बगलामुखी शतनाम स्तोत्र

बगलामुखी शतनाम स्तोत्र

समस्त शत्रुओं के नाश तथा सर्वरक्षा के लिए पापनाशक बगलामुखी शतनाम स्तोत्र का नित्य पाठ करें । 

बगलामुखीशतनामस्तोत्र

श्रीबगलाष्टोत्तरशतनामस्तोत्रम्

नारद उवाच ।

भगवन्देवदेवेश सृष्टिस्थितिलयात्मक ।

शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ १॥

नारद बोले : हे देवदेवेश भगवन्‌! सृष्टि, स्थिति और प्रलय के कारणस्वरूप आप मुझे अष्टोत्तर शतनाम बगलामुखी स्तोत्र का उपदेश करें।

श्रीभगवानुवाच ।

श्रृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।

पीताम्बर्यां महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ २॥

यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात् ।

रिपुणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥ ३॥

श्रीभगवान्‌ बोले : हे वत्स, सुनो, मैं तुम्हे पीताम्बरा महादेवी का पापनाशक अष्टोत्तर शतनाम स्तोत्र बतलाता हूं, जिसके पढ़ने से गूंगा तत्काल ही वक्ता हो जाता है तथा शत्रुओं का स्तम्भन हो जाता है। यह मैं सत्य कहता हूं, सत्य कहता हूं।

बगलामुखीशतनामस्तोत्र

ॐ अस्य श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीपीताम्बरा देवता, श्रीपीताम्बराप्रीतये पाठे विनियोगः ।

ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।

बहुला वेदमाता च महाविष्णुप्रसूरपि ॥ ४॥

महामत्स्या महाकूर्म्मा महावाराहरूपिणी ।

नारसिंहप्रिया रम्या वामना बटुरूपिणी ॥ ५॥

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।

कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी ॥ ६॥

बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी ।

कल्किरूपा कलिहरा कलिदुर्गति नाशिनी ॥ ७॥

कोटिसूर्य्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।

केवला कठिना काली कला कैवल्यदायिनी ॥ ८॥

केशवी केशवाराध्या किशोरी केशवस्तुता ।

रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ ९॥

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।

नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥ १०॥

नागिनी नागजननी नागराजप्रवन्दिता ।

नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ ११॥

नगाधिराजतनया नगराजप्रपूजिता ।

नवीना नीरदा पीता श्यामा सौन्दर्य्यकारिणी ॥ १२॥

रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।

सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ १३॥

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।

भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ १४॥

रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।

यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ १५॥

लङ्कापतिध्वंसकरी लङ्केशी रिपुवन्दिता ।

लङ्कानाथकुलहरा महारावणहारिणी ॥ १६॥

देवदानवसिद्धौघपूजिता परमेश्वरी ।

पराणुरूपा परमा परतन्त्रविनाशिनी ॥ १७॥

वरदा वरदाराध्या वरदानपरायणा ।

वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ १८॥

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।

बलदा पीतवसना पीतभूषणभूषिता ॥ १९॥

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।

बगलामुखी अष्टोत्तरशतनामस्तोत्रम् फलश्रुति

इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ २०॥

यः पठेत्पाठयेद्वापि श्रृणुयाद्वा समाहितः ।

तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ २१॥

प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् ।

द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः ॥ २२॥

हे विप्र, यह मैंने अष्टोत्तरशतनाम स्तोत्र का उपदेश तुम्हें किया । जो एकाग्रचित्त होकर इसे पढ़ता, पढ़ाता या सुनता है तत्काल उसका शत्रु विनष्ट हो जाता है, इसमें कोई संशय नहीं है । जो मनुष्य प्रातःकाल संयत होकर पीताम्बरा बगलामुखी का ध्यान करके भक्तिपूर्वक इस स्तोत्र का पाठ करता है, उसकी बुद्धि शीघ्र ही व्यवस्थित हो जाती है और उसके शत्रु विनाश को प्राप्त हो जाते हैं।

॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Post a Comment

0 Comments