श्रीकृष्णद्वादशनामस्तोत्रम्

श्रीकृष्णद्वादशनामस्तोत्रम्

इस श्रीकृष्ण द्वादशनाम स्तोत्र का सायं-प्रातः (तीनों संध्या में)  नित्य पाठ करने से मनोवांक्षीत पुण्यफल की प्राप्ति होती है। सहस्र चान्द्रायण करने,सौ(१००) कन्यादान करने और सहस्र अश्वमेध करने से जिस फल की प्राप्ति होता है वही फल श्रीकृष्णद्वादशनामस्तोत्रम् के पाठ से मिलता है तथा पाठक के सभी पाप नष्ट हो जाता है। यहाँ  श्रीमहाभारतपुराण के अरण्यपर्व से कृष्णद्वादशनामस्तोत्र तथा भट्टाचार्यविरचित कृष्णचैतन्यद्वादशनामस्तोत्रम् दिया जा रहा है ।

श्रीकृष्णद्वादशनामस्तोत्रम्

श्रीकृष्णद्वादशनामस्तोत्रम्

श्रीकृष्ण उवाच ।

किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।

तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥

प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।

तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥ २॥

पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।

सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ३॥

नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।

कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥ ४॥

एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।

सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं श्रृणु ॥ ५॥

चान्द्रायण-सहस्राणि कन्यादानशतानि च ।

अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥ ६॥

अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।

प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥

॥ इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥

कृष्णचैतन्यद्वादशनामस्तोत्रम्

चैतन्यः कृष्णचैतन्यो गौराङ्गो द्विजनायकः ।

यतीनां दण्डिनां चैव न्यासिनां च शिरोमणिः ॥ १॥

रक्ताम्बरधरः श्रीमान् नवद्वीपसुधाकरः ।

प्रेमभक्तिप्रदश्चैव श्रीशचीनन्दनस्तथा ॥ २॥

द्वादशैतानि नामानि त्रीसन्ध्यं यः पठेन्नरः ।

तस्य वाञ्छासुसिद्धिः स्याद्भक्तिः श्रीलपदाम्बुजे ॥ ३॥

इति सार्वभौम भट्टाचार्यविरचितं  कृष्णचैतन्यद्वादशनामस्तोत्रं सम्पूर्णम् ।

Post a Comment

0 Comments