श्रीहनुमत्स्तोत्रम्

श्रीहनुमत्स्तोत्रम्

श्री राम प्रभु के सबसे बड़े सेवक हनुमान जी आज भी किसी स्थान पर जीवित अवस्था में विराजमान हैं। हनुमान जी की पूजा से जीवन में बड़े से बड़े दु:खों से निजात पाया जा सकता है और रोग दु:ख आदि से छूटकारा पा लेता है. इतना ही नहीं कार्यसिद्धि के लिए भी हनुमान जी का पाठ किया जाता है. बड़े से बड़े कार्य को सिद्ध करने के लिए श्रीहनुमत्स्तोत्रम् उपयोगी है।

श्रीहनुमत्स्तोत्रम्

श्रीहनुमत्स्तोत्रम्

॥ श्रीहनुमत्स्तोत्रम् व्यासतीर्थविरचितम् ॥                                                                                                 

नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।

पीनवृत्तमहाबाहुं सर्वशत्रुनिबर्हणम् ॥ १॥

नानारत्नसमायुक्तकुण्डलादिविभूषितम् ।

सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥ २॥

वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।

तुङ्गाम्भोधितरङ्गस्य वातेन परिशोभिते ॥ ३॥

नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः ।

धूपदीपादिनैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ ४॥

भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।

व्यासतीर्थयतीन्द्रेण पूजितं प्रणिधानतः ॥ ५॥

त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ।

वांछितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥ ६॥

पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ ७॥

सर्वथा मास्तु सन्देहो हरिः साक्षी जगत्पतिः ।

यः करोत्यत्र सन्देहं स याति निरयं ध्रुवम् ॥ ८॥

इति श्रीव्यासतीर्थविरचितम् हनुमत्स्तोत्रं सम्पूर्णम् ।

श्रीहनुमत्स्तोत्रम्

॥ श्रीहनूमत्स्तोत्रम् १ ॥   

अक्षादिराक्षसहरं दशकण्ठदर्प –

निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम् ।

सीताऽविषह्यघनदुःखनिवारकं तं

वायोः सुतं गिलितभानुमहं नमामि ॥ १॥

मां पश्य पश्य दयया निजदृष्टिपातैः

मां रक्ष रक्ष परितो रिपुदुःखपुञ्जात् ।

वश्यं कुरु त्रिजगतां वसुधाधिपानां

मे देहि देहि महतीं वसुधां श्रियं च ॥ २॥  

आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तु ते ।

बन्धनं छेदयाभुक्तं कपिवर्य नमोऽस्तु ते ॥ ३॥

देहि मे सम्पदो नित्यं त्रिलोचन नमोऽस्तु ते ।

दुष्टरोगान् हन हन रामदूत नमोऽस्तु ते ॥ ४॥

उच्चाटय रिपून् सर्वान् मोहनं कुरु भूभुजाम् ।

विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक सर्वदा ॥ ५॥

सञ्जीवपर्वतोद्धार मम दुःखं निवारय ।

घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक ॥ ६॥

एवं स्तुत्वा हनुमन्तं नरः श्रद्धासमन्वितः ।

पुत्रपौत्रादिसहितः सर्वान् कामानवाप्नुयात् ॥ ७॥

मर्कटेश महोत्साह सर्वशोकविनाशक ।

शत्रून् संहर मां रक्ष श्रियं दत्वा च मां भर ॥ ८॥

॥ श्रीहनूमत्स्तोत्रम् २ ॥

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।

अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥

वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।

दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥ 

विभीषणउवाच

सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।

तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥

आधिव्याधिमहामारिग्रहपीडापहारिणे ।

प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥

संसारसागरावर्तगतनिश्रान्तचेतसाम् ।

शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥

सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः ।

सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ६॥

य इदं हनुमत्स्तोत्रं पठेन्नित्यं नरोत्तमः ।

सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ७॥

मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् ।

लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ८॥

परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् ।

परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ९॥

॥ श्रीहनूमत्स्तोत्रम् ३ ॥

श्रृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वसुखावहम् ।

सर्वकामप्रदं नॄणां हनुमत्स्तोत्रमुत्तमम् ॥ १॥

तप्तहाटकसङ्काशं नानापुष्पविराजितम् ।

उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २॥

मौञ्जीकौपीनकं हेममययज्ञोपवीतिनम् ।

पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥ ३॥

मूर्तित्रयात्मकं वीरं महाशौर्यं महाहनुम् ।

हनूमन्तं वायुसूनुं नमामि ब्रह्मचारिणम् ॥ ४॥

त्रिवर्णाक्षरमन्त्रस्थं जपाकुसुमसन्निभम् ।

नानाभूषणसंयुक्तमाञ्जनेयं नमाम्यहम् ॥ ५॥

पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् ।

पूजितं सर्वदेवैस्तु राक्षसारिं नमाम्यहम् ॥ ६॥

अचलद्युतिसङ्काशं सर्वालङ्कारभूषितम् ।

षडक्षरयुतं देवं नमामि ब्रह्मचारिणम् ॥ ७॥

सप्तवर्णमयं देवं हरीशं तं सुरार्चितम् ।

सुन्दरास्याब्जसंयुक्तं त्रिनेत्रं तं नमाम्यहम् ॥ ८॥

अष्टादशाधिपं देवं हेमवर्णं महातनुम् ।

नमामि जगतां वन्द्यं लङ्काप्रासाददाहनम् ॥ ९॥

अतसीपुष्पसङ्काशं दशवर्णात्मकं विभुम् ।

जटाधरं चतुर्बाहुं नमामि कपिनायकम् ॥ १०॥

द्वादशाक्षरमन्त्रस्य नायकं कुन्तधारिणम् ।

हेमवर्णलसत्कायं भजे सुग्रीवमन्त्रिणम् ॥ ११॥

मालामन्त्रात्मकं देवं त्रिवर्णं च चतुर्भुजम् ।

पाशाङ्कुशधरं देवं कपिवर्यं नमाम्यहम् ॥ १२॥

त्रयोदशाक्षरहितं सीतादुःखनिवारणम् ।

सुरासुरगणैः सर्वैः संस्तुतं प्रणमाम्यहम् ॥ १३॥

हाहाकारमुखान्तनित्यदहनज्वालासमूहोज्ज्वलं

विद्वन्मण्डलजातरोषपरुषं श्रीरामदासं विभुम् ।

सञ्चूर्णीकृतधूम्रलोचनमहाह्यक्षादिरक्षोबलं

तं वन्दे रविधारणं सुरवरैर्वन्द्यं समीरात्मजम् ॥ १४॥

रघुपतिपदभक्तं किङ्किणीकोत्तमाङ्गं

मुकुलितकरपद्मं मोदयानं तरङ्गे ।                

पुलकितविपुलाङ्गं पुण्यलीलानुषङ्गं

वनचरकुलनाथं वायुपुत्रं नतोऽस्मि ॥ १५॥

श्रीहनुमत्स्तोत्रम् समाप्त ॥

Post a Comment

0 Comments