recent

Slide show

[people][slideshow]

Ad Code

Responsive Advertisement

JSON Variables

Total Pageviews

Blog Archive

Search This Blog

Fashion

3/Fashion/grid-small

Text Widget

Bonjour & Welcome

Tags

Contact Form






Contact Form

Name

Email *

Message *

Followers

Ticker

6/recent/ticker-posts

Slider

5/random/slider

Labels Cloud

Translate

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry's.

Pages

कर्मकाण्ड

Popular Posts

आदित्यस्तोत्रम्

आदित्यस्तोत्रम्

भगवानआदित्य(सूर्य) को समर्पित सूर्य कि पीड़ा शांति व सूर्य को अनुकूल बनाने के लिए यहाँ दो आदित्यस्तोत्रम्  जो कि श्रीभविष्यपुराणे आदित्यस्तोत्रम् व आदित्यद्वादशनामस्तोत्रम् दिया जा रहा है ।

आदित्यस्तोत्रम्

श्रीभविष्यपुराणे आदित्यस्तोत्रम्

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् ।

पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १॥

पीडानाशाय राजेन्द्र नामानि श्रृणु भास्वतः ।

सूर्यादीनां च सर्वेषां पीडा नश्यति श्रृण्वतः ॥ २॥

आदित्य सविता सूर्यः पूषार्कः शीघ्रगो रविः ।

भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजो निधिर्हरिः ॥ ३॥

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।

विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥

हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः ।

पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५॥

द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।

जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६॥

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः ।

सङ्काशो भास्वानदितिनन्दनः ॥ ७॥ ??

ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।

मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८॥

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः ।

सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९॥

विवस्वानादिदेवश्च देवदेवो दिवाकरः ।

धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥ १०॥

चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।

कोकशोकापहर्ता च कमलाकर आत्मभूः ॥ ११॥

नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।

जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२॥

इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः ।

श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३॥

शौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः ।

सर्वदेवमयो देवः कृष्णः कायप्रदायकः ॥ १४॥

य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् ।

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५॥

पुत्रवान् धनवान् श्रीमाञ्जायते स न संशयः ।

रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६॥

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः ।

सद्यः सुखमवाप्नोति चायुर्दीर्घं च नीरुजम् ॥ १७॥

इति श्रीभविष्यपुराणे आदित्यस्तोत्रं सम्पूर्णम् ।


आदित्यद्वादशनामस्तोत्रम्

एकचक्रो रथो यस्य दिव्यः कनकभूषणः ।

स मे भवतु सुप्रीतः पञ्चहस्तो दिवाकरः ॥ १॥

आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ २॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।

सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ ३॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकः ।

एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ४॥

द्वादशादित्यनामानि प्रातःकाले पठेन्नरः ।

दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति ॥ ५॥

इति आदित्यद्वादशनामस्तोत्रं समाप्तम् ॥

आदित्यस्तोत्रम् समाप्त ॥

No comments:

vehicles

[cars][stack]

business

[business][grids]

health

[health][btop]