नवग्रह मंगल स्तोत्र

नवग्रह मंगल स्तोत्र

इस नवग्रह मंगल स्तोत्र में प्रत्येक ग्रह के गोत्र, निवास, वर्ण, आकार, प्रकृति आदि का वर्णन करते हुए लोक कल्याण की कामना की गई है।

नवग्रह मंगल स्तोत्र

नवग्रह मंगल स्तोत्रम्

Navagrah mangal stotra

नवग्रहमंगलस्तोत्र

भास्वान् काश्यपगोत्रजोऽर्कजसमित्सिंहाधिनाथोऽरुणो

भौमेज्येन्दु सुहद्गणाय सहजस्थान स्थितिशोभनः ।

आयुर्जन्मकलत्रगोऽशुभफलः कालिङ्गनाथो महान्

मध्ये वर्तुलमण्डलस्थितियुतः कुर्यात्सदा मङ्गलम् ॥१॥

चन्द्रः कर्कटकप्रभुस्सित निभश्चात्रेय गोत्रोद्भवश्चाग्नेये

चतुरस्र वारण मुखश्चापे उमा अधीश्वरः ।

षट्सप्ताग्निद सैकशोभनफलो सौरिर्बुधार्क प्रियः

स्वामी यामुनदेशपर्णसमिधः कुर्यात्सदा मङ्गलम् ॥२॥

भौमो दक्षिणदिक्त्रिकोणयम दिग्विन्ध्येश्वरः खादिर:

स्वामी वृश्चिकमेषयोस्सुर गुरुश्चार्कशशी सौहृदः ।

ज्ञोऽरिष्टत्रिफल प्रदश्च वसुधास्कन्दौ क्रमाद् दैवते

भारद्वाजकुलोद्वहो अरुणरुचिः कुर्यात्सदा मङ्गलम् ॥३॥

सौम्यः पीत दाङ्मुखस्सपिदपामार्गो त्रिगोत्रोद्भवः

बाणेशानदिशसुहृदविसुतशेषासमाशीतगोः।

कन्यायुग्मपतिर्दशाष्ट चतुरषणेत्रगशोभनः

विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥४॥

जीवश्चाङ्गिर गोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः

पीतोऽश्वत्थसमिच्च सिन्धुजनितश्चापोऽथ मीनाधिपः ।

सूर्येन्दु क्षितिजप्रियो बुधसितौ शत्रू समाश्चापरे

सप्त द्वे नव पञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥५॥  

शुक्रो भार्गवगोत्रज सितनिभः पूर्वामुखः पूर्वादिक

पाञ्चालस्थ वृषस्तुलाधिप महाराष्ट्राधिपौदुम्बरः।

इन्द्राग्नीणघवा बुधश्च रविजो मित्रोऽर्कचन्द्रावरी

षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मङ्गलम् ॥६॥  

मन्दः कृष्णनिभ सपश्चिममुखः सौराष्ट्रपः काश्यपः

स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रे कुजेन्दू द्विषौ ।

स्थानं पश्चिमदिक्प्रजापतियमौ देवौ धनुष्यासनौ

षट्त्रिस्थशुभकृच्छनीरविसुतः कुर्यात्सदा मङ्गलम् ॥७॥

राहु सिंहलदेशपो निर्ऋतिः कृष्णांग शूर्पासनो

यः पैठीनसगोत्रसम्भव समिद्दूर्वामुखो दक्षिणः ।

यस्सर्पः पशुदैवतो निर्ऋतिप्रत्याधि देवस्सदा

षट्त्रिस्थशुभकृच्छनीरविसुतः कुर्यात्सदा मङ्गलम् ॥८॥

केतु जैमिनिगोत्रजः कुशसमिद्वायव्यकोणे स्थित:

चित्राङ्कध्वजालाञ्छनो हि भगवान्यो दक्षिणाशामुख: ।  

ब्रह्मा चैव तु चित्रगुप्तपतिमान्प्रीत्याधि देवस्सदा

षट्त्रिस्थशुभकृच्छनीरविसुतः कुर्यात्सदा मङ्गलम् ॥९॥

इति: नवग्रह मंगल स्तोत्रम् ॥

Post a Comment

0 Comments