श्रीरामनामस्तुतिः

श्रीरामनामस्तुतिः

राम नाम में कहा जाता है करोड़ों पाप को नाश करने की शक्ति है अतः श्रीरामनामस्तुतिः का पाठ करें-

श्रीरामनामस्तुतिः


श्रीरामनामस्तुतिः


राशब्दोच्चारणादेव मुखान्निर्यान्ति पातकाः ।

पुनः प्रवेशनभियामशब्दस्तु कवाटवत् ॥ १॥


रामेति वर्णद्वयमादरेण सदा 

स्मरन् मुक्तिमुपैति जन्तुः ।

कलौ युगे कल्मषमानसाना-

मन्यत्र धर्मे खलु नाधिकारः ॥ २॥


जानाति राम तव नामरुचिं महेशो 

जानाति गौतमसती चरणप्रभावम् ।

जानाति दोर्बलपराक्रममीशचापो 

जानात्यमोघपटुबाणगतिं पयोधिः ॥ ३॥


जानाति राम तव चित्तगतिं हनूमान् 

जानाति राम तव सख्यगतिं कपीशः ।

जानाति राम तव युद्धगतिं दशास्यो 

जानाति राम तव मोक्षगतिं गजेन्द्रः (खगेन्द्रः) ॥ ४॥


पटुतरजलधीरध्वानमादाय चापं 

पवनजवनमेकं बाणमाकृष्य तूणात् ।

अभयवचनदायी सानुजः सर्वतो मे 

रणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ ५॥

(खगेन्द्रः जटायुरित्यर्थः)

 इति श्रीरामनामस्तुतिः सम्पूर्णा ।

Post a Comment

0 Comments