चतुर्लिंगतोभद्र मंडल

चतुर्लिंगतोभद्र मंडल

इससे पूर्व आपने वेदी पूजन श्रृंखला के डी॰पी॰कर्मकाण्ड भाग २१ में द्वादशलिंगतोभद्र मण्डल वेदी पूजन विधि पढ़ा। अब इस डी॰पी॰कर्मकाण्ड भाग २२ में आप चतुर्लिंगतोभद्र मंडल के विषय में पढ़ेंगे।

डी॰पी॰कर्मकाण्ड भाग २२- चतुर्लिंगतोभद्र मण्डल

डी॰पी॰कर्मकाण्ड भाग २२- चतुर्लिंगतोभद्र मण्डल

Chaturlingato bhadra mandal

चतुर्लिंगतोभद्र चक्र में भगवान शिव के परिकरों, परिच्छदों , आयुधों (शस्त्र), आभूषणों का ही पूजन किया जाता है। इससे भगवान शिव प्रसन्न होते हैं और साधक के मनोकामना की सिद्धि होती है।

अथ अष्टादशरेखात्मक चतुर्लिंगतोभद्र मण्डल

(व्रतोद्यापान चन्द्रिकानुसारेण )

चतुर्लिंगतोभद्रमंडल

पूर्वलिंगेषु (अध:, मध्य, अग्रभागे)

१. ॐ भूर्भुवः स्वः वीरभद्राय नमः, वीरभद्रमावाहयामि स्थापयामि ।

२. ॐ भूर्भुवः स्वः शंभवे नमः, शंभुमावाहयामि स्थापयामि ।

३. ॐ भूर्भुवः स्वः अजैकपदे नमः, अजैकपादमावाहयामि स्थापयामि ।

दक्षिणलिंगेषु –

४. ॐ भूर्भुवः स्वः अहिर्बुध्न्याय नमः, अहिर्बुध्न्यमावाहयामि स्थापयामि ।

५. ॐ भूर्भुवः स्वः पिनाकनये नमः, पिनाकिनमावाहयामि स्थापयामि ।

६. ॐ भूर्भुवः स्वः शूलपाणये नमः, शूलपाणिमावाहयामि स्थापयामि ।

पश्चिमलिंगेषु

७. ॐ भूर्भुवः स्वः भुवनाधीश्वराय नमः, भुवनाधीश्वरमावाहयामि स्थापयामि ।

८. ॐ भूर्भुवः स्वः कपालिने नमः, कपालिनमावाहयामि स्थापयामि ।

९. ॐ भूर्भुवः स्वः दिकपतये नमः, दिकपतिमावाहयामि स्थापयामि ।

उत्तरलिंगेषु –

१०. ॐ भूर्भुवः स्वः रुद्राय नमः, रुद्रमावाहयामि स्थापयामि ।

११. ॐ भूर्भुवः स्वः शिवाय नमः, शिवमावाहयामि स्थापयामि ।

१२. ॐ भूर्भुवः स्वः महेश्वराय नमः, महेश्वरमावाहयामि स्थापयामि ।

चतुष्पद वल्यकाम् हरितखंडे ईशानाद्याष्ट दिक्षु –

१३. ॐ भूर्भुवः स्वः असितांग भैरवाय नमः, असितांगभैरवमावाहयामि स्थापयामि ।

१४. ॐ भूर्भुवः स्वः रुरुभैरवाय नमः, रुरुभैरवमावाहयामि स्थापयामि ।

१५. ॐ भूर्भुवः स्वः चण्ड भैरवाय नमः, चण्डभैरवमावाहयामि स्थापयामि ।

१६. ॐ भूर्भुवः स्वः क्रोध भैरवाय नमः, क्रोधभैरवमावाहयामि स्थापयामि ।

१७. ॐ भूर्भुवः स्वः उन्मत्त भैरवाय नमः, उन्मत्तभैरवमावाहयामि स्थापयामि ।

१८. ॐ भूर्भुवः स्वः काल भैरवाय नमः, कालभैरवमावाहयामि स्थापयामि ।

१९. ॐ भूर्भुवः स्वः भीषण भैरवाय नमः, भीषणभैरवमावाहयामि स्थापयामि ।

२०. ॐ भूर्भुवः स्वः संहार भैरवाय नमः, संहारभैरवमावाहयामि स्थापयामि ।

श्रृंखला समीपे त्रिपद पीतवल्ल्याम् ईशानाद्यष्ट दिक्षु चतुर्विंशति देवता –

२१. ॐ भूर्भुवः स्वः भवाय नमः, भवायमावाहयामि स्थापयामि ।

२२. ॐ भूर्भुवः स्वः शर्वाय नमः, शर्वमावाहयामि स्थापयामि ।

२३. ॐ भूर्भुवः स्वः रुद्राय नमः, रुद्रमावाहयामि स्थापयामि ।

२४. ॐ भूर्भुवः स्वः पशुपतये नमः, पशुपतिमावाहयामि स्थापयामि ।

२५. ॐ भूर्भुवः स्वः महते नमः, महन्तमावाहयामि स्थापयामि ।

२६. ॐ भूर्भुवः स्वः भीमाय नमः, भीममावाहयामि स्थापयामि ।

२७. ॐ भूर्भुवः स्वः ईशानाय नमः, ईशानमावाहयामि स्थापयामि ।

२८. ॐ भूर्भुवः स्वः अनंताय नमः, अनंतमावाहयामि स्थापयामि ।

२९. ॐ भूर्भुवः स्वः तक्षकाय नमः, तक्षकमावाहयामि स्थापयामि ।

३०. ॐ भूर्भुवः स्वः वासुकये नमः, वासुकिमावाहयामि स्थापयामि ।

३१. ॐ भूर्भुवः स्वः कुलीशकाय नमः, कुलीशमावाहयामि स्थापयामि ।

३२. ॐ भूर्भुवः स्वः कर्कोटकाय नमः, कर्कोटकमावाहयामि स्थापयामि ।

३३. ॐ भूर्भुवः स्वः शंखपालाय नमः, शंखपालमावाहयामि स्थापयामि ।

३४. ॐ भूर्भुवः स्वः कंबलाय नमः, कंबलमावाहयामि स्थापयामि ।

३५. ॐ भूर्भुवः स्वः अश्वतराय नमः, अश्वतरमावाहयामि स्थापयामि ।

३६. ॐ भूर्भुवः स्वः शूलिने नमः, शूलिनमावाहयामि स्थापयामि ।

३७. ॐ भूर्भुवः स्वः चन्द्रमौलये नमः, चन्द्रमौलिमावाहयामि स्थापयामि ।

३८. ॐ भूर्भुवः स्वः चन्द्रमसे नमः, चन्द्रमसमावाहयामि स्थापयामि ।

३९. ॐ भूर्भुवः स्वः वृषभध्वजाय नमः, वृषभध्वजमावाहयामि स्थापयामि ।

४०. ॐ भूर्भुवः स्वः त्रिलोचनाय नमः, त्रिलोचनमावाहयामि स्थापयामि ।

४१. ॐ भूर्भुवः स्वः शक्तिधराय नमः, शक्तिधरमावाहयामि स्थापयामि ।

४२. ॐ भूर्भुवः स्वः महेश्वराय नमः, महेश्वरमावाहयामि स्थापयामि ।

४३. ॐ भूर्भुवः स्वः शूलधारिणे नमः, शूलधारिणमावाहयामि स्थापयामि ।

४४. ॐ भूर्भुवः स्वः स्थाणवे नमः, स्थाणुमावाहयामि स्थापयामि ।

मध्येकार्णिकायाम् –

४५. ॐ भूर्भुवः स्वः ब्रह्मणे नमः, ब्राह्मणमावाहयामि स्थापयामि ।

(उत्तर शिवलिंगस्याधः)

४६. ॐ भूर्भुवः स्वः सोमाय नमः, सोममावाहयामि स्थापयामि ।

(ईशान्यां खण्डेदो)

४७. ॐ भूर्भुवः स्वः ईशानाय नमः, ईशान मावाहयामि स्थापयामि ।

(पूर्वालिंगस्याधः)

४८. ॐ भूर्भुवः स्वः इंद्राय नमः, इंद्रमावाहयामि स्थापयामि ।

आग्नये खंडेदौ

४९. ॐ भूर्भुवः स्वः अग्नेये नमः, अग्निमावाहयामि स्थापयामि ।

दक्षिण लिंगास्याध

५०. ॐ भूर्भुवः स्वः यमाय नमः, यममावाहयामि स्थापयामि ।

निर्ऋत्यां खंडेदौ –

५१. ॐ भूर्भुवः स्वः निर्ऋत्यये नमः, निर्ऋत्यमावाहयामि स्थापयामि ।

पश्चिम लिंगास्याध

५२. ॐ भूर्भुवः स्वः वरुणाय नमः, वरुणमावाहयामि स्थापयामि ।

वायव्यां खण्डेदौ

५३. ॐ भूर्भुवः स्वः वायवे नमः, वायुमावाहयामि स्थापयामि ।

अष्ट रक्तभद्रे –

वायुसोमयोर्मध्ये

५४. ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः, अष्टवसुमावाहयामि स्थापयामि ।

सोमेशानयोर्मध्ये

५५. ॐ भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः, एकादशरुद्रामावाहयामि स्थापयामि ।

ईशानेन्द्रयोर्मध्ये

५६. ॐ भूर्भुवः स्वः द्वादशादित्येभ्यो नमः, द्वाशादित्यामावाहयामि स्थापयामि ।

इन्द्राग्नेयोर्मध्ये

५७. ॐ भूर्भुवः स्वः अश्विभ्यां नमः, अश्विनौमावाहयामि स्थापयामि ।

अग्नियमयोर्मध्ये

५८. ॐ भूर्भुवः स्वः विश्वेभ्यो देवेभ्यो नमः, विश्वदेवामावाहयामि स्थापयामि ।

यमनिर्ऋत्योर्मध्ये-

५९. ॐ भूर्भुवः स्वः सप्तय क्षेभ्यो नमः, सप्तयक्षामावाहयामि स्थापयामि ।

निर्ऋत्यवरुणयोर्मध्ये

६०. ॐ भूर्भुवः स्वः भूतनागेभ्यो नमः, भूतनागामावाहयामि स्थापयामि ।

वरुणवायव्योर्मध्ये

६१. ॐ भूर्भुवः स्वः गंधर्वाप्सरोभ्यो नमः, गंधर्वाप्सरामावाहयामि स्थापयामि ।

उत्तरलिंगस्याधः –

६२. ॐ भूर्भुवः स्वः स्कंदाय नमः, स्कंदमावाहयामि स्थापयामि ।

तत्रैव-

६३. ॐ भूर्भुवः स्वः नन्दीश्वराय नमः, नन्दीश्वरमावाहयामि स्थापयामि ।

तत्रैव-

६४. ॐ भूर्भुवः स्वः शूलमहाकालाभ्यां नमः, शूलमहाकालमावाहयामि स्थापयामि ।

ब्रह्मेशानयोर्मध्ये श्रृंखलायाम्-

६५. ॐ भूर्भुवः स्वः दक्षादि सप्तकाय नमः, दक्षादिसप्तकामावाहयामि स्थापयामि ।

पूर्वलिंगस्याधः

६६. ॐ भूर्भुवः स्वः दुर्गायै नमः, दुर्गामावाहयामि स्थापयामि ।

तत्रैव

६७. ॐ भूर्भुवः स्वः विष्णवे नमः, विष्णुमावाहयामि स्थापयामि ।

ब्रह्माग्रयोर्मध्यो श्रृंखलायाम्-

६८. ॐ भूर्भुवः स्वः स्वधायै नमः, स्वधामावाहयामि स्थापयामि ।

दक्षिणलिंगस्यधः

६९. ॐ भूर्भुवः स्वः मृत्युरोगाभ्यां नमः, मृत्युरोगीमावाहयामि स्थापयामि ।

ब्रह्म निर्ऋत्योर्मध्ये शृखलायाम्

७०. ॐ भूर्भुवः स्वः गणपतये नमः, गणपतिमावाहयामि स्थापयामि ।

पश्चिमलिंगास्याधः

७१. ॐ भूर्भुवः स्वः अद्भ्यो नमः, अद्भ्यमावाहयामि स्थापयामि ।

ब्रह्मवायोर्मध्ये शृखलायाम्

७२. ॐ भूर्भुवः स्वः मरुद्भ्यो नमः, मरुतमावाहयामि स्थापयामि ।

ब्रह्मणः पादमूले कर्णिकायाम्-

७३. ॐ भूर्भुवः स्वः पृथिव्यै नमः, पृथिवीमावाहयामि स्थापयामि ।

तत्रैव

७४. ॐ भूर्भुवः स्वः गंगादिनदीभ्यो नमः, गंगादिनदीमावाहयामि स्थापयामि ।

७५. ॐ भूर्भुवः स्वः सप्तसागरेभ्यो नम:, सप्तसागरामावाहयामि स्थापयामि ।

ब्रह्मणो मस्तके कर्णिकोपरि-

७६. ॐ भूर्भुवः स्वः मेरवे नमः, मेरुमावाहयामि स्थापयामि ।

उदकलिंगे –

७७. ॐ भूर्भुवः स्वः सद्योजाताय नमः, सद्योजातमावाहयामि स्थापयामि ।

प्राच्यालिंगे-

७८. ॐ भूर्भुवः स्वः वामदेवाय नमः, वामदेवमावाहयामि स्थापयामि ।

दक्षिणलिंगे

७९. ॐ भूर्भुवः स्वः अघोराय नमः, अघोरमावाहयामि स्थापयामि ।

प्रतीची लिंगे

८०. ॐ भूर्भुवः स्वः तत्पुरुषाय नमः, तत्पुरुषायमावाहयामि स्थापयामि ।

कर्णिकायां मेरुपरि-

८१. ॐ भूर्भुवः स्वः ईशानाय नमः, ईशानमावाहयामि स्थापयामि ।

मध्य परिधौ (पीतवर्णे पोड्या पदे) –

८२. ॐ भूर्भुवः स्वः परिधवे नमः, परिधिमावाहयामि स्थापयामि ।

मेरो: परिधि - समंतात् लिंगानां स्कन्धे विशांति रक्त कोष्ठेषु (पंचपदा प्रीतकोणेषु)

८३. ॐ भूर्भुवः स्वः चतुः पुरीभ्यो नमः, चतुश्पुरीमावाहयामि स्थापयामि ।

आग्नेयादिषु त्रिपद कोणेषु श्रृंखला शिरसि

८४. ॐ भूर्भुवः स्वः ऋग्वेदाय नमः, ऋग्वेदमावाहयामि स्थापयामि ।

८५. ॐ भूर्भुवः स्वः यजुर्वेदाय नमः, यजुर्वेदमावाहयामि स्थापयामि ।

८६. ॐ भूर्भुवः स्वः सामवेदाय नमः, सामवेदमावाहयामि स्थापयामि ।

८७. ॐ भूर्भुवः स्वः अथर्वेदाय नमः, अथर्ववेदमावाहयामि स्थापयामि ।

उतरालिंगास्य दक्षिणवापीमारभ्य वामवापी पर्यन्तासु पंचदा वाप्यां-

८८. ॐ भूर्भुवः स्वः भवाय नमः, भवायमावाहयामि स्थापयामि ।

८९. ॐ भूर्भुवः स्वः शर्वाय नमः, शर्वमावाहयामि स्थापयामि ।

९०. ॐ भूर्भुवः स्वः पशुपतये नमः, पशुपतिमावाहयामि स्थापयामि ।

९१. ॐ भूर्भुवः स्वः ईशानाय नमः, ईशानमावाहयामि स्थापयामि ।

९२. ॐ भूर्भुवः स्वः उग्राय नमः, उग्रमावाहयामि स्थापयामि ।

९३. ॐ भूर्भुवः स्वः रुद्राय नमः, रुद्रमावाहयामि स्थापयामि ।

९४. ॐ भूर्भुवः स्वः भीमाय नमः, भीममावाहयामि स्थापयामि ।

९५. ॐ भूर्भुवः स्वः महते नमः, महान्तमावाहयामि स्थापयामि ।

वापीसमीपस्थैकैकपदेषु पीतवर्णेषु क्रमशः –

९६. ॐ भूर्भुवः स्वः भवान्यै नमः, भवानीमावाहयामि स्थापयामि ।

९७. ॐ भूर्भुवः स्वः शर्वाण्यै नमः, शर्वाणीमावाहयामि स्थापयामि ।

९८. ॐ भूर्भुवः स्वः पशुपत्यै नमः, पशुपतिमावाहयामि स्थापयामि ।

९९. ॐ भूर्भुवः स्वः ईशान्यै नमः, ईशानीमावाहयामि स्थापयामि ।

१००. ॐ भूर्भुवः स्वः उग्रायै नमः, उग्रामावाहयामि स्थापयामि ।

१०१. ॐ भूर्भुवः स्वः रुद्राण्यै नमः, रुद्राणीमावाहयामि स्थापयामि ।

१०२. ॐ भूर्भुवः स्वः भीमायै नमः, भीमामावाहयामि स्थापयामि ।

१०३. ॐ भूर्भुवः स्वः महत्यै नमः, महातीमावाहयामि स्थापयामि ।

पूर्वादिक्रमेण परिधि समीपे –

(पूर्वे)

१०४. ॐ भूर्भुवः स्वः ॐ पृथ्विी तत्वाय नमः, पृथ्विीमावाहयामि स्थापयामि ।

(दक्षिणे)

१०५. ॐ भूर्भुवः स्वः जलतत्वाय नम:, जलमावाहयामि स्थापयामि ।

(पश्चिमे)

१०६. ॐ भूर्भुवः स्वः तेजस्तत्वाय नम:, तेजमावाहयामि स्थापयामि ।

(उत्तरे)

१०७. ॐ भूर्भुवः स्वः वायुतत्वाय नमः, वायुमावाहयामि स्थापयामि ।

मध्ये-

१०८. ॐ भूर्भुवः स्वः आकाश तत्वाय नमः, आकाशमावाहयामि स्थापयामि ।

बाह्यश्वेत परिधौ उत्तरतः सोमारभ्य वायुपर्यन्तमायु धानि –

१०९. ॐ भूर्भुवः स्वः गदायै नमः, गदामावाहयामि स्थापयामि ।

११०. ॐ भूर्भुवः स्वः त्रिशूलाय नमः, त्रिशूलमावाहयामि स्थापयामि ।

१११. ॐ भूर्भुवः स्वः वज्राय नमः, वज्रमावाहयामि स्थापयामि ।

११२. ॐ भूर्भुवः स्वः शक्तये नमः, शक्तिमावाहयामि स्थापयामि ।

११३. ॐ भूर्भुवः स्वः दण्डाय नमः, दण्डमावाहयामि स्थापयामि ।

११४. ॐ भूर्भुवः स्वः खड्गाय नमः, खड्गमावाहयामि स्थापयामि ।

११५. ॐ भूर्भुवः स्वः पाशाय नमः, पाशमावाहयामि स्थापयामि ।

११६. ॐ भूर्भुवः स्वः अंकुशाय नम:, अंकुशमावाहयामि स्थापयामि ।

तद्बाह्ये रक्तपरिधौ उतरतः क्रमेण-

११७. ॐ भूर्भुवः स्वः गौतमाय नमः, गोतममावाहयामि स्थापयामि ।

११८. ॐ भूर्भुवः स्वः भारद्वाजाय नमः, भारद्वाजमावाहयामि स्थापयामि ।

११९. ॐ भूर्भुवः स्वः विश्वामित्राय नमः, विश्वमित्रमावाहयामि स्थापयामि ।

१२०. ॐ भूर्भुवः स्वः कश्यपाय नमः, कश्यपमावाहयामि स्थापयामि ।

१२१. ॐ भूर्भुवः स्वः जमदग्नये नमः, जमदग्निमावाहयामि स्थापयामि ।

१२२. ॐ भूर्भुवः स्वः वशिष्ठाय नमः, वशिष्ठमावाहयामि स्थापयामि ।

१२३. ॐ भूर्भुवः स्वः अत्रये नमः, अत्रयिमावाहयामि स्थापयामि ।

१२४. ॐ भूर्भुवः स्वः अरुंधत्यै नमः, अरुन्धतीमावाहयामि स्थापयामि ।

तद्बा कृष्ण परिधौ उतरतः क्रमेण

१२५. ॐ भूर्भुवः स्वः ऐन्द्रयै नमः, ऐन्द्रीमावाहयामि स्थापयामि ।

१२६. ॐ भूर्भुवः स्वः कौमार्यै नमः, कौमारीमावाहयामि स्थापयामि ।

१२७. ॐ भूर्भुवः स्वः ब्राह्मयै नमः, ब्राह्मीमावाहयामि स्थापयामि ।

१२८. ॐ भूर्भुवः स्वः वाराह्यै नमः, वाराहीमावाहयामि स्थापयामि ।

१२९. ॐ भूर्भुवः स्वः चामुण्डायै नमः, चमुण्डामावाहयामि स्थापयामि ।

१३०. ॐ भूर्भुवः स्वः वैष्णव्यै नमः, वैष्णवीमावाहयामि स्थापयामि ।

१३१. ॐ भूर्भुवः स्वः माहेश्वर्यै नमः, माहेश्वरीमावाहयामि स्थापयामि ।

१३२. ॐ भूर्भुवः स्वः विनायिक्यै नमः, वैनायिकीमावाहयामि स्थापयामि ।

चतुर्लिंगतो भद्र मंडल प्रतिष्ठापना -

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु ।

विश्‍वे देवास इह मादयन्तामो३म्प्रतिष्ठ ॥      

ततः चतुर्लिंगतो भद्र मंडल देवतानां पूजनम्

एताः चतुर्लिंगतो भद्र मंडल देवता सुप्रतिष्ठताः वरदा भवन्तु ॥

प्रार्थना-

ऋण परतक दौर्भाग्यं दारिद्र्य विनित्र द्वापो ।

अशेषाघ विनाशाय प्रसीद मम शंकर ॥

दुःख शोकाग्नि संतप्त संसार भयपीडितं ।

महारोगा कुलं दीन त्राहिमां वृषवाहन ॥ १ ।।

वन्दे देवमुमापति सुरगुरु वन्दे जगत कारणम् ।

वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ॥

वन्दे सूर्यशशाङ्क वह्नि नयनं वन्दे मुकुन्दप्रियं ।

वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥२॥

समर्पण –

अनेन पूजने श्रीलिंगतो भद्र मंडल देवता प्रियतां न मम् ॥

।। इति चतुर्लिंगतो भद्र मंडल देवता पूजनम् ।।

Post a Comment

0 Comments