सुन्दरकाण्डरामायणनिर्णयः

सुन्दरकाण्डरामायणनिर्णयः

श्री रामजी या हनुमान जी के पूजन समय हनुमान जी की प्रीति के लिए सुन्दर कांड का पाठ करें-

सुन्दरकाण्डरामायणनिर्णयः


 सुन्दरकाण्डरामायणनिर्णयः


रामाय शाश्वतसुविस्तृतषड्गुणाय

     सर्वेश्वराय बलवीर्यमहार्णवाय ।

नत्वा लिलङ्घयिषुरर्णवमुत्पपात

     निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥

 

चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं

     यादोगणैः सह तदीयबलाभिकृष्टः ।

वृक्षाश्च पर्वतगताः पवनेन पूर्वं

     क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥

 

शैलो हरस्य गिरिपक्षविनाशकाले

     क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः ।

हैमो गिरिः पवनजस्य तु विक्रमार्थ-

     मुद्भिद्य वारिधिमवर्धदनेकसानुः ॥ ३॥

 

नैवात्र विक्रमणमैच्छदविश्रमोऽसौ

     निःसीमपौरुषबलस्य कुतः श्रमोऽस्य ।

आश्लिष्य पर्वतवरं स ददर्श गच्छन्

     देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥

 

जिज्ञासुभिर्निजबलं तव भक्षमेतु

     यद्यत्त्वमिच्छसि तदित्यमरोदितायाः ।

आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्मात्

     देवाननन्दयदुत स्वकमेषु रक्षन् ॥ ५॥

 

दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं

     देवाः प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या ।

तैरादृतः पुनरसौ वियतैव गच्छन्

     छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥

 

लङ्कावनाय सकलस्य च निग्रहेऽस्याः

     सामर्थ्यमप्रतिहतं प्रददौ विधाता ।

छायामवाक्षिपदसौ पवनात्मजस्य

     सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥ ७॥

 

निःसीममात्मबलमित्यसुदर्शयानो

     हत्वैव तामपि विधातृवराभिगुप्ताम् ।

लम्बे स लम्बशिखरे निपपात लङ्का-

     प्राकाररूपकगिराथ च सञ्चुकोचे ॥ ८॥

 

भूत्वा बिडालसमितो निशि तां पुरीं च

     प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम् ।

रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टि-

     पिष्टां तयानुमत एव विवेश लङ्काम् ॥ ९॥

 

मार्गमाणो बहिश्चान्तः सोऽशोकवनिकातले ।

ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥

 

नरलोकविडम्बस्य जानन् रामस्य हृद्गतम् ।

तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥ ११॥

 

तादृक्चेष्टासमेताया अङ्गुलीयमदात्ततः ।

सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः ॥ १२॥

 

भूषणानि द्विधा भूत्वा तान्येवासन् तथैव च ।

अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ १३॥

 

यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते ।

द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च ॥ १४॥

 

तेषां विडम्बनायैव दैत्यानां वञ्चनाय च ।

पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १५॥

 

कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः ।

आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १६॥

 

अथ वनमखिलं तद्रावणस्यावलम्ब्य

क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः ।

रजनिचरविनाशं कांक्षमाणोऽतिवेलं

मुहुरतिरवनादी तोरणं चारुरोह ॥ १७॥

 

अथाश्रृणोद्दशाननः कपीन्द्रचेष्टितं परम् ।

दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १८॥

 

समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः ।

समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् ॥ १९॥

 

अशीतिकोटियूथपं पुरःसराष्टकायुतम् ।

अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् ॥ २०॥

 

समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम् ।

चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ २१॥

 

पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान् ।

ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ २२॥

 

बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।

निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २३॥

 

अनौपमं हरेर्बलं निशम्य राक्षसाधिपः ।

कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २४॥

 

स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह ।

शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २५॥

 

स मण्डमध्यगासुतं समीक्ष्य रावणोपमम् ।

तृतीय एष भांशको बलस्य हीत्यचिन्तयत् ॥ २६॥

 

निधार्य एव रावणो राघवस्य नान्यथा ।

युधीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २७॥

 

अतस्तयोः समो मया तृतीय एष हन्यते ।

विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २८॥

 

स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् ।

अपोथयद्धरातले क्षणेन मारुतीतनुः ॥ २९॥

 

विचूर्णिते धरातले निजे सुते स रावणः ।

निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ ३०॥

 

अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः ।

ततश्च वानरोत्तमं न चाशकद्विचालने ॥ ३१॥

 

अथास्त्रमुत्तमं विधेर्मुमोच सर्वदुःसहम् ।

स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३२॥

 

मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः ।

स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३३॥

 

इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः ।

इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३४॥

 

इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते ।

बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३५॥

 

अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।

निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३६॥

 

कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।

इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३७॥

 

अवेहि दूतमागतं दुरन्तविक्रमस्य माम् ।

रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३८॥

 

न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।

सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३९॥

 

न रामबाणधारणे क्षमाः सुरेश्वरा अपि ।

विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ४०॥

 

प्रकोपितस्य तस्य कः पुरः स्थितौ क्षमो भवेत् ।

सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४१॥

 

इतीरिते वधोद्यतं न्यवारयद्विभीषणः ।

स पुच्छदाहकर्मणे न्ययोजयन्निशाचरान् ॥ ४२॥

 

अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये ।

ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४३॥

 

ममर्ष सर्वचेष्टितं स रक्षसां निरामयः ।

बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४४॥

 

ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना ।

कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४५॥

 

सुवर्णरत्नकारितां स राक्षसोत्तमैः सह ।

प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज वै ॥ ४६॥

 

स रावणं सपुत्रकं तृणोपमं विधाय वै ।

तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद्ययौ ॥ ४७॥

 

विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः ।

प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४८॥

 

रामं सुरेश्वरमगण्यगुणाभिरामं

         सम्प्राप्य सर्वकपिवीरवरैः समेतः ।

चूडामणिं पवनजः पदयोर्निधाय

         सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४९॥

 

रामोऽपि नान्यदनुदातुममुष्य योग्यम्-

         अत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित् ।

स्वात्मप्रदानमधिकं पवनात्मजस्य

         कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ५०॥

 

इति श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णये रामचरिते हनुमत्प्रतियानं सुन्दरकाण्डकथानिर्णयः ॥

Post a Comment

0 Comments