुरवासिनी ।
श्रीमालिनी च सिद्धान्ता
महात्रिपुरसुन्दरी ॥ ६४॥
नवरत्नमयद्वीपनवखण्डविराजिता ।
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका
॥ ६५॥
कालमुद्रा मातृकाख्या
रत्नदेशोपदेशिका ।
तत्त्वाग्रहाभिधा मूर्तिस्तथैव
विषयद्विपा ॥ ६६॥
देशकालाकारशब्दरूपा सङ्गीतयोगिनी ।
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक्
॥ ६७॥
वह्निसूर्येन्दुभूताह्वा
तथात्माष्टाक्षराह्वया ।
पञ्चधार्चास्वरूपा च नानाव्रतसमाह्वया
॥ ६८॥
निषिद्धाचाररहिता
सिद्धचिह्नस्वरूपिणी ।
चतुर्द्धा कूर्मभागस्था
नित्याद्यर्चास्वरूपिणी ॥ ६९॥
दमनादिसमभ्यर्चा
षट्कर्मसिद्धिदायिनी ।
तिथिवारपृथग्द्रव्यसमर्चनशुभावहा ॥
७०॥
सर्वानन्दमयाधारा विन्दुस्थान,
शिवात्मिका, प्रकृष्टा, गुप्ता,
ज्ञेया, गुप्ततरा, सम्प्रदायस्वरूपा,
कुलकौलनिगर्भगा, रहस्या, अतिरहस्य का, परापर, प्राकृत,
अतिरहस्यका, त्रिपुरा, त्रिपुरेशी,
पुरवासिनी, श्रीमालिनी, सिद्धान्ता,
महात्रिपुरसुन्दरी नवरत्नमयद्वीप तथा नवखण्ड में विराजिता, कल्पोद्यान में स्थित, ऋतुरूपी इन्द्रिय पूजिता,
कालमुद्रा, मातृका, रत्नदेश
की उपदेशिका, तत्वा, ग्रहसंज्ञका,
मूर्ति, विषयद्विपा, देशकाल
तथा आकारशब्दरूपा, संगीतयोगिनी, सर्वगुप्त
एवं व्यक्त सिद्धचक्रों तथा योगिनी चक्रों की स्वामिनी, सूर्य-चन्द्र
तथा महाभूत संज्ञक, आत्मरूपा, अष्टाक्षर
नाम्नी, पंचधा अर्चित स्वरूपा, नाना
व्रतस्वरूपा, निषिद्धाचाररहिता, सिद्धचिह्नस्वरूपा,
चतुर्द्धा कर्मभागस्था, नित्य आद्य अर्चा
स्वरूपा, दमनादिसमभ्यर्चा, षट्कर्म से
सिद्धिप्रदा तिथिवार दिन- द्रव्य पूजा तथा मंगलरूपा ।।६२- ७० ।।
वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला ।
अनङ्गमदनानङ्गमदनातुरसाह्वया ॥ ७१॥
मददेगिनिका चैव तथा भुवनपालिनी ।
शशिलेखा समुद्दिष्टा गतिलेखाह्वया
मता ॥ ७२॥
श्रद्धा प्रीती रतिश्चैव धृतिः
कान्तिर्मनोरमा ।
मनोहरा समाख्याता तथैव हि मनोरथा ॥
७३॥
मदनोन्मादिनी चैव मोदिनी शङ्खिनी
तथा ।
शोषिणी चैव शङ्कारी सिञ्जिनी सुभगा
तथा ॥ ७४॥
पूषाचेद्वासुमनसा रतिः
प्रीतिर्धृतिस्तथा ।
ऋद्धिः सौम्या मरीचिश्च तथैव
ह्यंशुमालिनी ॥ ७५॥
वायोशी,
अनंगकुसुमा, अनंगमेखला, अनंगमदना,
अनंगमदनातुरा, मददेगिनिका, भुवनपालिनी, शशिलेखा, गतिलेखा,
श्रद्धा, प्रीति रति, धृति,
कान्ति से मनोरमा, मनोहरा, मनोरथा, मदनोत्मादिनी, मोदिनी,
शंखिनी, शोषणी, शंकरी,
सिञ्जिनी, सुभगा, पूषा,
वासुमनसा, रति, प्रीति
धृति, ऋद्धि, सौम्या, मरीचि, अंशुमालिनी ।।७१-७५ ।।
शशिनी चाङ्गिरा छाया तथा
सम्पूर्णमण्डला ।
तुष्टिस्तथामृताख्या च डाकिनी साथ
लोकपा ॥ ७६॥
बटुकेभास्वरूपा च दुर्गा
क्षेत्रेशरूपिणी ।
कामराजस्वरूपा च तथा मन्मथरूपिणी ॥
७७॥
कन्दर्प्परूपिणी चैव तथा मकरकेतना ।
मनोभवस्वरूपा च भारती वर्णरूपिणी ॥
७८॥
मदना मोहिनी लीला जम्भिनी चोद्यमा
शुभा ।
ह्लादिनी द्राविणी प्रीती रती रक्ता
मनोरमा ॥ ७९॥
सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा
।
अनल्पाव्यक्तविभवा
विविधाक्षोभविग्रहा ॥ ८०॥
रागशक्तिर्द्वेषशक्तिस्तथा
शब्दादिरूपिणी ।
नित्या निरञ्जना क्लिन्ना क्लेदिनी
मदनातुरा ॥ ८१॥
मदद्रवा द्राविणी च द्रविणी चेति
कीर्तिता ।
मदाविला मङ्गला च मन्मथानी मनस्विनी
॥ ८२॥
मोहा मोदा मानमयी माया मन्दा
मितावती ।
विजया विमला चैव शुभा विश्वा तथैव च
॥ ८३॥
विभूतिर्विनता चैव विविधा विनता
क्रमात् ।
कमला कामिनी चैव किराता
कीर्तिरूपिणी ॥ ८४॥
शशिनी,
अंगिरा, छाया, सम्पूर्णमण्डला,
तुष्टि, अमृता, डाकिनी,
लोकप, बटुका, भास्वरूपा,
दुर्गा, क्षेत्रेशरूपा, कामराजरूपा,
मन्मथरूपा, कन्दर्परूपिणी, मकरकेतना, मनोभावरूपा, भारती,
वर्णरूपा, मदना, मोहिनी,
लीला, जम्भिनी, उद्यमा,
शुभा, ह्लादिनी, द्राविणी,
प्रीति रति, रक्ता, मनोरमा,
सर्वोन्मादा, सर्वमुखा, अभंगा,
अमितोद्यमा, अनल्पा, अव्यक्तविभवा,
विविधा, क्षोभविग्रहा, रागशक्ति,
द्वेषशक्ति, शब्दादिरूपिणी, नित्या, निरंजना, क्लिन्ना,
क्लेदिनी, मदनातुरा, मदद्रवा
द्राविणी, द्रविणी, मदाविला, मंगला, मन्मथानी, मनस्विनी,
मोहा, मोदा, मानमयी,
माया, मन्दा, मितावती,
विजया, विमला, शुभा,
विश्वा विभूति, विनताः, विविधाविनता,
कमला, कामिनी, किराता,
कीर्तिरूपिणी ।। ७६-८४ ।।
कुट्टिनी च समुद्दिष्टा तथैव कुलसुन्दरी ।
कल्याणी कालकोला च डाकिनी शाकिनी
तथा ॥ ८५॥
लाकिनी काकिनी चैव राकिनी काकिनी
तथा ।
इच्छाज्ञाना क्रियाख्या
चाप्यायुधाष्टकधारिणी ॥ ८६॥
कपर्दिनी समुद्दिष्टा तथैव
कुलसुन्दरी ।
ज्वालिनी विस्फुलिङ्गा च मङ्गला
सुमनोहरा ॥ ८७॥
कनका किनवा विद्या विविधा च
प्रकीर्तिता ।
मेषा वृषाह्वया चैव मिथुना कर्कटा
तथा ॥ ८८॥
सिंहा कन्या तुला कीटा चापा च मकरा
तथा ।
कुम्भा मीना च सारा च सर्वभक्षा
तथैव च ॥ ८९॥
कुट्टिनी,
कुलसुन्दरी, कल्याणी, कालकोला,
डाकिनी, शाकिनी, लाकिनी,
काकिनी, राकिनी, इच्छा-
ज्ञान-क्रियारूप, अष्ट आयुध धारिणी, कपर्दिनी,
कुलसुंदरी, ज्वालिनी, विस्फुलिंगा,
मंगला, सुमनोहरा, कनका,
किनवा, विद्या- विविधा मेषा, वृषा, मिथुना, कर्कटा, सिंहा, तुला, कीटा (वृक्षिका),
चापा (धनुराशि), मकरा, कुंभा,
मीना, सारा, सर्वभक्षा
।। ८५-८९ ।।
विश्वात्मा विविधोद्भूतचित्ररूपा च
कीर्तिता ।
निःसपत्ना निरातङ्का
याचनाचिन्त्यवैभवा ॥ ९०॥
रक्ता चैव ततः प्रोक्ता
विद्याप्राप्तिस्वरूपिणी ।
हृल्लेखा क्लेदिनी क्लिन्ना
क्षोभिणी मदनातुरा ॥ ९१॥
निरञ्जना रागवती तथैव मदनावती ।
मेखला द्राविणी वेगवती चैव
प्रकीर्तिता ॥ ९२॥
कमला कामिनी कल्पा कला च
कलिताद्भुता ।
किराता च तथा काला कदना कौशिका तथा
॥ ९३॥
कम्बुवादनिका चैव कातरा कपटा तथा ।
कीर्तिश्चापि कुमारी च कुङ्कुमा
परिकीर्तिता ॥ ९४॥
भञ्जिनी वेगिनी नागा चपला पेशला सती
।
रतिः श्रद्धा भोगलोला मदोन्मत्ता
मनस्विनी ॥ ९५॥
विह्वला कर्षिणी लोला तथा मदनमालिनी
।
विनोदा कौतुका पुण्या पुराणा
परिकीर्तिता ॥ ९६॥
वागीशी वरदा विश्वा विभवा
विघ्नकारिणी ।
बीजविघ्नहरा विद्या सुमुखी सुन्दरी
तथा ॥ ९७॥
सारा च सुमना चैव तथा प्रोक्ता
सरस्वती ।
समया सर्वगा विद्धा शिवा वाणी च
कीर्तिता ॥ ९८॥
विश्वात्मा,
विविधोद्भूत चित्ररूपा, निःसपत्नी, निरातंका, याचना, अचिन्त्य
वैभवा, रक्ता, विद्याप्राप्तिस्वरूपा,
हृल्लेखा, क्लेदनी, क्लिन्ना,
क्षोभणी, मदनातुरा, निरंजना,
रागवती, मदनावती, मेखला,
द्राविणी, वेगवती, कमला,
कामिनी, कल्पा, कला,
कलिताद्भुता, किराता, काला,
कदना, कौशिका, कम्बुवादनिका,
कातरा, कपटा, कीर्ति,
कुमारी, कुंकुमा, भञ्जिनी,
वेगिनी, नागा, चपला,
पेशला, सती, रति,
श्रद्धा, भोगलोला, मदोन्मत्ता,
मनस्विनी, विह्वला, कर्षिणी,
लोला, मदनमालिनी, विनोदा,
कौतुका, पुण्या, पुराण,
वागीशी, वरदा, विश्वा,
विभवा, विघ्नकारिणी, बीजविघ्नहरा,
विद्या, सुमुखी, सुन्दरी,
सारा, सुमना, सरस्वती,
समया, सर्वगा, विद्धा,
शिवा, वाणी । ९०-९८ ।।
दूरसिद्धा तथा प्रोक्ताथो विग्रहवती
मता ।
नादा मनोन्मनी
प्राणप्रतिष्ठारुणवैभवा ॥ ९९॥
प्राणापाना समाना च व्यानोदाना च कीर्तिता
।
नागा कूर्मा च कृकला देवदत्ता
धनञ्जया ॥ १००॥
फट्कारी किङ्कराराध्या जया च विजया
तथा ।
हुङ्कारी खेचरी चण्डं छेदिनी
क्षपिणी तथा ॥ १०१॥
स्त्रीहुङ्कारी क्षेमकारी
चतुरक्षररूपिणी ।
श्रीविद्यामतवर्णाङ्गी काली याम्या
नृपार्णका ॥ १०२॥
भाषा सरस्वती वाणी संस्कृता
प्राकृता परा ।
बहुरूपा चित्तरूपा रम्यानन्दा च
कौतुका ॥ १०३॥
त्रयाख्या परमात्माख्याप्यमेयविभवा
तथा ।
वाक्स्वरूपा बिन्दुसर्गरूपा
विश्वात्मिका तथा ॥ १०४॥
तथा त्रैपुरकन्दाख्या
ज्ञात्रादित्रिविधात्मिका ।
आयुर्लक्ष्मीकीर्तिभोगसौन्दर्यारोग्यदायिका
॥ १०५॥
ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता
।
जीवाख्या विजयाख्या च तथैव
विश्वविन्मयी ॥ १०६॥
दूरसिद्धा,
विग्रहवती, नादा, मनोन्मनी,
प्राणप्रतिष्ठा, अरुण वैभवा, प्राणा, अपाना, समाना, व्याना, उदाना, नागा, कूर्मा, कृकला, देवदत्ता,
धनञ्जया, फट्कारी, किंकराध्या,
जया, विजया, हूंकारी,
खेचरी, चण्डा, छेदिनी,
क्षपिणी, स्त्रीहुंकारी, क्षेमकरी, चतुरक्षररूपा, श्रीविद्या,
मत्तवर्णाङ्गी, काली, याम्या,
नृपार्णका, भाषा, सरस्वती,
वाणी, संस्कृता, प्राकृता,
बहुरूपा, चित्तरूपा, रम्यानंदा,
कौतुका, त्रयाख्या, परमात्माख्या,
अमेयविभवा, वाक्यरूपा, विन्दुसर्गरूपा,
विश्वात्मिका, त्रैपुरकन्दाख्या, ज्ञात्रादित्रिविधात्मिका, आयु, लक्ष्मी, कीर्ति, भोग, सौन्दर्यदायिका, ऐहिक-आमुष्मिक ज्ञानमयी, जीवाख्या, विजयाख्या, विश्वचिन्मयी
।।९९-१०६।।
हृदादिविद्या रूपादिभानुरूपा
जगद्वपुः ।
विश्वमोहनिका चैव त्रिपुरामृतसञ्ज्ञिका
॥ १०७॥
सर्वाप्यायनरूपा च मोहिनी क्षोभणी
तथा ।
क्लेदिनी च समाख्याता तथैव च महोदया
॥ १०८॥
सम्पत्करी हलक्षार्णा सीमामातृतनू
रतिः ।
प्रीतिर्मनोभवा वापि प्रोक्ता
वाराधिपा तथा ॥ १०९॥
त्रिकूटा चापि षट्कूटा पञ्चकूटा
विशुद्धगा ।
अनाहतगता चैव मणिपूरकसंस्थिता ॥
११०॥
स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता
।
षट्त्रिंशत्कूटरूपा च
पञ्चाशन्मिथुनात्मिका ॥ १११॥
पादुकादिकसिद्धीशा तथा विजयदायिनी ।
कामरूपप्रदा वेतालरूपा च पिशाचिका ॥
११२॥
विचित्रा विभ्रमा हंसी भीषणी
जनरञ्जिका ।
विशाला मदना तुष्टा कालकण्ठी महाभया
॥ ११३॥
माहेन्द्री शङ्खिनी चैन्द्री मङ्गला
वटवासिनी ।
मेखला सकला लक्ष्मीर्मालिनी
विश्वनायिका ॥ ११४॥
सुलोचना सुशोभा च कामदा च विलासिनी
।
कामेश्वरी नन्दिनी च स्वर्णरेखा
मनोहरा ॥ ११५॥
हृदादिविद्यारूपादि,
भानुरूपा, जगद्वपु, विश्वमोहनिका,
त्रिपुरामृता, सर्वाआप्यायनरूपा, मोहिनी, क्षोभणी, क्लेदिनी,
षट्कूटा, पंचकूटा, विशुद्धा,
सम्पत्करी, ह-ल वर्णयुता, सीमा, मातृतनु, रति, प्रीति, मनोभवा, वाराधिपा,
त्रिकूटा, षट्कूटा, पंचकूटा,
विशुद्धगा, अनाहतगता, मणिपूरक
संस्थिता, स्वाधिष्ठानस्थिता, आधारस्था
आज्ञा समास्थिता, षट्त्रिंशत् कूटरूपा, पंचाशमिथुनात्मिका, पादुकादिक सिद्धीशा, विजयप्रदा, कामरूपप्रदा वेतालरूपा, पिशाचिका, विचित्रा, विभ्रमा,
हंसी, भीषणी, जनरंजिका,
विशाला, मदना, तुष्टा,
कालकंठी, महाभया, माहेन्द्री,
शंखिनी, ऐन्द्री, मंगला,
वटवासिनी, मेखला, सकला,
लक्ष्मी, मालिनी, विश्वनायिका,
सुलोचना, सुशोभा, कामदा,
विलासिनी, कामेश्वरी, नन्दिनी,
स्वर्णरखा, मनोहरा ।। १०७-११५।।
प्रमोदा रागिणी सिद्धा पद्मिनी च
रतिप्रिया ।
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी
॥ ११६॥
विभ्रमा वाहका वीरा विकला कोरका
कविः ।
सिंहनादा महानादा सुग्रीवा मर्कटा
शठा ॥ ११७॥
बिडालाक्षा बिडालास्या कुमारी खेचरी
भवा ।
मयूरा मङ्गला भीमा द्विपवक्त्रा
खरानना ॥ ११८॥
मातङ्गी च निशाचारा वृषग्राहा
वृकानना ।
सैरिभास्या गजमुखा पशुवक्त्रा
मृगानना ॥ ११९॥
क्षोभका मणिभद्रा च क्रीडका
सिंहचक्रका ।
महोदरा स्थूलशिखा विकृतास्या वरानना
॥ १२०॥
प्रमोदा,
रागिणी, सिद्धा, पद्मिनी,
रतिप्रिया, कल्याणदा, कलादक्षा,
सुरसुन्दरी, विभ्रमा, वाहका,
वीरा, विकला, कोरका,
कवि, सिंहनादा, महानादा,
सुग्रीवा, मर्कटा, शठा,
बिडालाक्षा, विडालास्या, कुमारी, खेचरी, भवा, मयूरा, मंगला, भीमा, द्विपवक्त्रा, खरानना, मातंगी,
निशाचारा, वृषग्राहा, वृकानना,
सरिभास्या (महिष मुख वाली), गजमुखा, पशुवक्त्रा, मृगानना, क्षोभका,
मणिभद्रा, क्रीडका, सिंहचक्रका,
महोदरा, स्थूलशिखा, विकृतास्या,
वरानना ।। ११६- १२० ।।
चपला कुक्कुटास्या च पाविनी मदनालसा
।
मनोहरा दीर्घजङ्घा स्थूलदन्ता
दशानना ॥ १२१॥
सुमुखा पण्डिता क्रुद्धा वराहास्या
सटामुखा ।
कपटा कौतुका काला किङ्करा कितवा खला
॥ १२२॥
भक्षका भयदा सिद्धा सर्वगा च
प्रकीर्तिता ।
जया च विजया दुर्गा भद्रा भद्रकरी
तथा ॥ १२३॥
अम्बिका वामदेवी च महामायास्वरूपिणी
।
विदारिका विश्वमयी विश्वा
विश्वविभञ्जिता ॥ १२४॥
वीरा विक्षोभिणी विद्या विनोदा
बीजविग्रहा ।
वीतशोका विषग्रीवा विपुला विजयप्रदा
॥ १२५॥
विभवा विविधा विप्रा तथैव
परिकीर्तिता ।
मनोहरा मङ्गला च मदोत्सिक्ता
मनस्विनी ॥ १२६॥
मानिनी मधुरा माया मोहिनी च तथा
स्मृता ।
भद्रा भवानी भव्या च विशालाक्षी
शुचिस्मिता ॥ १२७॥
ककुभा कमला कल्पा कलाथो पूरणी तथा ।
नित्या चाप्यमृता चैव जीविता च तथा
दया ॥ १२८॥
अशोका ह्यमला पूर्णा पूर्णा
भाग्योद्यता तथा ।
विवेका विभवा विश्वा वितता च
प्रकीर्तिता ॥ १२९॥
कामिनी खेचरी गर्वा पुराणा
परमेश्वरी ।
गौरी शिवा ह्यमेया च विमला विजया
परा ॥ १३०॥
चपला, कुक्कुटास्या, पावनी, मदनालसा,
मनोहरा, दीर्घजंघा, स्थूलदन्ता,
दशानना, सुमुखा, पण्डिता,
क्रुद्धा, वराहमुखी, सटामुखी,
कपटा, कौतुका, काला,
किंकरा, कितवा, खला,
भक्षका, भयदा, सिद्धा,
सर्वगा, जया, विजया,
दुर्गा, भद्रा, भद्रकरी,
भक्षका, भयदा, सिद्धा,
सर्वगा, जया, विभवा,
दुर्गा, भद्रकरी, अम्बिका,
वामदेवी, महामायास्वरूपा, विदारिका, विश्वमयी, विश्वा,
विश्वविभंजिता, वीरा, विक्षोभिणी,
विद्या, विनोदा, बीजविग्रहा,
वीतशोका, विषग्रीवा, विपुला,
विजयदा, विभवा, विविधा,
विप्रा, मनोहरा, मंगला,
मदोत्सिक्ता, मनस्विनी, मानिनी,
मधुरा, माया, मोहिनी,
भद्रा, भवानी, भव्या,
विशालाक्षी, शुचिस्मिता, कुकुभा, कमला, कल्पा, कला, पूरणी, नित्या, अमृता, जीविता, दया, अशोका, अमला, अपूर्णा, पूर्णा, भाग्योद्यता, विवेका,
विभवा, विश्वा, वितता,
कामिनी, खेचरी, गर्वा,
पुराणा, परमेश्वरी, गौरी,
शिवा, अमेया, विमला,
विजया, परा ।। १२१-१३० ॥
पवित्रा पद्मिनी विद्या विश्वेशी
शिववल्लभा ।
अशेषरूपा ह्यानन्दाम्बुजाक्षी
चाप्यनिन्दिता ॥ १३१॥
वरदा वाक्यदा वाणी विविधा
वेदविग्रहा ।
विद्या वागीश्वरी सत्या संयता च
सरस्वती ॥ १३२॥
निर्मलानन्दरूपा च ह्यमृता मानदा
तथा ।
पूषा चैव तथा पुष्टिस्तुष्टिश्चापि
रतिर्धृतिः ॥ १३३॥
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना
श्रीः प्रीतिरङ्गदा ।
पूर्णा पूर्णामृता
कामदायिनीन्दुकलात्मिका ॥ १३४॥
तपिनी तापिनी धूम्रा
मरीचिर्ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बाधिनी
धारिणी क्षमा ॥ १३५॥
धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी
विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा
तथा ॥ १३६॥
घस्मरा विश्वकवला लोलाक्षी
लोलजिह्विका ।
सर्वभक्षा सहस्राक्षी निःसङ्गा च
गतिप्रिया ॥ १३७॥
अचिन्त्या चाप्रमेया च पूर्णरूपा
दुरासदा ।
सर्वा संसिद्धिरूपा च
पावनीत्येकरूपिणी ॥ १३८॥
तथा यामलवेधाख्या शाक्ते
वेदस्वरूपिणी ।
तथा शाम्भववेधा च भावनासिद्धिसूचिनी
॥ १३९॥
पवित्रा,
पद्मिनी, विद्या, विद्येशी,
शिववल्लभा, अशेषरूपा आनन्दा, अम्बुजाक्षी, अनिन्दिता, वरदा, वाक्यदा, वाणी, विविधा,
वेदविग्रहा, विद्या, वागीश्वरी
सत्या, संयता, सरस्वती, निर्मलानन्दरूपा,
अमृता, मानदा, पूषा,
पुष्टि, तुष्टि, रति,
धृति, शशिनी, चन्द्रिका,
कान्ति, ज्योत्स्ना, श्री,
प्रीति, अंगदा, पूर्णा,
पूर्णामृता, कामदायिनी, इन्दुकलात्मिका,
तपिनी, तापिनी, धूम्रा,
मरीचि, ज्वालिनी रुचि, सुषुम्णा,
भोगदा, विश्वा, बाधिनी,
धारिणी, क्षमा, धूर्मार्चि,
ऊष्मा, ज्वलिनी, ज्वालिनी,
विस्फुलिंगिनी, सुश्री स्वरूपा, कपिला, हव्यकव्यवहा, घस्मरा,
विश्वकवला, लोलाक्षी, लोलजिह्निका,
सर्वभक्षा, सहस्राक्षी, निःसंगा,
गतिप्रिया, अचिन्त्य, अप्रमेया,
पूर्णरूपा, दुरासदा सर्वा, संसिद्धिरूपा, पावनी, एकरूपिणी,
यामलवेधा, वेदरूपा, शांभववेधा,
भावनासिद्धिसूचिनी।। १३१-१३९ ।।
वह्निरूपा तथा दस्रा ह्यमाविध्ना
भुजङ्गमा ।
षण्मुखा रविरूपा च माता दुर्गा दिशा
तथा ॥ १४०॥
धनदा केशवा चापि यमी चैव हरा शशा ।
अश्विनी च यमी वह्निरूपा धात्रीति कीर्तिता
॥ १४१॥
चन्द्रा शिवादितिर्जीवा सर्पिणी
पितृरूपिणी ।
अर्यम्णा च भगा सूर्या
त्वाष्ट्रिमारुतिसञ्ज्ञिका ॥ १४२॥
इन्द्राग्निरूपा मित्रा
चापीन्द्राणी निरृतिर्जला ।
वैश्वदेवी हरितभूर्वासवी वरुणा जया
॥ १४३॥
अहिर्बुध्न्या पूषणी च तथा
कारस्करामला ।
उदुम्बरा जम्बुका च खदिरा
कृष्णरूपिणी ॥ १४४॥
वंशा च पिप्पला नागा रोहिणा च
पलाशका ।
पक्षका च तथाम्बष्ठा बिल्वा
चार्जुनरूपिणी ॥ १४५॥
विकङ्कता च ककुभा सरला चापि सर्जिका
।
बञ्जुला पनसार्का च शमी
हलिप्रियाम्रका ॥ १४६॥
निम्बा मधूकसञ्ज्ञा चाप्यश्वत्था च
गजाह्वया ।
नागिनी सर्पिणी चैव शुनी चापि
बिडालिकी ॥ १४७॥
छागी मार्जारिका मूषी वृषभा माहिषी
तथा ।
शार्दूली सैरिभी व्याघ्री हरिणी च
मृगी शुनी ॥ १४८॥
कपिरूपा च गोघण्टा वानरी च
नराश्विनी ।
नगा गौर्हस्तिनी चेति तथा
षट्चक्रवासिनी ॥ १४९॥
त्रिखण्डा तीरपालाख्या भ्रामणी
द्रविणी तथा ।
सोमा सूर्या तिथिर्वारा योगार्क्षा
करणात्मिका ॥ १५०॥
वह्निरूपा,
दस्त्रा, उमा, विघ्ना,
भुजंगमा, षण्मुखा, रविरूपा,
माता दुर्गा, दिशा, धनदा,
केशवा, यमी, हरा,
शशा, अश्विनी, यमी,
वह्निरूपा, धात्री, चन्द्रा,
शिवा दिति, जीवा, सर्पिणी,
पितृरूपा, अर्यम्णा, भगा,
सूर्या, त्वाष्ट्रि, मारुति,
इन्द्रा, अग्निरूपा, मित्रा,
इन्द्राणी, निर्ऋति, जला,
वैश्वदेवी, हरितम्, वासवी,
वरुणा, जया, अहिर्बुध्न्या,
पूषणी, कारस्करा, अमला,
उदुम्बरा, जम्बुका, खदिरा,
कृष्णरूपा, वंशा, पिप्पला,
नागा, रोहिणी, पलाशका,
पक्षका, चेष्टा, बिल्बा,
अर्जुनरूपा, विकंकता, ककुभा,
सरला, सर्जिका, वंजुला,
पनसा, अर्का, शमी,
हलिप्रिया, आम्रका, निम्वा,
मधूका, अश्वत्था, गजा,
अजा, नागिनी, सर्पिणी,
शुनी, बिड़ालिकी, छागी,
मार्जारिका, मूषी, वृषभा,
माहिषी, शार्दूली, सैरिभी,
व्याघ्री, हरिणी, मृगी,
शुनी, कपिरूपा, गोघण्टा,
वानरी, नरा, अश्विनी,
नगा, गौ, हस्तिनी,
षट्चक्रवासिनी, त्रिखण्डा, तीरपाला, भ्रामणी, द्रविणी,
सोमा, सूर्या, तिथि,
वारा, योगा, ऋक्षा,
करणात्मिका ।। १४०-१५० ।।
यक्षिणी तारणा व्योमशब्दाद्या
प्राणिनी च धीः ।
क्रोधिनी स्तम्भिनी चण्डोच्चण्डा ब्राह्म्यादिरूपिणी
॥ १५१॥
सिंहस्था व्याघ्रगा चैव
गजाश्वगरुडस्थिता ।
भौमाप्या तैजसी वायुरूपिणी नाभसा
तथा ॥ १५२॥
एकवक्त्रा चतुर्वक्त्रा नववक्त्रा
कलानना ।
पञ्चविंशतिवक्त्रा च षड्विंशद्वदना
तथा ॥ १५३॥
यक्षिणी,
तारणा, व्योमशब्दां, आद्या,
प्राणिनी, धी, क्रोधिनी,
स्तम्भिनी, चण्डा उच्चण्डा, ब्रह्मादिरूपा, सिंहस्था, व्याघ्रगा,
गजा, अश्व-गरुड़ास्थिता, भौमा, तैजसी, वायुरूपा,
नाभसा, एकवक्त्रा, चतुर्वक्त्रा,
नववक्त्रा, कलानना, पंचविंशतिवक्त्रा,
षड्विंशवदना ।।१५१-१५३।।
ऊनपञ्चाशदास्या च चतुःषष्टिमुखा तथा
।
एकाशीतिमुखा चैव शताननसमन्विता ॥
१५४॥
स्थूलरूपा सूक्ष्मरूपा
तेजोविग्रहधारिणी ।
वृणावृत्तिस्वरूपा च
नाथावृत्तिस्वरूपिणी ॥ १५५॥
तत्त्वावृत्तिस्वरूपापि
नित्यावृत्तिवपुर्द्धरा ॥ १५६॥
ऊनपंचाश (४९) मुखवाली,
चतुःषष्टि (६४) मुखवाली, एकाशीतिमुखा (८१
मुखवाली), शतानना, स्थूलरूपा, सूक्ष्मरूपा, तेजविग्रहधारिणी, वृणावृत्तिरूपा, मायावृत्तिस्वरूपा, गुरुपंक्तिरूपा, विद्यावृत्तिरूपा तत्वावृत्ति
स्वरूपा, नित्यावृत्तिर्वपुद्धरा ।। १५४-१५६ ।।
अङ्गावृत्तिस्वरूपा
चाप्यायुधावृत्तिरूपिणी ।
गुरुपङ्क्तिस्वरूपा च
विद्यावृत्तितनुस्तथा ॥ १५७॥
ब्रह्माद्यावृत्तिरूपा च परा
पश्यन्तिका तथा ।
मध्यमा वैखरी
शीर्षकण्ठताल्वोष्ठदन्तगा ॥ १५८॥
जिह्वामूलगता नासागतोरःस्थलगामिनी ।
पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी
॥ १५९॥
सेकाख्या वीक्षणाख्या चोपदेशाख्या
तथैव च ।
व्याकुलाक्षरसङ्केता गायत्री
प्रणवादिका ॥ १६०॥
जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी ।
सिद्धसारस्वता मृत्युञ्जया च
त्रिपुरा तथा ॥ १६१॥
गारुडा चान्नपूर्णा चाप्यश्वारूढा
नवात्मिका ।
गौरी च देवी हृदया लक्षदा च
मतङ्गिनी ॥ १६२॥
निष्कत्रयपदा चेष्टावादिनी च
प्रकीर्तिता ।
राजलक्ष्मीर्महालक्ष्मीः
सिद्धलक्ष्मीर्गवानना ॥ १६३॥
अंगावृत्तिस्वरूपा,
आयुधावृत्तिरूपा, गुरुपंक्तिरूपा, विद्यावृत्तितनुस्थिता, ब्रह्माद्यावृत्तिरूपा,
परा, पश्यन्ति, मध्यमा,
वैखरी, शीर्ष-कण्ठ- तालु-ओष्ठ दन्तगामिनि,
जिह्वामूलगता, नासागता, उरः
स्थलगामिनी, पदवाक्यरूपा, वेदभाषास्वरूपा,
एकाख्या, वीक्षणा, उपदेशा,
व्याकुला, अक्षर संकेता, गायत्री, प्रणवादिका, जप-होम-अर्चन-ध्यान-यंत्र
- तर्पण रूपा, सिद्धसारस्वता, मृत्युञ्जया,
त्रिपुरा, गारुड़ा, अन्नपूर्णा,
अश्वारूढ़ा, नवात्मिका, गौरी,
देवी, हृदया, लक्षदा,
मतंगिनी,निष्कत्रयपदा, चेष्टावादिनी
राज्यलक्ष्मी, महालक्ष्मी, सिद्धलक्ष्मी,
गवानना ।। १५७-१६३ ।।
श्रीललितासहस्रनामस्तोत्र फलश्रुति:
इत्येवं ललितादेव्या दिव्यं
नामसहस्रकम् ।
सर्वार्थसिद्धिदं प्रोक्तं
चतुर्वर्गफलप्रदम् ॥ १६४॥
एतन्नित्यमुषःकाले यो
जपेच्छुद्धमानसः ।
स योगी ब्रह्मविज्ज्ञानी शिवयोगी
तथाऽऽत्मवित् ॥ १६५॥
द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसम्पदः
।
लोकानुरञ्जनं नारीनृपावर्जनकर्म च ॥
१६६॥
अपृथक्त्वेन सिद्ध्यन्ति
साधकस्यास्य निश्चितम् ।
त्रिरावृत्त्यास्य वै पुंसो विश्वं
भूयाद्वशेऽखिलम् ॥ १६७॥
चतुरावृत्तितश्चास्य समीहितमनारतम्
।
फलत्येव प्रयोगार्हो लोकरक्षाकरो
भवेत् ॥ १६८॥
उपरोक्त सभी नाम ललिता सहस्रनाम के
अन्तर्गत् हैं। ये सर्वप्रयोजन पूरक तथा धर्म-अर्थ-काम- मोक्षफलप्रद हैं। जो नित्य
प्रातः इसे शुद्ध मन से जपेगा, वह योगी
ब्रह्मविज्ञानी शिवयोगी तथा आत्मविद् होगा। जो इसे नित्य दो आवृत्ति जपेगा,
वह आयु, आरोग्य, सम्पदा
प्राप्त करेगा। उससे नारी, राजा तथा सभी लोग प्रसन्न रहेंगे।
तीन आवृत्ति पाठ करने वाले के वश में विश्व हो जाता है। चतुरावृत्ति पाठ करने से
इच्छानुरूप फललाभ होता है तथा प्रयोग द्वारा रक्षा होती है । । १६४ - १६८ ।।
पञ्चावृत्त्या नरा नार्यो नृपा
देवाश्च जन्तवः ।
भजन्त्येनं साधकं च
देव्यामाहितचेतसः ॥ १६९॥
षडावृत्त्या तन्मयः
स्यात्साधकश्चास्य सिद्धयः ।
अचिरेणैव देवीनां
प्रसादात्सम्भवन्ति च ॥ १७०॥
पांच आवृत्ति इस सहस्रनाम का पाठ
करने वाले की सेवा नर, नारी, राजा, देवता, सभी प्राणीगण उससे
मोहित होकर करते हैं। जो नित्य तन्मय होकर इसका छः पाठ करता है, वह देवी की अनुकम्पा से समस्त सिद्धि प्राप्त कर लेता है। । १६९-१७० ।।
सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम्
।
अष्टावृत्त्या नरो
भूपान्निग्रहानुग्रहक्षमः ॥ १७१॥
नवावृत्त्या मन्मथाभो विक्षोभयति
भूतलम् ।
दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये
॥ १७२॥
नित्य सप्त आवृत्ति करने से साधक
शत्रुगण में रोगोत्पत्ति कर सकेगा तथा अपस्मरादि रोगों को नष्ट कर सकेगा। नित्य
अष्टावृत्ति करने वाला साधक राजाओं के प्रति निग्रह अनुग्रह का अधिकारी हो जाता
है। नित्य नवावृत्ति करने से वह साधक भूतल तथा भूतलस्थ लोगों को विक्षुब्ध कर
देगा। जो नित्य दशावृत्ति करेगा, उसे वाक्,
लक्ष्मी तथा कान्ति लाभ होगा।। १७१-१७२ ।।
रुद्रा वृत्त्याखिलर्द्धिश्च
तदायत्तं जगद्भवेत् ।
अर्कावृत्त्या सिद्धिभिः
स्याद्दिग्भिर्मर्त्यो हरोपमः ॥ १७३॥
विश्वावृत्त्या तु विजयी सर्वतः
स्यात्सुखी नरः ।
शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो
मङ्गलं भवेत् ॥ १७४॥
नित्य एकादशावृत्ति करने वाला
सर्वसिद्धिलाभ करता है। समस्त जगत् उसके अधीन हो जाता है। नित्य द्वादशावृत्ति
करने वाला अष्टसिद्धि लाभ करेगा। वह शिवतुल्य होगा । नित्य त्रयोदश आवृत्ति करने
वाला विजयी तथा सर्वत्र सुखी रहेगा। नित्य चतुर्दशावृत्ति करने वाला समस्त वांछित
लाभ करेगा। उसका सर्वत्र मंगल होगा । । १७३- १७४ ।।
तिथ्यावृत्त्याखिलानिष्टानयत्नादाप्नुयान्नरः
।
षोडशावृत्तितो भूयान्नरः
साक्षान्महेश्वरः ॥ १७५॥
विश्वं स्रष्टुं पालयितुं संहर्तुं
च क्षमो भवेत् ।
मण्डलं मासमात्रं वा यो
जपेद्यद्यदाशयः ॥ १७६॥
तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं
यथा ।
इत्येतत्कथितं विप्र
नित्यावृत्त्यर्चनाश्रितम् ॥ १७७॥
नाम्नां सहस्रं
मनसोऽभीष्टसम्पादनक्षमम् ॥ १७८॥
नित्य पंचदश आवृत्ति से अनायास
सर्ववस्तुलाभ, षोडशावृत्ति से साक्षात्
महेश्वरत्व प्राप्ति एवं सृष्टि- पालन-संहार की क्षमता का लाभ, एक मास तक नित्य सप्तदश आवृत्ति द्वारा सर्वाभिलाषा पूर्ण होना - यह सब होगा।
यह शिव का सत्य कथन है। हे विप्र! मैंने अभीष्ट सम्पादक नित्या पूजित सहस्रनाम इस
प्रकार कह दिया ।। १७५-१७८ ।।
॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीललितासहस्रनामस्तोत्रं सम्पूर्णम् ॥ ८९॥

Post a Comment